Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 15, 6.0 pariyad vā etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño vā āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 8, 21, 1.0 etena ha vā aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 5.0 etena ha vā aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 6.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradāv āmbāṣṭhyam abhiṣiṣicatus tasmād v āmbāṣṭhyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 7.0 etena ha vā aindreṇa mahābhiṣekeṇa parvatanāradau yudhāṃśrauṣṭim augrasainyam abhiṣiṣicatus tasmād u yudhāṃśrauṣṭir augrasainyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 8.0 etena ha vā aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 12.0 etena ha vā aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 1.0 etena ha vā aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 23, 1.0 etena ha vā aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
Atharvaprāyaścittāni
AVPr, 2, 9, 49.0 savyam agranthinā prasavyam agnibhiḥ parīyāt //
Atharvaveda (Paippalāda)
AVP, 1, 6, 1.1 ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ /
AVP, 1, 64, 3.2 yaṃ tvāhir iva bhogair nākulena parīmasi //
Atharvaveda (Śaunaka)
AVŚ, 1, 1, 1.1 ye triṣaptāḥ pariyanti viśvā rūpāṇi bibhrataḥ /
AVŚ, 4, 35, 4.2 ahorātrā yaṃ pariyanto nāpus tenaudanenāti tarāṇi mṛtyum //
AVŚ, 4, 38, 5.2 yāsām ṛṣabho dūrato vājinīvānt sadyaḥ sarvān lokān paryeti rakṣan /
AVŚ, 6, 8, 3.1 yatheme dyāvāpṛthivī sadyaḥ paryeti sūryaḥ /
AVŚ, 12, 4, 52.2 rudrasyāstāṃ te hetiṃ pariyanty acittyā //
AVŚ, 14, 1, 39.2 aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca //
AVŚ, 15, 1, 5.0 sa devānām īśāṃ paryait sa īśāno 'bhavat //
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ vā etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 17, 1, 15.1 tvaṃ tṛtaṃ tvaṃ paryeṣy utsaṃ sahasradhāraṃ vidathaṃ svarvidaṃ taved viṣṇo bahudhā vīryāṇi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
BaudhGS, 2, 5, 14.3 sā naḥ samantam anu parīhi bhadrayā bhartāraste mekhale mā riṣāma iti //
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 20, 12.0 athaite rathāḥ samantaṃ devayajanaṃ parītyottaratas tiṣṭhanti //
BaudhŚS, 16, 22, 12.0 tāsāṃ sakṛtparītānāṃ prathamāṃ vācayati //
BaudhŚS, 16, 23, 3.1 dvitīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 23, 5.1 tṛtīyaṃ parītānāṃ prathamām eva vācayati /
BaudhŚS, 16, 23, 7.0 tā ata ūrdhvam idaṃ madhv idaṃ madhv idaṃ madhv ity eva pariyanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 6.1 amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt /
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 7.0 triḥ parītya nidhāyolmukaṃ triḥ punaḥ pratiparyeti //
BhārŚS, 7, 18, 4.1 uttarataḥ parītya pṛṣadājyena hṛdayam abhighārayati /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 3, 2.6 taṃ samantaṃ pṛthivī dvistāvat paryeti /
BĀU, 3, 3, 2.7 tāṃ samantaṃ pṛthivīṃ dvistāvat samudraḥ paryeti /
Chāndogyopaniṣad
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 8, 12, 3.3 sa tatra paryeti jakṣat krīḍan ramamāṇaḥ strībhir vā yānair vā jñātibhir vā nopajanaṃ smarann idaṃ śarīram /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 13.0 taṃ brūyāt pradakṣiṇaṃ devayajanaṃ parīyāḥ pūrvaṃ carmāgamaneṣu vidhyer ekaikenottarottary anatipātayann aparasmā itare yathābhipretam asyeyus tṛtīyena viddhvodaṅ prayāyās tadā caturtham iṣuṃ yāṃ diśaṃ manyethās tām asyer ava brahmadviṣo jahīti gā dṛṣṭvāvatiṣṭhethās tatra tvā visrambhayeyuḥ //
DrāhŚS, 11, 3, 17.0 gṛhapater dāsyo 'bhīṣṭā vā navān udaharaṇān pūrayitvā pradakṣiṇaṃ mārjālīyaṃ parīyur hai mahā3 idaṃ madhvidaṃ madhviti vadatyaḥ //
DrāhŚS, 13, 3, 1.1 yajamānasyāmātyā ekaikam apūpam ādāya triḥ pradakṣiṇam agniṃ parīyuḥ /
DrāhŚS, 13, 3, 1.2 tatra brahmā pariyañjaped iti dhānaṃjayyaḥ //
DrāhŚS, 13, 3, 3.3 jāmī kumārī vā yā syāt patikāmā sāpi parīyāt /
DrāhŚS, 13, 3, 5.0 evaṃ triḥ parītyodasyeyuḥ //
DrāhŚS, 14, 1, 12.0 krīte prāṅ utkrāmet paścimenainaṃ hutvā rājānam ādadhyur āhitaṃ pūrveṇa parītyohyamānamanugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 14, 1, 13.0 uttareṇa cetkrīte pratyaṅ utkrāmet pūrveṇainaṃ hṛtvā rājānam ādadhyur āhitaṃ paścimena parītyohyamānam anugacchet //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 1, 7.0 uttareṇa ced yathetaṃ parītyādāyānugacchet //
DrāhŚS, 15, 2, 8.0 ātteṣu prāṅ utkramya prasavyaṃ parītyānugacchet pūrveṇa cedgataḥ syāt //
DrāhŚS, 15, 2, 9.0 paścimena ced yathetam agniṃ parītyānugacchet //
Gopathabrāhmaṇa
GB, 1, 2, 19, 4.0 sa ṛgvedo bhūtvā purastāt parītyopātiṣṭhat //
GB, 1, 2, 19, 6.0 sa yajurvedo bhūtvā paścāt parītyopātiṣṭhat //
GB, 1, 2, 19, 8.0 sa sāmavedo bhūtvottarataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 10.0 sa indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat //
GB, 1, 2, 19, 12.0 tad yad indra uṣṇīṣī brahmavedo bhūtvā dakṣiṇataḥ parītyopātiṣṭhat tad brahmābhavat //
GB, 2, 5, 1, 14.0 tān vai paryāyaiḥ paryāyam anudanta //
GB, 2, 5, 1, 15.0 yat paryāyaiḥ paryāyam anudanta tasmāt paryāyāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 44, 9.2 trir ha vā eṣa etasya muhūrtasyemām pṛthivīṃ samantaḥ paryetīmāḥ prajāḥ saṃcakṣāṇaḥ //
JUB, 3, 6, 6.1 ya u ha vā abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 8.1 sa yatra ha vā apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 20, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 20, 12.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 21, 6.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 4.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
JUB, 3, 27, 13.1 yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi /
Jaiminīyabrāhmaṇa
JB, 1, 208, 4.0 tān paryāyam aghnan //
JB, 1, 208, 5.0 yat paryāyam aghnaṃs tat paryāyāṇāṃ paryāyatvam //
JB, 1, 208, 6.0 paryāyam eva dviṣantaṃ bhrātṛvyaṃ hanti ya evaṃ veda //
JB, 1, 249, 13.0 naiva sudṛśenyam iva santaṃ nāha kadācana cakṣuṣmantaṃ paryemīti //
JB, 2, 1, 19.0 samānīṃ bata vācaṃ vadati na batainaṃ paryetīti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 13, 9.0 aindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ parītya paścāt prāgāvṛttas tiṣṭhan vibhūr asi pravāhaṇa ity āgnīdhram upatiṣṭhate //
JaimŚS, 13, 21.0 uttareṇa sadaḥ parītya paścāt pratyagāvṛttas tiṣṭhann ajo 'sy ekapāt iti gārhapatyam upatiṣṭhate //
JaimŚS, 13, 28.0 sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣam ity etayarcā sadaḥ prapadya dakṣiṇenaudumbarīṃ parītyottarata upaveśanasyāvṛtopaviśanti udagāvṛtta udgātā purastāt prastotā pratyaṅmukhaḥ paścāt pratihartā dakṣiṇāmukhaḥ //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 23, 2.0 yajñopavītaṃ kṛtvāpa ācamyottareṇa vihāradeśaṃ parītyāpareṇa gārhapatyāyatanaṃ prāṅmukhas tiṣṭhann araṇyor nihito jātaveda iti //
JaimŚS, 24, 2.0 yajñopavītaṃ kṛtvāpa ācamyāntareṇa vedyutkarau prapadyāpareṇa hotāraṃ parītya dakṣiṇato gharmam abhimukha upaviśya vāmadevyena madantībhiḥ śāntiṃ kurute //
Kauśikasūtra
KauśS, 5, 2, 7.0 varṣaparītaḥ pratilomakarṣitas triḥ parikramya khadāyām arkaṃ kṣipraṃ saṃvapati //
KauśS, 7, 3, 1.0 ye panthāna iti parītyopadadhīta //
KauśS, 11, 5, 10.1 kasye mṛjānā iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn āghnānāḥ //
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
KauṣB, 10, 7, 5.0 tasmāt punaḥ parīhīty agnīdhaṃ brūyāt //
Kaṭhopaniṣad
KaṭhUp, 2, 5.2 dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 29.0 visraṃsya yūnaṃ cāgre gṛhītvā tri stṛṇann agniṃ paryeti //
KātyŚS, 5, 8, 34.0 paścāt parīto brahmayajamānau //
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 20, 6, 13.0 aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 57, 5.0 pradakṣiṇaṃ devayajanaṃ kavacinaḥ triḥ pariyanti //
Kāṭhakasaṃhitā
KS, 8, 4, 94.0 imam ardham agninā pariyantīmam ardham upacaranti //
KS, 8, 4, 95.0 devānām evārdhaṃ pariyanti devānām ardham upacaranti //
KS, 11, 4, 3.0 so 'graṃ paryait //
KS, 11, 6, 63.0 viśo 'bhivātam abhidhvaṃsayan parīyāt //
KS, 12, 7, 54.0 etena vai devā agraṃ paryāyan //
KS, 12, 7, 56.0 agram eva samānānāṃ paryeti ya evaṃ vidvān āgrāyaṇena yajate //
KS, 13, 7, 56.0 tā agraṃ paryaitām //
KS, 20, 10, 24.0 tasmād ete samānāḥ pariyanto na jīryanti //
KS, 21, 7, 9.0 triḥ punar apariṣiñcan paryeti //
KS, 21, 7, 13.0 yady abhicaret triḥ punar apariṣiñcan parītya yā dakṣiṇā śroṇis tasyāṃ prakṣiṇīyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 2.1 tutho 'si janadhāyā devās tvā śukrapāḥ praṇayantu tutho 'si janadhāyā devās tvā manthipāḥ praṇayantv anādhṛṣṭāsi suvīrāḥ prajāḥ prajanayan parīhi suprajāḥ prajāḥ prajanayann abhiparīhi //
MS, 1, 10, 19, 9.0 samantam apaḥ pariṣiñcan paryeti //
MS, 1, 10, 19, 11.0 tad apariṣiñcan punaḥ paryeti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante //
MS, 1, 10, 20, 42.0 tryambakaṃ yajāmahā iti pariyanti //
MS, 1, 10, 20, 43.0 tatrāpi patikāmā paryeti //
MS, 1, 11, 4, 6.2 sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme //
MS, 2, 2, 1, 32.0 tad yaḥ purastād grāmyavādīva syāt tasya sabhāyā abhivātaṃ parītya vidhvaṃsayeyuḥ //
MS, 2, 13, 10, 13.2 ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ //
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 8.2 jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ //
Mānavagṛhyasūtra
MānGS, 2, 6, 6.0 gandhasragdāmabhiralaṃkṛtya pradakṣiṇaṃ devayajanaṃ triḥ pariyanti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 8.0 pavitraṃ te vitataṃ brahmaṇaspate prabhur gātrāṇi paryeṣi viśvato 'taptatanūr na tad āmo aśnute śṛtāsa id vahantaḥ saṃ tad āśata //
PB, 1, 7, 6.0 vaiśvānaraḥ pratnathā nākam āruhad divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sa pūrvavaj jantave dhanaṃ samānam ayman paryeti jāgṛviḥ //
PB, 2, 3, 3.0 etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānām agraṃ paryeti //
PB, 2, 3, 3.0 etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānām agraṃ paryeti //
PB, 5, 5, 21.0 saṃnaddhāḥ kavacinaḥ pariyantīndriyasyaiva tad rūpaṃ kriyate 'tho mahāvratam eva mahayanti //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 9, 8, 9.0 tā ṛco 'nubruvantas trir mārjālīyaṃ pariyanti savyān ūrūn āghnānāḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 1.0 pradakṣiṇamagniṃ parītyopaviśati //
PārGS, 2, 14, 19.0 sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām //
PārGS, 3, 3, 5.3 ṛtūṃstanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ svāhā /
PārGS, 3, 7, 2.1 svapato jīvaviṣāṇe svaṃ mūtram āsicyāpasalavi triḥ pariṣiñcan parīyāt /
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 6.7 dakṣiṇataḥ paryāyan /
TB, 2, 2, 10, 7.1 paścāt paryāyan /
TB, 2, 2, 10, 7.6 uttarataḥ paryāyan /
TB, 3, 1, 5, 8.2 agraṃ devatānāṃ parīyāmeti /
TB, 3, 1, 5, 8.4 tato vai te 'graṃ devatānāṃ paryāyan /
TB, 3, 1, 5, 8.5 agraṃ ha vai samānānāṃ paryeti /
Taittirīyasaṃhitā
TS, 5, 1, 8, 12.1 yāvanto vai mṛtyubandhavas teṣāṃ yama ādhipatyam parīyāya //
TS, 5, 2, 3, 1.1 yāvatī vai pṛthivī tasyai yama ādhipatyam parīyāya //
TS, 5, 3, 2, 47.1 bṛhatī chandasāṃ svārājyam parīyāya //
TS, 5, 4, 4, 12.0 triḥ pariṣiñcan paryeti //
TS, 5, 4, 4, 15.0 triḥ punaḥ paryeti //
TS, 6, 1, 6, 31.0 brahmavādino vadanti kasmāt satyād gāyatrī kaniṣṭhā chandasāṃ satī yajñamukham parīyāyeti //
TS, 6, 1, 6, 32.0 yad evādaḥ somam āharat tasmād yajñamukham paryait //
TS, 6, 3, 1, 6.4 uttareṇāgnīdhram parītya juhoti dākṣiṇāni /
TS, 6, 4, 10, 34.1 suvīrāḥ prajāḥ prajanayan parīhi śukraḥ śukraśociṣā /
TS, 6, 4, 10, 34.2 suprajāḥ prajāḥ prajanayan parīhi manthī manthiśociṣety āha //
TS, 6, 4, 11, 4.0 tato vai te 'gram paryāyan //
TS, 6, 4, 11, 5.0 yasyaivaṃ viduṣa āgrayaṇāgrā grahā gṛhyante 'gram eva samānānām paryeti //
TS, 6, 4, 11, 7.0 bhrātṛvyasyaiva ruktvāgraṃ samānānām paryeti //
TS, 6, 6, 11, 18.0 tato vai so 'graṃ devatānām paryait //
TS, 6, 6, 11, 19.0 yasyaivaṃ viduṣaḥ ṣoḍaśī gṛhyate 'gram eva samānānām paryeti //
Taittirīyāraṇyaka
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 5, 4, 11.7 triḥ pariyanti /
TĀ, 5, 4, 11.9 triḥ pariyanti /
TĀ, 5, 4, 12.2 triḥ punaḥ pariyanti /
TĀ, 5, 4, 12.9 yas triḥ parītya caturthaṃ paryeti /
TĀ, 5, 4, 12.9 yas triḥ parītya caturthaṃ paryeti /
TĀ, 5, 4, 13.2 tasmāt triḥ parītya na caturthaṃ parīyāt /
TĀ, 5, 4, 13.2 tasmāt triḥ parītya na caturthaṃ parīyāt /
TĀ, 5, 9, 6.2 valgur asi śaṃyudhāyā iti triḥ pariṣiñcan paryeti /
TĀ, 5, 9, 6.6 triḥ punaḥ paryeti /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
Vaitānasūtra
VaitS, 3, 4, 1.4 hiraṇyavarṇo nabhaso deva sūryo gharmo bhrājan divo antān paryeṣi vidyutā /
VaitS, 3, 4, 1.5 vaiśvānaraḥ samudraṃ paryeti śukro gharmo bhrājan tejasā rocamānaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 1.2 hīnācāraparītātmā pretya ceha ca naśyati //
VasDhS, 12, 3.1 kṣudhāparītas tu kiṃcid eva yāceta kṛtam akṛtaṃ vā kṣetraṃ gām ajāvikam antato hiraṇyaṃ dhānyam annaṃ vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 13.1 suvīro vīrān prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
VSM, 7, 18.1 suprajāḥ prajāḥ prajanayan parīhy abhi rāyaspoṣeṇa yajamānam /
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 10.1 upahūtāyām iḍāyāṃ dakṣiṇataḥ parītottarataḥ parīteti saṃpreṣyati //
VārŚS, 1, 3, 5, 10.1 upahūtāyām iḍāyāṃ dakṣiṇataḥ parītottarataḥ parīteti saṃpreṣyati //
VārŚS, 1, 4, 3, 39.1 purastād vihārasyānaḍvāhaṃ dhenuṃ ca paścāt parītya hotre //
VārŚS, 1, 7, 4, 22.1 samantaṃ barhis triḥ stṛṇan paryety ayā viṣṭheti //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 1, 7, 4, 64.1 avāmba rudram adimahīti yajamāno 'mātyaiḥ sahāgniṃ paryeti //
VārŚS, 1, 7, 4, 70.1 bheṣajaṃ gava iti dvitīyaṃ pariyanti //
VārŚS, 2, 1, 4, 26.1 rukmasūtram āsandīm iti nidhāya yad asya pāre rajasa ity apaḥ pariṣiñcan paryeti //
VārŚS, 3, 1, 2, 18.0 yo yaḥ paryeti taṃ tam abhiparyāvarteta //
VārŚS, 3, 2, 5, 42.1 pariyanti catasraḥ ṣaḍ aṣṭau vā dāsyaś catuḥ pratyṛcam /
VārŚS, 3, 2, 5, 44.1 parītya mārjālīyaṃ yathārthaṃ gacchanti //
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 14.2 punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 17, 12, 4.0 udakumbham ādāyādhvaryur aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //
ĀpŚS, 20, 17, 13.1 tā dakṣiṇān keśapakṣān udgrathya savyān prasrasya dakṣiṇān ūrūn āghnānāḥ sigbhir abhidhūnvatyas triḥ pradakṣiṇam aśvaṃ pariyanty avantī stheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 2, 1, 10.0 pradakṣiṇaṃ parītya paścād baler upaviśya sarpo 'si sarpatāṃ sarpāṇām adhipatir asy annena manuṣyāṃstrāyase 'pūpena sarpān yajñena devāṃs tvayi mā santaṃ tvayi santaḥ sarpā mā hiṃsiṣur dhruvāmuṃ te paridadāmi //
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
ĀśvGS, 3, 12, 11.0 ahir iva bhogaiḥ paryeti bāhum iti taᄆaṃ nahyamānam //
ĀśvGS, 4, 6, 3.0 taṃ catuṣpathe nyupya yatra vā triḥ prasavyaṃ pariyanti savyaiḥ pāṇibhiḥ savyān ūrūn āghnānāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 11.2 ahamuttarataḥ paryeṣyāmy atha yūyamita upasaṃrotsyatha tānt saṃrudhyaibhiśca lokairabhinidhāsyāmo yad u cemāṃllokānati caturthaṃ tataḥ punarna saṃhāsyanta iti //
ŚBM, 1, 2, 4, 12.1 so 'gniruttarataḥ paryait /
ŚBM, 1, 2, 4, 13.1 sa yo 'sāvagnīd uttarataḥ paryeti /
ŚBM, 2, 1, 4, 28.1 atha purastāt parītya pūrvārdham ulmukānām abhipadya japati dyaur iva bhūmnā pṛthivīva varimṇeti /
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 10, 5, 4, 4.4 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ diśaḥ samantam pariyanti /
ŚBM, 10, 5, 4, 14.6 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyāḥ samantam pariyanti /
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
Ṛgveda
ṚV, 1, 27, 8.1 nakir asya sahantya paryetā kayasya cit /
ṚV, 1, 100, 3.1 divo na yasya retaso dughānāḥ panthāso yanti śavasāparītāḥ /
ṚV, 1, 173, 11.1 yajño hi ṣmendraṃ kaścid ṛndhañ juhurāṇaś cin manasā pariyan /
ṚV, 5, 81, 4.2 uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ //
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 8, 24, 21.1 yasyāmitāni vīryā na rādhaḥ paryetave /
ṚV, 8, 50, 8.2 yebhir ni dasyum manuṣo nighoṣayo yebhiḥ svaḥ parīyase //
ṚV, 9, 68, 2.2 tiraḥ pavitram pariyann uru jrayo ni śaryāṇi dadhate deva ā varam //
ṚV, 9, 68, 6.2 tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam //
ṚV, 9, 71, 9.1 ukṣeva yūthā pariyann arāvīd adhi tviṣīr adhita sūryasya /
ṚV, 9, 74, 2.1 divo ya skambho dharuṇaḥ svātata āpūrṇo aṃśuḥ paryeti viśvataḥ /
ṚV, 10, 6, 1.2 jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā //
ṚV, 10, 65, 6.1 yā gaur vartanim paryeti niṣkṛtam payo duhānā vratanīr avārataḥ /
ṚV, 10, 92, 5.2 yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate //
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 122, 6.2 agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase //
Buddhacarita
BCar, 1, 83.1 daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
BCar, 3, 14.2 vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ //
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
BCar, 5, 7.1 avatīrya tatasturaṅgapṛṣṭhācchanakairgā vyacaracchucā parītaḥ /
BCar, 8, 23.1 nirīkṣya tā bāṣpaparītalocanā nirāśrayaṃ chandakamaśvameva ca /
BCar, 13, 15.2 dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda //
BCar, 13, 18.2 nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ //
Carakasaṃhitā
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 13, 54.2 tṛṣṇāmūrcchāparītāśca garbhiṇyastāluśoṣiṇaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 17, 35.2 tandrāruciparītasya bhavatyaśmāvṛtaṃ yathā //
Ca, Sū., 25, 11.1 rajastamobhyāṃ tu manaḥ parītaṃ sattvasaṃjñakam /
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Indr., 11, 16.2 kālapāśaparītasya trayametat pravartate //
Ca, Cik., 3, 21.2 dāhavyathāparītāśca bhrāntā bhūtagaṇā diśaḥ //
Ca, Cik., 3, 167.2 dāhatṛṣṇāparītasya vātapittottaraṃ jvaram //
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 2, 2, 17.1 jarāparīto'pyabalo yogenānena vindati /
Mahābhārata
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 21, 6.2 sūryaraśmiparītāśca mūrchitāḥ pannagābhavan /
MBh, 1, 58, 31.2 imāṃ sāgaraparyantāṃ parīyur arimardanāḥ //
MBh, 1, 63, 23.1 kṣutpipāsāparītāśca śrāntāśca patitā bhuvi /
MBh, 1, 68, 8.4 pāṇḍubhāvaparītāṅgīṃ cintayā samabhiplutām /
MBh, 1, 68, 13.74 tathā śokaparītāṅgī dhṛtim ālambya duḥkhitā /
MBh, 1, 68, 13.104 lajjayā ca parītāṅgī rājan rājasamakṣataḥ /
MBh, 1, 88, 12.18 mṛgacarmaparītāṅgī paridhāya mṛgatvacam /
MBh, 1, 105, 2.7 tataḥ kāmaparītāṅgī sakṛt pracalamānasā /
MBh, 1, 109, 9.2 kāmamanyuparītāpi buddhyaṅgarahitāpi ca /
MBh, 1, 114, 10.7 tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ //
MBh, 1, 116, 7.4 ājuhāva tataḥ pāṇḍuḥ parītātmā yaśasvinīm //
MBh, 1, 116, 9.1 sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata /
MBh, 1, 116, 17.2 kuntī śokaparītāṅgī vilalāpa suduḥkhitā //
MBh, 1, 119, 43.57 śrameṇa ca parītāṅgaḥ suṣvāpa mṛtakalpavat /
MBh, 1, 138, 8.7 tṛṣṇayā hi parītāsmi putrān bhṛśam athābravīt /
MBh, 1, 138, 14.2 śokaduḥkhaparītātmā niśaśvāsorago yathā /
MBh, 1, 138, 14.11 bhṛśaṃ duḥkhaparītātmā vilalāpa vṛkodaraḥ /
MBh, 1, 139, 5.2 snehasravān prasravati jihvā paryeti me mukham //
MBh, 1, 147, 1.3 bhṛśaṃ duḥkhaparītāṅgī kanyā tāvabhyabhāṣata //
MBh, 1, 147, 23.1 tathāpi teṣāṃ duḥkhena parītānāṃ niśamya tat /
MBh, 1, 161, 6.2 manmathāgniparītātmā saṃdigdhākṣarayā girā //
MBh, 2, 28, 26.2 parītam agninā rājann ākampata yathā giriḥ //
MBh, 2, 41, 2.2 kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ //
MBh, 2, 60, 35.2 sā pāṇḍavān kopaparītadehān saṃdīpayāmāsa kaṭākṣapātaiḥ //
MBh, 2, 70, 11.2 paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiścānuśocitān //
MBh, 3, 31, 17.1 rājan parītayā buddhyā viṣame 'kṣaparājaye /
MBh, 3, 61, 11.2 bhartṛśokaparītāṅgī śilātalasamāśritā //
MBh, 3, 62, 30.2 kṣutparītaḥ suvimanās tad apyekaṃ vyasarjayat //
MBh, 3, 63, 5.2 tena manyuparītena śapto 'smi manujādhipa //
MBh, 3, 64, 17.2 kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati //
MBh, 3, 73, 25.2 bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha //
MBh, 3, 75, 20.2 parītā tena duḥkhena niśaśvāsāyatekṣaṇā //
MBh, 3, 144, 2.1 śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca /
MBh, 3, 178, 20.1 manasā tāta paryeti kramaśo viṣayān imān /
MBh, 3, 186, 39.1 lobhamohaparītāś ca mithyādharmadhvajāvṛtāḥ /
MBh, 3, 190, 36.1 tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca /
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 243, 21.1 tasya cintāparītasya buddhir jajñe mahātmanaḥ /
MBh, 3, 295, 15.2 kṣutpipāsāparītāṅgāḥ pāṇḍavāḥ samupāviśan //
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 58, 23.2 yo na kālaparīto vāpyapi sākṣāt puraṃdaraḥ //
MBh, 5, 61, 7.1 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ kiṃ katthase kālaparītabuddhe /
MBh, 5, 73, 12.2 yathā ca paścānnirmukto dhruvaṃ paryeti raśmivān //
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 128, 18.1 rājan parītakālāste putrāḥ sarve paraṃtapa /
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /
MBh, 6, 2, 4.2 rājan parītakālāste putrāścānye ca bhūmipāḥ /
MBh, 6, 2, 5.1 teṣu kālaparīteṣu vinaśyatsu ca bhārata /
MBh, 6, 55, 118.1 parītasattvāḥ sahasā nipetuḥ kirīṭinā bhinnatanutrakāyāḥ /
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 81, 31.1 acintayitvā sa śarāṃstarasvī vṛkodaraḥ krodhaparītacetāḥ /
MBh, 6, 116, 35.1 parītabuddhir hi visaṃjñakalpo duryodhano nābhyanandad vaco me /
MBh, 7, 87, 66.1 atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt /
MBh, 7, 101, 73.2 rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ //
MBh, 7, 162, 5.2 kṣutpipāsāparītāṅgā visaṃjñā bahavo 'bhavan //
MBh, 8, 17, 102.2 davāgninā parītāṅgā yathaiva syur mahāvane //
MBh, 8, 49, 101.2 utthāya tasmācchayanād uvāca pārthaṃ tato duḥkhaparītacetāḥ //
MBh, 8, 60, 7.1 putre hate krodhaparītacetāḥ karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ /
MBh, 8, 68, 32.1 ity evam uktvā virarāma śalyo duryodhanaḥ śokaparītacetāḥ /
MBh, 9, 16, 30.2 dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī śineśca naptā sahasā parīyuḥ //
MBh, 9, 19, 7.1 saṃdrāvyamāṇaṃ tu balaṃ pareṣāṃ parītakalpaṃ vibabhau samantāt /
MBh, 9, 34, 12.1 tato manyuparītātmā jagāma yadunandanaḥ /
MBh, 9, 50, 40.1 teṣāṃ kṣudhāparītānāṃ naṣṭā vedā vidhāvatām /
MBh, 9, 63, 5.2 saṃrambhāśruparītābhyāṃ netrābhyām abhivīkṣya mām //
MBh, 10, 1, 30.1 nidrayā ca parītāṅgā niṣedur dharaṇītale /
MBh, 10, 6, 2.3 drauṇir manyuparītātmā śibiradvāram āsadat //
MBh, 10, 11, 1.3 mahāduḥkhaparītātmā babhūva janamejaya //
MBh, 11, 21, 2.2 śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi //
MBh, 11, 25, 35.1 tataḥ kopaparītāṅgī putraśokapariplutā /
MBh, 12, 6, 3.1 kuntī śokaparītāṅgī duḥkhopahatacetanā /
MBh, 12, 6, 8.1 tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ /
MBh, 12, 6, 12.1 tataḥ śokaparītātmā sadhūma iva pāvakaḥ /
MBh, 12, 113, 11.1 atha śītaparītāṅgo jambukaḥ kṣucchramānvitaḥ /
MBh, 12, 117, 42.2 mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ //
MBh, 12, 126, 17.2 tayā parītagātro 'haṃ mumūrṣur nātra saṃśayaḥ //
MBh, 12, 154, 12.2 sukhaṃ paryeti lokāṃśca manaścāsya prasīdati //
MBh, 12, 163, 21.2 kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata //
MBh, 12, 168, 4.1 yathā yathā ca paryeti lokatantram asāravat /
MBh, 12, 211, 39.1 jarayā hi parītasya mṛtyunā vā vināśinā /
MBh, 12, 217, 47.2 asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā //
MBh, 12, 220, 38.1 nityaṃ kālaparītasya mama vā madvidhasya vā /
MBh, 12, 220, 81.1 tvaṃ mā pariṇate kāle parītaṃ kālavahninā /
MBh, 12, 283, 12.1 tato mohaparītāste nāpaśyanta yathā purā /
MBh, 12, 284, 8.2 bālasnehaparītātmā tatkṣayāccānutapyate //
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 340, 5.2 paryeti kramaśo lokān vāyur avyāhato yathā //
MBh, 13, 65, 31.2 na śmaśānaparītāṃ ca na ca pāpaniṣevitām //
MBh, 13, 70, 9.1 tasya duḥkhaparītasya svaṃ putram upagūhataḥ /
MBh, 13, 84, 32.2 parīyur jvalanasyārthe na cāvindan hutāśanam //
MBh, 13, 84, 57.1 sā tu tejaḥparītāṅgī kampamānā ca jāhnavī /
MBh, 13, 86, 10.1 tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite /
MBh, 13, 91, 6.2 kāladharmaparītātmā nidhanaṃ samupāgataḥ //
MBh, 13, 95, 24.3 atriḥ kṣudhāparītātmā tato vacanam abravīt //
MBh, 13, 126, 32.1 vratacaryāparītasya tapasvivratasevayā /
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /
MBh, 14, 16, 30.2 kāmamanyuparītena tṛṣṇayā mohitena ca //
MBh, 14, 17, 7.1 āyuḥkṣayaparītātmā viparītāni sevate /
MBh, 14, 17, 13.2 atha codbandhanādīni parītāni vyavasyati //
MBh, 14, 17, 17.3 vedanābhiḥ parītātmā tad viddhi dvijasattama //
MBh, 14, 52, 21.2 tasmānmanyuparītastvāṃ śapsyāmi madhusūdana //
MBh, 14, 53, 21.1 te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā /
MBh, 14, 71, 6.2 sa paryetu yaśo nāmnā tava pārthiva vardhayan //
MBh, 15, 34, 15.1 evaṃ sa rājā dharmātmā parītyāśramamaṇḍalam /
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
Manusmṛti
ManuS, 2, 48.2 pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi //
Rāmāyaṇa
Rām, Bā, 2, 11.1 taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale /
Rām, Bā, 20, 4.1 tasya roṣaparītasya viśvāmitrasya dhīmataḥ /
Rām, Ay, 59, 6.1 tā vepathuparītāś ca rājñaḥ prāṇeṣu śaṅkitāḥ /
Rām, Ay, 70, 23.2 puraṃ praviśyāśruparītanetrā bhūmau daśāhaṃ vyanayanta duḥkham //
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ki, 14, 13.2 dharmalobhaparītena na ca vakṣye kathaṃcana //
Rām, Ki, 15, 3.1 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ /
Rām, Ki, 29, 15.1 taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī /
Rām, Ki, 30, 20.1 taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ /
Rām, Ki, 42, 34.2 gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ //
Rām, Ki, 49, 7.2 kṣutpipāsāparītāś ca śrāntāś ca salilārthinaḥ /
Rām, Ki, 58, 11.2 kṣutpipāsāparītena kumāraḥ patatāṃ varaḥ //
Rām, Ki, 59, 4.2 sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ //
Rām, Su, 11, 51.2 dhyānaśokaparītātmā cintayāmāsa vānaraḥ //
Rām, Su, 16, 15.1 nidrāmadaparītākṣyo rāvaṇasyottamastriyaḥ /
Rām, Su, 20, 36.2 kāmamanyuparītātmā jānakīṃ paryatarjayat //
Rām, Su, 33, 53.2 bhṛśaṃ śokaparītānām ahorātragaṇā gatāḥ //
Rām, Su, 51, 9.2 roṣāmarṣaparītātmā bālasūryasamānanaḥ //
Rām, Su, 53, 16.2 roṣadoṣaparītātmā vyaktaṃ lokavināśanaḥ //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 17, 21.1 yaḥ purā gomatītīre ramyaṃ paryeti parvatam /
Rām, Yu, 18, 25.1 yo gaṅgām anu paryeti trāsayan hastiyūthapān /
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 32, 25.1 tataḥ kopaparītātmā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 35, 12.2 eṣa roṣaparītātmā nayāmi yamasādanam //
Rām, Yu, 38, 24.1 na hi kopaparītāni harṣaparyutsukāni ca /
Rām, Yu, 47, 3.1 saṃkhye prahastaṃ nihataṃ niśamya śokārditaḥ krodhaparītacetāḥ /
Rām, Yu, 51, 36.1 adya śokaparītānāṃ svabandhuvadhakāraṇāt /
Rām, Yu, 62, 15.1 jvalanena parītāni toraṇāni cakāśire /
Rām, Yu, 62, 17.1 tatra cāgniparītāni nipetur bhavanānyapi /
Rām, Yu, 67, 22.1 tau tasya śaravegena parītau rāmalakṣmaṇau /
Rām, Yu, 85, 24.1 tau tu roṣaparītāṅgau nardantāvabhyadhāvatām /
Rām, Yu, 93, 22.2 bhartṛsnehaparītena mayedaṃ yatkṛtaṃ vibho //
Rām, Yu, 114, 35.1 so 'haṃ duḥkhaparītānāṃ duḥkhaṃ tajjñātināṃ nudan /
Rām, Utt, 17, 3.2 kāmamohaparītātmā papraccha prahasann iva //
Rām, Utt, 30, 15.2 rāma cintāparītātmā dhyānatatparatāṃ gataḥ //
Rām, Utt, 57, 31.1 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ /
Saundarānanda
SaundĀ, 7, 31.1 tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve /
SaundĀ, 7, 40.1 nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale 'naṅgaparītacetāḥ /
SaundĀ, 10, 35.2 harṣānvitāścāpsarasaḥ parīyuḥ sagarvamanyonyamavekṣamāṇāḥ //
SaundĀ, 17, 8.2 priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī //
SaundĀ, 18, 34.2 doṣaiḥ parīto malinīkaraistu sudarśanīyo 'pi virūpa eva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 33.1 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam /
AHS, Cikitsitasthāna, 1, 43.1 tīvrajvaraparītasya doṣavegodaye yataḥ /
AHS, Cikitsitasthāna, 8, 88.2 udāvartaparītā ye ye cātyarthaṃ virūkṣitāḥ //
AHS, Cikitsitasthāna, 15, 3.2 dāhānāhātitṛṇmūrchāparītas tu viśeṣataḥ //
AHS, Utt., 31, 12.2 gharmasvedaparīte 'ṅge piṭikāḥ sarujo ghanāḥ //
AHS, Utt., 39, 108.1 tīvreṇa kuṣṭhena parītamūrtir yaḥ somarājīṃ niyamena khādet /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 55.1 sa mṛgājinayātrāyāḥ parītaḥ putracintayā /
BKŚS, 5, 80.1 atiharṣaparītatvād vitantrīparivādinīḥ /
BKŚS, 17, 21.1 athāmarṣaparītena dṛḍhaṃ tāḍayatā mayā /
BKŚS, 18, 28.2 viṣamūrcchāparīteva bhartur bhāryā viḍambanā //
Daśakumāracarita
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
Divyāvadāna
Divyāv, 2, 357.0 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 12, 286.1 ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ //
Divyāv, 19, 444.1 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ /
Harivaṃśa
HV, 15, 45.2 dṛṣṭvā krodhaparītātmā yuddhāyaiva mano dadhe //
Kirātārjunīya
Kir, 1, 44.1 atha kṣamām eva nirastasādhanaś cirāya paryeṣi sukhasya sādhanam /
Kir, 2, 25.1 iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam /
Kir, 4, 11.1 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam /
Kir, 10, 11.1 śaśadhara iva locanābhirāmair gaganavisāribhir aṃśubhiḥ parītaḥ /
Kir, 16, 12.1 niṣādisaṃnāhamaṇiprabhaughe parīyamāṇe kariśīkareṇa /
Kir, 18, 44.2 jvaladanalaparītaṃ raudram astraṃ dadhānaṃ dhanurupapadam asmai vedam abhyādideśa //
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Matsyapurāṇa
MPur, 44, 53.2 cintayātha parītātmā jagāmātha viniścayam //
MPur, 100, 14.1 athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ /
MPur, 124, 32.2 sa śīghrameva paryeti bhānurālātacakravat //
MPur, 124, 65.1 abhyantaraṃ sa paryeti maṇḍalānyuttarāyaṇe /
MPur, 124, 66.2 abhyantaraṃ sa paryeti kramate maṇḍalāni tu //
MPur, 140, 54.1 śaratejaḥparītāni purāṇi dvijapuṃgavāḥ /
MPur, 150, 51.2 tataḥ krodhaparītastu dhaneśo jambhadānavam //
MPur, 151, 33.2 śāntaṃ tadālokya hariḥ svaśastraṃ svavikrame manyuparītamūrtiḥ //
MPur, 154, 22.1 tanuste varuṇocchuṣkā parītasyeva vahninā /
MPur, 154, 372.1 ānandāśruparītākṣāḥ sasvajustāṃ tapasvinīm /
MPur, 154, 476.1 eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī /
MPur, 158, 3.1 vṛthaiva vīrakaḥ śapto mayā krodhaparītayā /
MPur, 174, 7.1 yamārūḍhaḥ sa bhagavānparyeti sakalaṃ jagat /
Meghadūta
Megh, Pūrvameghaḥ, 59.1 tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upacitabaliṃ bhaktinamraḥ parīyāḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 37.2 rāgadveṣaparītāś ca jñeyās tv aprakṛtiṃ gatāḥ //
Suśrutasaṃhitā
Su, Sū., 11, 9.1 ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ //
