Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 104, 9.44 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam /
MBh, 1, 205, 17.2 sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ /
MBh, 2, 51, 8.1 bhayaṃ pariharanmanda ātmānaṃ paripālayan /
MBh, 3, 12, 5.2 dūrāt pariharanti sma puruṣādabhayāt kila //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 4, 5, 13.5 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ /
MBh, 4, 21, 17.2 tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ //
MBh, 5, 122, 11.2 tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi //
MBh, 5, 142, 22.2 doṣaṃ pariharantī ca pituścāritrarakṣiṇī //
MBh, 5, 149, 68.1 parihṛtya śmaśānāni devatāyatanāni ca /
MBh, 6, 108, 24.2 tasya mārgaṃ pariharan drutaṃ gaccha yatavratam //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 12, 84, 54.2 vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam //
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 112, 18.2 vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ //
MBh, 12, 220, 96.2 kālo na parihāryaśca na cāsyāsti vyatikramaḥ //
MBh, 14, 4, 14.1 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye /