Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 3, 2, 5.1 amīṣāṃ cittāni pratimohayantī gṛhāṇāṅgāny apve parehi /
AVŚ, 3, 4, 6.1 indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ /
AVŚ, 3, 11, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva /
AVŚ, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVŚ, 4, 37, 3.3 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 5.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi //
AVŚ, 5, 22, 8.1 mahāvṛṣān mūjavato bandhv addhi paretya /
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 38, 1.2 parāyato nivartanam āyataḥ pratinandanam //
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
AVŚ, 10, 1, 16.2 pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi //
AVŚ, 10, 1, 20.2 ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi //
AVŚ, 10, 1, 24.2 seto 'ṣṭāpadī bhūtvā punaḥ parehi ducchune //
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 10, 1, 26.1 parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya /
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 21.1 paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt /
AVŚ, 12, 2, 29.2 triḥ sapta kṛtvarṣayaḥ paretā mṛtyuṃ pratyauhan padayopanena //
AVŚ, 14, 1, 43.2 evā tvaṃ samrājñy edhi patyur astaṃ paretya //
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
AVŚ, 18, 1, 49.1 pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam /
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 47.1 ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ /
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /