Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Caurapañcaśikā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
Aitareyabrāhmaṇa
AB, 7, 26, 3.0 sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
Atharvaprāyaścittāni
AVPr, 1, 5, 5.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇayet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 18, 20.0 athāha brahmaṇe prāśitraṃ parihareti //
BaudhŚS, 4, 9, 37.0 athāha brahmaṇe vakṣaḥ parihara iti //
BaudhŚS, 16, 3, 14.0 parihṛtāsu vasatīvarīṣv āhūtāyāṃ subrahmaṇyāyāṃ brahmā vācaṃ visṛjate //
BaudhŚS, 16, 5, 18.0 atha vasatīvarīḥ parihṛtya payāṃsi viśiṣyopavasanti //
Chāndogyopaniṣad
ChU, 2, 22, 5.3 sarve sparśā leśenānabhinihitā vaktavyā mṛtyor ātmānaṃ pariharāṇīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 5.0 parihṛtāsu vasatīvarīṣu saṃviśeyuḥ //
DrāhŚS, 15, 2, 4.0 vasatīvarīṣu parihriyamāṇāsu dakṣiṇotkramya tiṣṭhed adīkṣitaś ced ā tāsāṃ pariharaṇāt //
Gautamadharmasūtra
GautDhS, 1, 2, 38.1 teṣāṃ pūrvaṃ pūrvaṃ pariharet //
GautDhS, 1, 8, 12.1 ṣaḍbhiḥ parihāryo rājñā //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 37.0 athainaṃ triḥ pradakṣiṇaṃ muñjamekhalāṃ pariharan vācayatīyaṃ duruktāt paribādhamānety ṛtasya goptrīti ca //
GobhGS, 3, 5, 19.0 bhadram ity etāṃ vṛthāvācaṃ pariharet //
GobhGS, 3, 10, 22.0 ulmukena pariharet pari vājapatiḥ kavir iti //
Gopathabrāhmaṇa
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 2, 1, 2, 8.0 tad bhagāya paryaharan //
GB, 2, 1, 2, 13.0 tat savitre paryaharan //
GB, 2, 1, 2, 18.0 tat pūṣṇe paryaharan //
GB, 2, 1, 2, 22.0 tad idhmāyāṅgirasāya paryaharan //
GB, 2, 1, 2, 28.0 tad barhaya āṅgirasāya paryaharan //
GB, 2, 1, 2, 34.0 tad bṛhaspataya āṅgirasāya paryaharan //
GB, 2, 1, 3, 15.0 tad u haika āhur indrāya paryaharann iti //
GB, 2, 1, 3, 17.0 tasmā enat pariharateti //
GB, 2, 1, 3, 18.0 tat tasmai paryaharan //
GB, 2, 1, 4, 1.0 agreṇa pariharati //
GB, 2, 1, 4, 2.0 tīrthenaiva pariharati //
GB, 2, 1, 4, 3.0 vi vā etad yajñaś chidyate yat prāśitraṃ pariharati //
GB, 2, 1, 6, 8.0 dakṣiṇataḥsadbhyaḥ parihartavā āha //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 8.1 so 'bravīd yad vo na kaścanāvṛta tad aham parihariṣya iti /
Jaiminīyabrāhmaṇa
JB, 1, 87, 5.0 te 'bruvan sarvaṃ vā ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
Jaiminīyaśrautasūtra
JaimŚS, 7, 13.0 parihṛtāsu vasatīvarīṣu śvaḥ sutyāpravacanīṃ subrahmaṇyām āhūyāgnīdhre patnīśālāyām iti saṃviśanti //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 2, 3, 6.0 udakūlijaṃ saṃpātavantaṃ grāmaṃ parihṛtya madhye ninayati //
KauśS, 5, 8, 11.0 nissālām ity ulmukena triḥ prasavyaṃ pariharaty anabhipariharan ātmānam //
KauśS, 11, 8, 30.0 ataḥ pitryupavītī yajñopavītī ye dasyava ity ubhayata ādīptam ulmukaṃ triḥ prasavyaṃ parihṛtya nirasyati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 9.0 tat savitre prāśitraṃ parijahruḥ //
KauṣB, 6, 8, 13.0 tad bhagāya parijahruḥ //
KauṣB, 6, 8, 16.0 tat pūṣṇe parijahruḥ //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 2.0 tat tasmai parijahruḥ //
KauṣB, 11, 9, 11.0 na āpo revatyai purastāt kiṃcana parihared iti //
Khādiragṛhyasūtra
KhādGS, 3, 4, 5.0 prokṣyolmukena parihṛtya prokṣaṇīḥ pāyayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 7.0 pūrveṇāhavanīyaṃ praṇītāḥ pariharati //
KātyŚS, 15, 5, 14.0 nābhideśe pariharate vā //
KātyŚS, 20, 4, 31.0 vasatīvarīr gṛhītvā gṛhītvā pratidiśaṃ samāsicya pariharati //
Kāṭhakasaṃhitā
KS, 8, 11, 4.0 yad āgneyyā prātar juhuyāt prajananaṃ purastāt pariharet //
KS, 11, 4, 69.0 taṃ brahmaṇe pariharanti //
KS, 12, 12, 35.0 yad dhairyam āsīt tat purastāt paryaharata //
KS, 13, 1, 59.0 dvādaśadhā ha tvai sa prāśitrāṇi parijahāra //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 18.0 dakṣiṇataḥ sadbhyaḥ parihartavā āha //
MS, 1, 5, 13, 14.0 savyasya yoktraṃ parihṛtam //
MS, 1, 6, 8, 41.0 tad yo 'sā ādityo ghṛte carus taṃ brahmaṇe parihareyuḥ //
MS, 2, 2, 2, 31.0 sarvaṃ brahmaṇe parihartavā āha //
MS, 2, 5, 1, 51.0 dvādaśadhā ha tvai sa prāśitraṃ parijahāra //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 17.0 triḥ kṣureṇa śiraḥ pradakṣiṇaṃ pariharati samukhaṃ keśānte //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
Taittirīyasaṃhitā
TS, 6, 3, 6, 3.3 akṣṇayā pariharati vadhyaṃ hi pratyañcam pratimuñcanti vyāvṛttyai /
TS, 6, 4, 2, 56.0 sarvataḥ pariharati rakṣasām apahatyai //
TS, 6, 4, 9, 37.0 sarvataḥ parihāram āśvinam //
Vaitānasūtra
VaitS, 1, 3, 7.1 prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati //
VaitS, 3, 6, 1.1 vasatīvarīḥ parihriyamāṇāḥ pūrṇam adhvaryo prabharety anumantrayate /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 17.1 agreṇottaram udañcam udvāsya dakṣiṇataḥ sadbhya ṛtvigbhyaḥ parihṛtyādadhyāt //
VārŚS, 1, 1, 5, 14.1 anūcyamānāsu sāmidhenīṣu vācaṃ yacchet prayājānuyājeṣv ijyamāneṣu pradhāneṣu ca parihṛte prāśitra ā prasthānāt //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 4, 4, 34.1 śaṃyvante 'greṇāhavanīyam ādityaṃ brahmaṇe parihareyuḥ //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 3, 2, 1, 42.1 vasatīvarīḥ parihṛtya trivṛtam agniṣṭomam upayanti rathantarapṛṣṭham //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 27.0 ācāryo 'py anācāryo bhavati śrutāt pariharamāṇaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 7.2 api vāgniṣṭhasya dakṣiṇo yuktaḥ savyasya yoktraṃ parihṛtam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 8.1 saṃsthite vasatīvarīḥ pariharanti dīkṣitā abhiparihārayeran //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 14.2 tasmād etat pariharet sādhu puṇyam iti /
ŚBM, 2, 2, 4, 14.3 bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 3, 2, 1, 10.1 atha mekhalām pariharate /
ŚBM, 3, 2, 1, 14.1 tām pariharate /
ŚBM, 13, 4, 4, 3.0 ahar ahar vāci visṛṣṭāyām agnīṣomīyāṇām antataḥ saṃsthāyām parihṛtāsu vasatīvarīṣu tad yad enaṃ devaiḥ saṃgāyanti devairevainaṃ tat salokaṃ kurvanti //
ŚBM, 13, 4, 4, 4.0 prajāpatinā sutyāsu evam evāhar ahaḥ parihṛtāsveva vasatīvarīṣūdavasānīyāyām antataḥ saṃsthitāyāṃ tad yad enam prajāpatinā saṃgāyanti prajāpatinaivainam tad antataḥ salokaṃ kurvanti //
ŚBM, 13, 5, 1, 4.0 saṃsthite'gniṣṭome parihṛtāsu vasatīvarīṣv adhvaryur annahomān juhoti teṣāmuktam brāhmaṇaṃ prāṇāya svāhāpānāya svāheti dvādaśabhir anuvākair dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 2, 4.0 parihṛto mena ity āgastyaḥ //
Arthaśāstra
ArthaŚ, 1, 20, 17.1 tasmād etānyāspadāni pariharet //
ArthaŚ, 2, 1, 36.2 deśaṃ parihared rājā vyayakrīḍāśca vārayet //
Buddhacarita
BCar, 5, 80.1 atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ /
Carakasaṃhitā
Ca, Sū., 28, 43.1 parihāryāṇyapathyāni sadā pariharannaraḥ /
Ca, Sū., 28, 43.1 parihāryāṇyapathyāni sadā pariharannaraḥ /
Ca, Sū., 28, 44.2 parihartuṃ na tatprāpya śocitavyaṃ manīṣibhiḥ //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Sū., 30, 13.2 parihāryā viśeṣeṇa manaso duḥkhahetavaḥ //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Ca, Śār., 8, 38.3 dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatam upadiśyate viśeṣataśca prajananakāle pracalitasarvadhātudoṣāyāḥ sukumāryā nāryā musalavyāyāmasamīrito vāyurantaraṃ labdhvā prāṇān hiṃsyāt duṣpratīkāratamā hi tasmin kāle viśeṣeṇa bhavati garbhiṇī tasmānmusalagrahaṇaṃ parihāryamṛṣayo manyante jṛmbhaṇaṃ caṅkramaṇaṃ ca punaranuṣṭheyam iti /
Ca, Indr., 6, 3.2 yāni vaidyaḥ pariharedyeṣu karma na sidhyati //
Mahābhārata
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 104, 9.44 mamaiva parihāryaṃ syāt kanyābhāvasya dūṣaṇam /
MBh, 1, 205, 17.2 sarvam anyat parihṛtaṃ dharṣaṇāt tu mahīpateḥ /
MBh, 2, 51, 8.1 bhayaṃ pariharanmanda ātmānaṃ paripālayan /
MBh, 3, 12, 5.2 dūrāt pariharanti sma puruṣādabhayāt kila //
MBh, 3, 198, 40.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 4, 5, 13.5 evaṃ parihariṣyanti manuṣyā vanacāriṇaḥ /
MBh, 4, 21, 17.2 tatra doṣaḥ parihṛto bhaviṣyati na saṃśayaḥ //
MBh, 5, 122, 11.2 tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi //
MBh, 5, 142, 22.2 doṣaṃ pariharantī ca pituścāritrarakṣiṇī //
MBh, 5, 149, 68.1 parihṛtya śmaśānāni devatāyatanāni ca /
MBh, 6, 108, 24.2 tasya mārgaṃ pariharan drutaṃ gaccha yatavratam //
MBh, 8, 66, 24.1 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś cicheda ṣaḍbhir niśitaiḥ sudhāraiḥ /
MBh, 11, 15, 19.1 tasminn aparihārye 'rthe vyatīte ca viśeṣataḥ /
MBh, 12, 84, 54.2 vāgaṅgadoṣān parihṛtya mantraṃ saṃmantrayet kāryam ahīnakālam //
MBh, 12, 94, 9.1 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ /
MBh, 12, 112, 18.2 vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ //
MBh, 12, 220, 96.2 kālo na parihāryaśca na cāsyāsti vyatikramaḥ //
MBh, 14, 4, 14.1 na cainaṃ parihartuṃ te 'śaknuvan parisaṃkṣaye /
Manusmṛti
ManuS, 8, 400.1 śulkasthānaṃ pariharann akāle krayavikrayī /
Rāmāyaṇa
Rām, Ay, 42, 19.2 kaṃ sā parihared anyaṃ kaikeyī kulapāṃsanī //
Saundarānanda
SaundĀ, 14, 50.2 kṛtārthaḥ sa jñeyaḥ śamasukharasajñaḥ kṛtamatiḥ pareṣāṃ saṃsargaṃ pariharati yaḥ kaṇṭakamiva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 21.2 mūrchāyāṃ śītatoyena siñcet pariharan śiraḥ //
AHS, Śār., 2, 1.3 garbhiṇyāḥ parihāryāṇāṃ sevayā rogato 'thavā /
AHS, Śār., 3, 15.1 śastreṇa tāḥ pariharec catasro māṃsarajjavaḥ /
AHS, Cikitsitasthāna, 7, 88.4 kṣayam ata ojasaḥ pariharan sa śayīta param //
AHS, Cikitsitasthāna, 13, 45.1 vātātapādhvayānādiparihāryeṣvayantraṇam /
AHS, Utt., 28, 44.2 sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 92.2 ayaṃ pariharāmy enāṃ dūrataḥ kardamām iti //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 2, 2, 226.1 brahmahatyāmapi na pariharāmi //
DKCar, 2, 6, 180.1 tadgṛhāgamanamapi suhṛdvākyaśatātivartī lajjayā parijahāra //
Harivaṃśa
HV, 8, 28.3 sā tat pariharantī sma nācacakṣe vivasvataḥ //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 21.1 bāṇastu sādaraṃ gṛhītvā svayamevāvācayan mekhalakāt saṃdiṣṭam avadhārya phalapratibandhī dhīmatā pariharaṇīyaḥ kālātipāta ityetāvadatrārthajātam //
Kirātārjunīya
Kir, 7, 29.2 sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām //
Kir, 15, 36.2 jaiṣṇavī viśikhaśreṇī parijahre pinākinā //
Kumārasaṃbhava
KumSaṃ, 3, 43.1 dṛṣṭiprapātaṃ parihṛtya tasya kāmaḥ puraḥśukram iva prayāṇe /
KumSaṃ, 3, 74.2 strīsaṃnikarṣaṃ parihartum icchann antardadhe bhūtapatiḥ sabhūtaḥ //
Kāmasūtra
KāSū, 2, 7, 26.1 ātyayikaṃ tu tatrāpi pariharet //
KāSū, 2, 9, 22.1 veśyābhir eva na saṃsṛjyante āhicchatrikāḥ saṃsṛṣṭā api mukhakarma tāsāṃ pariharanti //
KāSū, 3, 3, 5.21 analaṃkṛtā darśanapathaṃ pariharati /
KāSū, 3, 5, 4.2 tadbāndhavāśca yathā kulasyādhaṃ pariharanto daṇḍabhayācca tasmā evaināṃ dadyustathā yojayet /
KāSū, 5, 3, 7.1 abhiyuktāpi pariharati /
KāSū, 5, 3, 13.15 na ca pariharati /
Kāvyālaṃkāra
KāvyAl, 4, 42.2 marmāṇi parihṛtyāsya patiṣyantīti kānumā //
Kūrmapurāṇa
KūPur, 1, 2, 16.2 prāṇāyāmādiṣu ratān dūrāt pariharāmalān //
KūPur, 1, 14, 85.1 yatnāt parihareśasya nindāmātmavināśanīm /
KūPur, 1, 26, 16.1 tasmāt sā parihartavyā nindā paśupatau dvijāḥ /
KūPur, 1, 26, 17.2 bhaviṣyanti kalau bhaktaiḥ parihāryāḥ prayatnataḥ //
KūPur, 2, 16, 6.2 devasvaṃ cāpi yatnena sadā pariharet tataḥ //
KūPur, 2, 17, 45.1 tasmāt pariharennityamabhakṣyāṇi prayatnataḥ /
KūPur, 2, 18, 20.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
Liṅgapurāṇa
LiPur, 1, 78, 8.1 tasmāttu parihartavyā hiṃsā sarvatra sarvadā /
LiPur, 1, 85, 142.2 budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet //
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
Matsyapurāṇa
MPur, 48, 70.2 tasya sāpānam āsādya devī pariharattadā //
MPur, 48, 71.1 tāmuvāca tataḥ so 'tha yatte parihṛtaṃ śubhe /
MPur, 156, 22.1 parihartuṃ dṛṣṭipathaṃ vīrakasyābhavattadā /
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 161, 88.1 kanakarajatacitravedikāyāṃ parihṛtaratnavicitravīthikāyām /
Meghadūta
Megh, Pūrvameghaḥ, 14.2 sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
Nāradasmṛti
NāSmṛ, 2, 3, 13.1 śulkasthānaṃ pariharan na kāle krayavikrayī /
NāSmṛ, 2, 12, 81.2 mukhān mukhaṃ pariharan gātrair gātrāṇy asaṃspṛśan //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 27, 4.2 ākṛtimapi parihṛtya dhyānaṃ nityaṃ pare rudre /
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 19, 14.1 gamyānāṃ ca strīṇāṃ saṃdarśanasaṃbhāṣaṇasaṃsparśanāni dūrataḥ pariharet //
Su, Sū., 19, 16.1 navadhānyamāṣatilakalāyakulatthaniṣpāvaharitakaśākāmlalavaṇakaṭukaguḍapiṣṭavikṛtivallūraśuṣkaśākājāvikānūpaudakamāṃsavasāśītodakakṛśarāpāyasadadhidugdhatakraprabhṛtīn pariharet //
Su, Sū., 19, 18.1 madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet //
Su, Sū., 19, 20.1 vātātaparajodhūmāvaśyāyātisevanātibhojanāniṣṭabhojanāśravaṇadarśanerṣyāmarṣabhayakrodhaśokadhyānarātrijāgaraṇaviṣamāśanaśayanopavāsavāgvyāyāmasthānacaṅkramaṇaśītavātaviruddhādhyaśanājīrṇamakṣikādyā bādhāḥ pariharet //
Su, Sū., 25, 42.2 tasmāt pariharan doṣān kuryācchastranipātanam //
Su, Sū., 46, 493.2 mātrāguruṃ pariharedāhāraṃ dravyataśca yaḥ //
Su, Nid., 8, 6.1 tatra dvāvantyāvasādhyau mūḍhagarbhau śeṣān api viparītendriyārthākṣepakayonibhraṃśasaṃvaraṇamakkallaśvāsakāsabhramanipīḍitān pariharet //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 2, 31.3 tasmānniyamavatīṃ trirātraṃ pariharet /
Su, Śār., 5, 15.1 sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa //
Su, Śār., 6, 30.1 etatpramāṇamabhivīkṣya vadanti tajjñāḥ śastreṇa karmakaraṇaṃ parihṛtya kāryam /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.2 dvātriṃśacchroṇyāṃ tāsām aṣṭāvaśastrakṛtyāḥ dve dve viṭapayoḥ kaṭīkataruṇayośca aṣṭāvaṣṭāvekaikasmin pārśve tāsāmekaikāmūrdhvagāṃ pariharet pārśvasandhigate ca dve catasro viṃśatiś ca pṛṣṭhe pṛṣṭhavaṃśamubhayatas tāsāmūrdhvagāminyau dve dve pariharedbṛhatīsire tāvatya evodare tāsāṃ meḍhropari romarājīmubhayato dve dve pariharet catvāriṃśadvakṣasi tāsāṃ caturdaśāśastrakṛtyā hṛdaye dve dve dve stanamūle stanarohitāpalāpastambheṣūbhayato 'ṣṭau evaṃ dvātriṃśadaśastrakṛtyāḥ pṛṣṭhodaroraḥsu bhavanti /
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 24.1 tatra snigdhasvinnavāntaviriktāsthāpitānuvāsitasirāviddhaiḥ parihartavyāni krodhāyāsamaithunadivāsvapnavāgvyāyāmayānādhyayanasthānāsanacaṅkramaṇaśītavātātapaviruddhāsātmyājīrṇāny ā balalābhāt māsameke manyante /
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Śār., 10, 18.1 prāyaśaścaināṃ prabhūtenoṣṇodakena pariṣiñcet krodhāyāsamaithunādīn pariharet //
Su, Cik., 2, 50.1 tvaco 'tītya sirādīni bhittvā vā parihṛtya vā /
Su, Cik., 7, 36.1 mūtravahaśukravahamuṣkasrotomūtraprasekasevanīyonigudabastīnaṣṭau pariharet /
Su, Cik., 8, 54.2 saṃvatsaraṃ parihareduparūḍhavraṇo naraḥ //
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 13, 28.2 pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ //
Su, Cik., 14, 4.1 udarī tu gurvabhiṣyandirūkṣavidāhisnigdhapiśitapariṣekāvagāhān pariharet śāliṣaṣṭikayavagodhūmanīvārān nityamaśnīyāt //
Su, Cik., 17, 47.1 pakve tu dugdhahāriṇīḥ parihṛtya nāḍīḥ kṛṣṇaṃ ca cūcukayugaṃ vidadhīta śastram /
Su, Cik., 23, 10.1 śophinaḥ sarva eva parihareyuramlalavaṇadadhiguḍavasāpayastailaghṛtapiṣṭamayagurūṇi //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 24, 129.2 sarvaṃ pariharettasmād etallokadvaye 'hitam //
Su, Cik., 27, 12.1 cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Su, Cik., 39, 22.2 sa nā pariharenmāsaṃ yāvadvā balavān bhavet //
Su, Cik., 39, 23.1 tryahaṃ tryahaṃ pariharedekaikaṃ bastimāturaḥ /
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Utt., 18, 42.1 tasmāt pariharan doṣān vidadhyāttau sukhāvahau /
Su, Utt., 18, 73.2 tasmāt pariharan doṣānañjanaṃ sādhu yojayet //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.13 śakyo hi kiyatā prāyaścittena parihartum /
Tantrākhyāyikā
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 145.1 tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 3, 7, 14.3 parihara madhusūdanaprapannān prabhurahamanyanṛṇāṃ na vaiṣṇavānām //
ViPur, 3, 7, 18.2 tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam //
Viṣṇusmṛti
ViSmṛ, 3, 50.1 mṛgayākṣastrīpānābhiratiṃ pariharet //
ViSmṛ, 30, 28.1 abhiyukto 'pyanadhyāyeṣvadhyayanaṃ pariharet //
ViSmṛ, 59, 11.0 śūdrānnaṃ yāge pariharet //
ViSmṛ, 71, 83.1 devabrāhmaṇaśāstramahātmanāṃ parivādaṃ pariharet //
ViSmṛ, 79, 19.1 kopaṃ pariharet //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 17.1, 7.1 duḥkhahetoḥ parihāryasya pratīkāradarśanāt //
Śatakatraya
ŚTr, 1, 53.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
ŚTr, 3, 78.2 āropitāsthiśatakaṃ parihṛtya yānti caṇḍālakūpam iva dūrataraṃ taruṇyaḥ //
ŚTr, 3, 93.2 āsannaṃ maraṇaṃ ca maṅgalasamaṃ yasyāṃ samutpadyate tāṃ kāśīṃ parihṛtya hanta vibudhair anyatra kiṃ sthīyate //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.2 janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 29.2 yam abhyaṣiñcac chatapattranetro nṛpāsanāśāṃ parihṛtya dūrāt //
BhāgPur, 11, 5, 41.2 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam //
BhāgPur, 11, 6, 17.2 arthāñ juṣann api hṛṣīkapate na lipto ye 'nye svataḥ parihṛtād api bibhyati sma //
Bhāratamañjarī
BhāMañj, 13, 1415.2 parihāryāḥ sadā viprāḥ śrāddhaghnā haitukāstathā //
Garuḍapurāṇa
GarPur, 1, 112, 15.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Gītagovinda
GītGov, 5, 23.1 vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam /
GītGov, 9, 6.2 mā parihara harim atiśayaruciram //
GītGov, 10, 18.1 parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini /
Hitopadeśa
Hitop, 1, 90.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Hitop, 2, 30.2 yato 'vyāpāreṣu vyāpāraḥ sarvathā pariharaṇīyaḥ /
Hitop, 4, 90.2 śokacarcāṃ ca parihara yataḥ /
Kathāsaritsāgara
KSS, 4, 3, 48.2 prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ //
KSS, 5, 3, 11.1 etaṃ ca parihṛtyaiva pradeśam iha gamyate /
Mukundamālā
MukMā, 1, 24.1 madana parihara sthitiṃ madīye manasi mukundapadāravindadhāmni /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 12.0 tṛtīyam api parāśaṅkāprakāraṃ parihṛtya parābhimatam ekaviniyogitvaṃ vidyābuddhyor nirākartum āha //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.2 pañcamīṃ mātṛtaḥ pariharet saptamīṃ pitṛtaḥ /
Rasahṛdayatantra
RHT, 4, 9.2 parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //
Rasamañjarī
RMañj, 6, 19.1 striyaṃ parihared dūrāt kopaṃ cāpi parityajet /
Rasaratnākara
RRĀ, R.kh., 10, 78.0 grāhyāḥ śubhāḥ parihareccirakālajātān aṅgātsphuṭaṃ kharparagandhikatulyavarṇān //
Rasendracintāmaṇi
RCint, 1, 10.0 kiṃca srakcandanavanitādiviṣayāṇāṃ satyapi tatkāraṇatve nāntarīyakaduḥkhasambhedād anarthaparamparāparicitatvān mūrkhāṇāṃ kośāṇḍakavad ābhāsamānatvād anaikāntikatvād virodhināṃ yugapadadṛśyamānatvād atyantatāvirahitatvācca pariharaṇīyatvam //
Rasārṇava
RArṇ, 12, 225.2 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 6.0 rasāyanavidhau yānyuktāni kṣārādīni varjyāni tāni parihartavyāni yatnena //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
SarvSund zu AHS, Utt., 39, 91.2, 12.0 ittham anena prakāreṇa parihāryān pariharan pañca divasāni tailaṃ pibet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 13.0 nanu yadi pratyayodbhavo 'pyasya parāmṛtarasāpāyaḥ tatkatham uktaṃ śaktivargasya bhogyatāṃ gata ityāśaṅkāṃ pariharati //
Tantrasāra
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
Ānandakanda
ĀK, 1, 23, 441.1 dhūmaṃ pariharettasya aṅgavyādhikaraṃ param /
Āryāsaptaśatī
Āsapt, 2, 140.1 ṛjunā nidhehi caraṇau parihara sakhi nikhilanāgarācāram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 44.2, 1.0 nanu pathyasevāyāṃ kriyamāṇāyām api balavatprāktanādharmavaśādapi vyādhayo bhavanti tat kim anena pathyasevanenetyāha parihāryāṇītyādi //
ĀVDīp zu Ca, Sū., 28, 44.2, 2.0 anṛṇatām iva prāpto'nṛṇatāṃ prāptaḥ etena parihāryaparihāreṇa puruṣakāre'naparādhaḥ puruṣo bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 44.2, 4.0 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 8.0 tena hetujanyasyāpi pradhvaṃsasyāvināśitvaṃ parihṛtaṃ bhavati //
ĀVDīp zu Ca, Indr., 1, 7.6, 23.0 anye tu evaṃbhūtavaidyadūtasamāgamaḥ parihartavyatvena jñātaḥ san yadā daivādbhavati tadā daivanimittaḥ san riṣṭaṃ bhavati tena sarvariṣṭavyāpikaiveyam animittatā bhūyaścetyādigranthena tu pretaliṅgānurūpāṃ vikṛtiṃ bhūya āyuṣo'ntargatasya jñānārtham upadiśanti tathā puruṣasaṃśrayāṇi bhūya upadekṣyante puruṣā nāśrayāṇi tu svalpagranthenopadekṣyante iti vyākhyānayanti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 3.0 yogī parihṛtadhyānadhāraṇādipariśramaḥ //
Caurapañcaśikā
CauP, 1, 11.2 jīveti maṅgalavacaḥ parihṛtya kopāt karṇe kṛtaṃ kanakapatram anālapantyā //
Haribhaktivilāsa
HBhVil, 3, 228.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
HBhVil, 4, 363.1 upadeṣṭāram āmnāyagataṃ pariharanti ye /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 11, 1.0 vaśāṃ pariharati //
Mugdhāvabodhinī
MuA zu RHT, 4, 9.2, 3.0 punaḥ kācaṃ kiṭṭaṃ ca parihṛtya sattvaṃ patitakācakiṭṭayuktaṃ yadā bhavati tadā prayatnena grāhyam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 10, 25.1 tathāgataṃ sa bhaiṣajyarāja aṃsena pariharati ya imaṃ dharmaparyāyaṃ likhitvā pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
SDhPS, 16, 77.1 tatastathāgataṃ so'ṃsena pariharati ya imaṃ dharmaparyāyaṃ pustakagataṃ kṛtvā aṃsena pariharati //
Sātvatatantra
SātT, 2, 32.2 kṣatraṃ nivārya kṣititalaṃ parihṛtya bhūyo dattvā dvijāya hy avasat sa mahendrapṛṣṭhe //
Yogaratnākara
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 11.0 parihṛte brahmabhāge 'nvāhāryam āharanti //