Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 20, 29.0 urvī na pṛthvī bahule gabhīre mā vām etau mā paretau riṣāmetīme evaitad anumantrayata ā ca parā ca meṣyan //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
Atharvaprāyaścittāni
AVPr, 4, 1, 37.0 prāk prayājebhyo 'ṅgāraṃ barhiṣy adhiṣkanden namas te astv āyate namo astu parāyate namo yatra niṣīdasi ity abhimantryāhaṃ yajñaṃ dadhe nirṛter upasthāt taṃ deveṣu paridadāmi vidvān suprajās tvaṃ śataṃ hi māmadanta iha no devā mahi śarma yacchatety ādāya sahasraśṛṅgaḥ ity anuprahṛtya //
Atharvaveda (Paippalāda)
AVP, 1, 50, 1.1 yad eyatha pareyatha yat te tan mana īyate /
AVP, 1, 59, 1.2 gāvo vatsam iva jānānās tat paraitu yathāyatham //
AVP, 1, 62, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
AVP, 1, 87, 2.2 haniṣyāmi vāṃ nir ataḥ paretaṃ tṛṇāny attam avaśīriṇām iva //
AVP, 1, 87, 3.2 haniṣyāmi vāṃ nir ataḥ paretaṃ stāyad eyathuḥ prati vām abhutsi //
AVP, 1, 87, 4.1 yeneyathus tena pathā paretaṃ stāyad eyathuḥ prati vām abhutsi /
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
AVP, 4, 16, 3.1 ghuṇān hantv āyatī ghuṇān hantu parāyatī /
AVP, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVP, 12, 1, 6.1 mahāvṛṣān mūjavata oka edhi paretya /
AVP, 12, 7, 5.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
Atharvaveda (Śaunaka)
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 3, 2, 5.1 amīṣāṃ cittāni pratimohayantī gṛhāṇāṅgāny apve parehi /
AVŚ, 3, 4, 6.1 indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ /
AVŚ, 3, 11, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva /
AVŚ, 4, 32, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
AVŚ, 4, 37, 3.3 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 4.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 4, 37, 5.2 tat paretāpsarasaḥ pratibuddhā abhūtana //
AVŚ, 5, 22, 2.2 adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi //
AVŚ, 5, 22, 8.1 mahāvṛṣān mūjavato bandhv addhi paretya /
AVŚ, 6, 45, 1.2 parehi na tvā kāmaye vṛkṣāṁ vanāni saṃ cara gṛheṣu goṣu me manaḥ //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 38, 1.2 parāyato nivartanam āyataḥ pratinandanam //
AVŚ, 10, 1, 7.1 yas tvovāca parehīti pratikūlam udāyyam /
AVŚ, 10, 1, 16.2 pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi //
AVŚ, 10, 1, 20.2 ut tiṣṭhaiva parehīto 'jñāte kim ihecchasi //
AVŚ, 10, 1, 24.2 seto 'ṣṭāpadī bhūtvā punaḥ parehi ducchune //
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 10, 1, 26.1 parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya /
AVŚ, 10, 4, 19.2 sindhor madhyaṃ paretya vy anijam aher viṣam //
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 2, 15.1 namas te astv āyate namo astu parāyate /
AVŚ, 11, 4, 7.1 namas te astv āyate namo astu parāyate /
AVŚ, 12, 2, 1.2 yo goṣu yakṣmaḥ puruṣeṣu yakṣmas tena tvaṃ sākam adharāṅ parehi //
AVŚ, 12, 2, 21.1 paraṃ mṛtyo anu parehi panthāṃ yas ta eṣa itaro devayānāt /
AVŚ, 12, 2, 29.2 triḥ sapta kṛtvarṣayaḥ paretā mṛtyuṃ pratyauhan padayopanena //
AVŚ, 14, 1, 43.2 evā tvaṃ samrājñy edhi patyur astaṃ paretya //
AVŚ, 14, 2, 34.2 tās te janitram abhi tāḥ parehi namas te gandharvartunā kṛṇomi //
AVŚ, 14, 2, 35.2 viśvāvaso brahmaṇā te namo 'bhi jāyā apsarasaḥ parehi //
AVŚ, 18, 1, 49.1 pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam /
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 2, 26.1 yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ /
AVŚ, 18, 2, 47.1 ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ /
AVŚ, 18, 3, 62.1 vivasvān no amṛtatve dadhātu paraitu mṛtyur amṛtaṃ na aitu /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 35.1 retodhāḥ putraṃ nayati paretya yamasādane /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 4.0 tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyād iti //
BaudhŚS, 16, 26, 5.1 sa tayā sahāgnīdhraṃ paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhoty ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 12.1 pitṝn pravāhayati pareta pitaraḥ somyā ity etayā //
Gopathabrāhmaṇa
GB, 1, 1, 31, 19.0 sa ha maudgalyaḥ svam antevāsinam uvāca parehi saumya glāvaṃ maitreyam upasīda //
Jaiminīyabrāhmaṇa
JB, 1, 20, 9.0 yat sa dūraṃ paretyātha tatra pramādyati kasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 163, 20.0 śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 287, 18.0 tasyai paretāyai somapālās trīṇy akṣarāṇy avindanta //
JB, 1, 287, 22.0 tasyai paretāyai somapālā ekam akṣaram avindanta //
JB, 1, 338, 14.0 sa hovāca gaḍūnāś śyāvāśvaṃ vā ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
Jaiminīyaśrautasūtra
JaimŚS, 9, 4.0 yathaitaṃ paretyāpareṇoparavān prāṅmukha upaviśya droṇakalaśam abhimṛśati tanūpā asi tanvaṃ me pāhi varcodhā asi varco me dhehi āyurdhā asi āyurme dhehi vayodhā asi vayo me dhehīti //
Kauśikasūtra
KauśS, 8, 1, 25.0 parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām //
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 5, 9, 12.0 atha yad udañcaḥ paretya gārhapatyāhavanīyā upatiṣṭhante //
KauṣB, 5, 9, 24.0 atha yad udañcaḥ paretya tryambakaiścaranti //
Kāṭhakasaṃhitā
KS, 8, 10, 9.0 sāntarvatī devān punaḥ parait //
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 12, 2, 58.0 kṣipraṃ punaḥ pareyur iti //
KS, 12, 2, 62.0 ciraṃ punaḥ pareyur iti //
KS, 13, 5, 67.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 13, 5, 73.0 dakṣiṇā paretya svakṛta iriṇe juṣāṇā nirṛtir vetu svāheti //
KS, 15, 1, 6.0 dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
KS, 15, 1, 9.0 ya udañco 'vaśīyante tān udaṅ paretya valmīkavapām uddhatya juhoti //
KS, 15, 2, 17.0 tān parṇamayena sruveṇa juhoti dakṣiṇā paretya svakṛta iriṇe //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 10.2 tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 8.0 sā parait //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 15.0 sā parait //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 24.0 sā parait //
MS, 1, 9, 7, 9.0 atha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotṝn vyācakṣīta //
MS, 1, 10, 3, 7.1 paretana pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrvebhiḥ /
MS, 1, 10, 19, 1.0 atra pitaro mādayadhvam ity uktvā parāyanti //
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
MS, 2, 2, 1, 41.0 atha yebhyo 'dhi vicinuyāt tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 3, 2, 47.0 tājak pareyur iti dārumayeṇa juhuyāt //
MS, 2, 6, 1, 5.0 dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti //
MS, 2, 6, 1, 10.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
MS, 2, 7, 9, 6.3 vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //
MS, 2, 7, 16, 7.8 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam //
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
Pañcaviṃśabrāhmaṇa
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 4.1 so 'raṇyaṃ paretya /
TB, 2, 2, 10, 1.3 parehi /
Taittirīyasaṃhitā
TS, 1, 8, 5, 14.1 pareta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
TS, 6, 2, 11, 38.0 tasmāddhavirdhāne carmann adhi grāvabhir abhiṣutyāhavanīye hutvā pratyañcaḥ paretya sadasi bhakṣayanti //
TS, 7, 1, 6, 7.3 tayā sahāgnīdhram paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 12.0 pratyañcaḥ paretya patnīḥ saṃyājayanti //
Vaitānasūtra
VaitS, 2, 6, 17.5 ahrastas tvam abhijuṣṭaḥ parehīndrasya goṣṭham apidhāva vidvān /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
VSM, 13, 31.2 purīṣaṃ vasānaḥ sukṛtasya loke tatra gaccha yatra pūrve paretāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 14.1 yajamāno 'ta ūrdhvaṃ paretana pitara iti trir apaḥ pariṣiñcati triḥ pātraṃ pratipariharati //
VārŚS, 1, 2, 3, 32.1 paretaneti yajamānaḥ pravāhaṇīṃ japati //
VārŚS, 1, 6, 6, 24.1 iḍāntaṃ kṛtvā pṛṣadājyasya sruveṇopahatya paraiti //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 3, 3, 1, 7.0 vīhi svāhāhutiṃ juṣāṇa iti gārhapatye hutvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ nairṛtaṃ juhotyaṅguṣṭhābhyāṃ vā juṣāṇā nirṛtirvetu svāheti //
VārŚS, 3, 3, 1, 11.0 atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya śuktyābhijuhoty idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti //
VārŚS, 3, 3, 1, 18.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛta iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti devasya tveti //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 6.4 retodhāḥ putraṃ nayati paretya yamasādane /
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 16, 25, 2.4 tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ svāṃ yoniṃ yathāyatham ity upahitam abhimantrayate //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 13, 22.1 yaḥ sate prarekas tam udaṅ paretya rudra yat te krayī paraṃ nāmety āgnīdhrīye juhoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 13, 8, 3, 4.2 tatra japati paraṃ mṛtyo anu parehi panthāṃ yas te anya itaro devayānāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
Ṛgveda
ṚV, 1, 4, 4.1 parehi vigram astṛtam indram pṛcchā vipaścitam /
ṚV, 1, 113, 8.1 parāyatīnām anv eti pātha āyatīnām prathamā śaśvatīnām /
ṚV, 1, 191, 2.1 adṛṣṭān hanty āyaty atho hanti parāyatī /
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 9, 71, 7.2 sahasraṇītir yatiḥ parāyatī rebho na pūrvīr uṣaso vi rājati //
ṚV, 10, 14, 1.1 pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam /
ṚV, 10, 14, 2.2 yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 18, 1.1 param mṛtyo anu parehi panthāṃ yas te sva itaro devayānāt /
ṚV, 10, 30, 5.2 tā adhvaryo apo acchā parehi yad āsiñcā oṣadhībhiḥ punītāt //
ṚV, 10, 34, 5.1 yad ā dīdhye na daviṣāṇy ebhiḥ parāyadbhyo 'va hīye sakhibhyaḥ /
ṚV, 10, 45, 6.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
ṚV, 10, 61, 8.1 sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ /
ṚV, 10, 61, 21.1 adhā gāva upamātiṃ kanāyā anu śvāntasya kasya cit pareyuḥ /
ṚV, 10, 83, 5.1 abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ /
ṚV, 10, 95, 2.2 purūravaḥ punar astam parehi durāpanā vāta ivāham asmi //
ṚV, 10, 95, 13.2 pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ //
ṚV, 10, 103, 12.1 amīṣāṃ cittam pratilobhayantī gṛhāṇāṅgāny apve parehi /
ṚV, 10, 161, 2.1 yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ nīta eva /
Ṛgvedakhilāni
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
ṚVKh, 3, 19, 1.2 purūravaḥ punar astam parehi yāme mano devajanā ayāt svaḥ /
ṚVKh, 4, 5, 25.1 parehi kṛtye mā tiṣṭha vṛddhasyeva padān naya /
ṚVKh, 4, 5, 32.1 uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 8.1 tad yad ṛkta ulbaṇaṃ kriyeta gārhapatyaṃ paretya bhūḥ svāheti juhuyāt /
ṢB, 1, 5, 9.1 atha yadi yajuṣṭa ulbaṇaṃ kriyetānvāhāryapacanaṃ paretya bhuvaḥ svāheti juhuyāt /
ṢB, 1, 5, 10.1 atha yadi sāmata ulbaṇaṃ kriyetāhavanīyaṃ paretya svaḥ svāheti juhuyāt /
Buddhacarita
BCar, 4, 99.2 ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi //
BCar, 7, 31.2 tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva //
BCar, 9, 14.1 jānāmi dharmaṃ prati niścayaṃ te paraimi te bhāvinametamartham /
BCar, 11, 4.2 mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt //
BCar, 12, 17.2 tat tāvat sattvam ityuktaṃ sthirasattva parehi tat //
Mahābhārata
MBh, 1, 186, 2.2 etān samāruhya paraita sarve pāñcālarājasya niveśanaṃ tat //
MBh, 2, 59, 1.3 saṃmārjatāṃ veśma paraitu śīghram ānando naḥ saha dāsībhir astu //
MBh, 2, 60, 20.2 kurūn bhajasvāyatapadmanetre dharmeṇa labdhāsi sabhāṃ paraihi //
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 3, 211, 28.1 mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā /
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 4, 60, 19.2 paraihi yuddhena kurupravīra prāṇān priyān pāṇḍavato 'dya rakṣa //
MBh, 5, 22, 35.1 sa gaccha śīghraṃ prahito rathena pāñcālarājasya camūṃ paretya /
MBh, 6, 55, 122.2 paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā //
MBh, 12, 171, 27.1 paretya yo na labhate tato duḥkhataraṃ nu kim /
MBh, 12, 195, 23.1 calaṃ yathā dṛṣṭipathaṃ paraiti sūkṣmaṃ mahad rūpam ivābhipāti /
MBh, 12, 195, 23.2 svarūpam ālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti //
MBh, 12, 271, 49.2 sa saptakṛtvaśca paraiti lokān saṃhāravikṣepakṛtapravāsaḥ //
MBh, 12, 271, 55.1 śuddhāṃ gatiṃ tāṃ paramāṃ paraiti śuddhena nityaṃ manasā vicinvan /
MBh, 12, 286, 29.2 prayatnasādhyo hi sa rājaputra prajñāśareṇonmathitaḥ paraiti //
MBh, 12, 288, 19.2 na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi //
Rāmāyaṇa
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 49, 26.1 paretakāle puruṣo yat karma pratipadyate /
Amarakośa
AKośa, 2, 583.2 parāsuprāptapañcatvaparetapretasaṃsthitāḥ //
Daśakumāracarita
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
Kirātārjunīya
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kumārasaṃbhava
KumSaṃ, 5, 68.2 alaktakāṅkāni padāni pādayor vikīrṇakeśāsu paretabhūmiṣu //
Liṅgapurāṇa
LiPur, 1, 89, 1.3 yadanuṣṭhāya śuddhātmā paretya gatimāpnuyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 29.1 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 47.2 śabdo na yatra purukārakavān kriyārtho māyā paraityabhimukhe ca vilajjamānā //
BhāgPur, 2, 8, 26.1 na me 'savaḥ parāyanti brahmann anaśanādamī /
BhāgPur, 3, 1, 41.1 saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ /
BhāgPur, 3, 32, 10.1 evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 197.0 [... au1 letterausjhjh] athaiṣa vrataṃ cariṣyann araṇyam paretya śucau bhūmyavakāśe grāmād achadir darśe 'dhyāpayati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 5.2 paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu /
ŚāṅkhŚS, 15, 9, 5.0 pareyivāṃsam iti pañcānāṃ purastātsūktānām ekaikāṃ madhyaṃdine //
ŚāṅkhŚS, 16, 13, 2.0 atha hainamṛtvija upatiṣṭhante pareyivāṃsam iti dvābhyāṃ dvābhyāṃ hotā brahmodgātādhvaryuḥ //