Su, Sū., 45, 28.2 bhramaklamaparīteṣu tamake vamathau tathā //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Ka., 8, 82.2 tat saptame 'tyarthaparītagātraṃ vyāpādayenmartyamatipravṛddham //
Su, Utt., 39, 141.1 kaphapittaparītasya grīṣme 'sṛkpittinastathā /
Su, Utt., 40, 99.2 vibaddhavātaviṭśūlaparītaḥ sapravāhikaḥ //
Su, Utt., 46, 25.2 sarvamūrcchāparītānāṃ viṣajāyāṃ viṣāpaham //
Su, Utt., 49, 5.1 atyantāmaparītasya chardervai saṃbhavo dhruvam /
Su, Utt., 61, 8.2 rajastamaḥparīteṣu mūḍho bhrāntena cetasā //
Tantrākhyāyikā
TAkhy, 1, 113.1 asti kaścid bako vṛddhabhāvāt sukhopāyāṃ vṛttim ākāṅkṣamāṇaḥ kasmiṃścit saraḥpradeśe 'dhṛtiparītam iva ātmano rūpaṃ pradarśayann avasthitaḥ //
TAkhy, 1, 237.1 madaśramanidrāparītakāyo nāśu prabudhyata iti //
TAkhy, 1, 563.1 adhṛtiparītasya me kuta āhārābhilāṣa iti //
TAkhy, 2, 366.1 tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān evaṃ cābravīt //
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇupurāṇa
ViPur, 1, 13, 68.2 dehi naḥ kṣutparītānāṃ prajānāṃ jīvanauṣadhīḥ //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 2, 26.1 teṣu ca supteṣvatitṛṭparītaḥ sa bhūpālastam āśramaṃ viveśa //
ViPur, 5, 28, 18.1 tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ /
ViPur, 5, 36, 15.1 tataḥ kopaparītātmā bhartsayāmāsa taṃ balaḥ /
ViPur, 6, 3, 28.1 tatas tāpaparītās tu lokadvayanivāsinaḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 65.1 saṃskāravattvamaudāryamupacāraparītatā /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 43.2 prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ //
BhāgPur, 1, 6, 15.1 pariśrāntendriyātmāhaṃ tṛṭparīto bubhukṣitaḥ /
BhāgPur, 1, 6, 32.1 antarbahiśca lokāṃs trīn paryemyaskanditavrataḥ /
BhāgPur, 1, 19, 30.2 vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ //
BhāgPur, 3, 2, 27.1 parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ /
BhāgPur, 3, 11, 13.2 saṃvatsarāvasānena paryety animiṣo vibhuḥ //
BhāgPur, 3, 14, 24.2 parīto bhūtaparṣadbhir vṛṣeṇāṭati bhūtarāṭ //
BhāgPur, 3, 28, 15.1 mattadvirephakalayā parītaṃ vanamālayā /
BhāgPur, 3, 30, 22.1 kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke /
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
BhāgPur, 4, 12, 29.1 parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāvabhivandya ca /
BhāgPur, 4, 17, 25.1 amūṣāṃ kṣutparītānāmārtānāṃ paridevitam /
BhāgPur, 4, 23, 22.2 natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau //
Bhāratamañjarī
BhāMañj, 14, 197.1 kṣutparītaḥ kṣudhākrāntaṃ sa taṃ dṛṣṭvātithiṃ dvijaḥ /
Garuḍapurāṇa
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.3 pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi //
Rasendracintāmaṇi
RCint, 8, 94.1 sthānādapaiti meruśca pṛthvī paryeti vāyunā /
Rājanighaṇṭu
RājNigh, 2, 18.1 dhūmrasthalaṃ dhūmradṛṣatparītaṃ ṣaṭkoṇakaṃ tūrṇamṛgāvakīrṇam /
Skandapurāṇa
SkPur, 15, 7.1 āśu so 'gniparītāṅgo manmatho lokatāpanaḥ /
Āryāsaptaśatī
Āsapt, 2, 559.2 duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 10.2 tīrthayātrāṃ gato brahman triḥ parītya dharām imām /
GokPurS, 9, 46.1 śive kṛtasvāghaśāntyai triḥ parītya dharām imām /
Haribhaktivilāsa
HBhVil, 5, 190.2 mugdhais tarakṣunakhakalpitakaṇṭhabhūṣair avyaktamañjuvacanaiḥ pṛthukaiḥ parītam //
Haṃsadūta
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Janmamaraṇavicāra
JanMVic, 1, 131.3 tatrendriyāṇāṃ sammohaḥ śvāsāyāsaparītatā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 29.2 pradakṣiṇam pariyanti //
KaṭhĀ, 3, 4, 58.0 asau vā ādityo haṃsāḥ [... au1 letterausjhjh] pariṣiñcan paryeti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 11.1 bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 10.0 dakṣiṇato vittaṃ ni vartadhvam iti sūktena pratyenāḥ pradakṣiṇaṃ triḥ paryeti //
ŚāṅkhŚS, 5, 8, 3.1 upaspṛśyāgreṇāhavanīyaṃ parītyāṃśūn upaspṛśanto rājānam āpyāyayante /
ŚāṅkhŚS, 15, 11, 1.2 sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 11, 1.6 teneṣṭvā sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.2 sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 12, 1.6 teneṣṭvā sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 16, 6, 2.2 sadyaḥ paryemi pṛthivīm uta dyām ekenāṅgena divo 'sya pṛṣṭham //
ŚāṅkhŚS, 16, 15, 1.5 tato vai tat sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 16, 15, 1.7 tato vai sa sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //