Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Tantrāloka
Śyainikaśāstra
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 22, 13.2 tena tat paryāpnot /
JUB, 4, 22, 13.3 dṛḍhaṃ ha vā asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
Kauśikasūtra
KauśS, 5, 10, 24.0 yad asmṛtīti saṃdeśam aparyāpya //
Kāṭhakasaṃhitā
KS, 19, 6, 23.0 yāvad bāhubhyāṃ paryāpnuyāt tāvatīṃ kuryāt //
Muṇḍakopaniṣad
MuṇḍU, 3, 2, 2.2 paryāptakāmasya kṛtātmanastvihaiva sarve pravilīyanti kāmāḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 8.5 sa ya udita āhavanīyam manthet sa ha tat paryāpnuyāt //
Buddhacarita
BCar, 12, 113.1 paryāptāpyānamūrtiśca sārdhaṃ svayaśasā muniḥ /
Carakasaṃhitā
Ca, Vim., 8, 20.5 punaścāhūyamānaḥ prativaktavyaḥ parisaṃvatsaro bhavān śikṣasva tāvat na tvayā gururupāsito nūnam athavā paryāptametāvatte sakṛdapi hi parikṣepikaṃ nihataṃ nihatamāhuriti nāsya yogaḥ kartavyaḥ kathaṃcit /
Ca, Śār., 8, 6.3 paryāpte caināṃ śītodakena pariṣiñcet /
Mahābhārata
MBh, 1, 80, 9.7 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet /
MBh, 1, 94, 69.1 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha /
MBh, 1, 94, 81.1 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ /
MBh, 1, 161, 9.2 sā tvaṃ pīnāyataśroṇi paryāpnuhi śubhānane //
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 209, 3.1 eṣa eva vadho 'smākaṃ suparyāptastapodhana /
MBh, 2, 13, 37.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 17, 26.2 trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ //
MBh, 2, 25, 9.2 upāvartasva kalyāṇa paryāptam idam acyuta //
MBh, 2, 25, 10.2 prīyāmahe tvayā vīra paryāpto vijayastava //
MBh, 2, 49, 1.3 paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ //
MBh, 3, 32, 31.1 etāvad eva paryāptam upamānaṃ śucismite /
MBh, 3, 46, 32.3 paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā //
MBh, 3, 60, 7.1 paryāptaḥ parihāso 'yam etāvān puruṣarṣabha /
MBh, 3, 91, 21.1 mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa /
MBh, 3, 149, 16.2 tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi //
MBh, 3, 149, 18.2 bhīmasena na paryāpto mamāsau rākṣasādhamaḥ //
MBh, 3, 190, 55.4 yadi paryāptaṃ niryātayopādhyāyavāmyāviti //
MBh, 3, 192, 21.2 paryāpto me varo hyeṣa yad ahaṃ dṛṣṭavān harim /
MBh, 3, 193, 24.1 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ /
MBh, 3, 265, 8.1 sīte paryāptam etāvat kṛto bhartur anugrahaḥ /
MBh, 5, 15, 18.1 na me kruddhasya paryāptāḥ sarve lokāḥ śucismite /
MBh, 5, 56, 52.2 samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām /
MBh, 5, 58, 26.2 ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam //
MBh, 5, 58, 27.2 bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam //
MBh, 5, 63, 15.2 ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam //
MBh, 5, 70, 86.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 91, 21.1 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ /
MBh, 5, 122, 45.1 na caite tava paryāptā jñāne dharmārthayostathā /
MBh, 5, 122, 46.1 na hīme sarvarājānaḥ paryāptāḥ sahitāstvayā /
MBh, 5, 122, 53.2 ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam //
MBh, 5, 136, 8.2 mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam //
MBh, 5, 150, 14.2 suparyāptāvakāśāni durādeyāni śatrubhiḥ //
MBh, 5, 174, 21.2 paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi //
MBh, 5, 186, 13.1 vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge /
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 6, BhaGī 1, 10.2 paryāptaṃ tvidameteṣāṃ balaṃ bhīmābhirakṣitam //
MBh, 6, 47, 6.1 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam /
MBh, 6, 47, 6.2 paryāptaṃ tvidam eteṣāṃ balaṃ pārthivasattamāḥ //
MBh, 6, 61, 28.1 trayāṇām api lokānāṃ paryāptā iti me matiḥ /
MBh, 6, 94, 5.2 parājitya raṇe śakraṃ paryāptaṃ tannidarśanam //
MBh, 6, 94, 6.2 amocayat pāṇḍusutaḥ paryāptaṃ tannidarśanam //
MBh, 6, 94, 7.2 sūtaputre ca rādheye paryāptaṃ tannidarśanam //
MBh, 6, 94, 8.2 eka eva samudyātaḥ paryāptaṃ tannidarśanam //
MBh, 6, 94, 9.3 vāsāṃsi sa samādatta paryāptaṃ tannidarśanam //
MBh, 6, 94, 10.2 jitavān samare pārthaḥ paryāptaṃ tannidarśanam //
MBh, 6, 103, 40.3 sarve hyete na paryāptāstava veganivāraṇe //
MBh, 6, 105, 22.2 paryāptaśca bhavān kṣipraṃ pīḍitānāṃ gatir bhava //
MBh, 6, 116, 47.1 tyaktvā manyum upaśāmyasva pārthaiḥ paryāptam etad yat kṛtaṃ phalgunena /
MBh, 7, 21, 26.3 asaṃśayaṃ kṛtāstrāśca paryāptāścāpi vāraṇe //
MBh, 7, 36, 2.2 dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam //
MBh, 7, 97, 7.1 ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya /
MBh, 7, 125, 2.2 kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa //
MBh, 7, 149, 8.2 droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe /
MBh, 8, 29, 7.2 tad adya paryāptam atīva śastram asmin saṃgrāme tumule tāta bhīme //
MBh, 9, 16, 7.2 samāgataṃ bhīmabalena rājñā paryāpur anyonyam athāhvayantaḥ //
MBh, 9, 28, 59.2 paryāptā hi vayaṃ tena saha yodhayituṃ parān //
MBh, 10, 8, 7.1 yattau bhavantau paryāptau sarvakṣatrasya nāśane /
MBh, 12, 81, 27.2 dakṣaḥ paryāptavacanaḥ sa te syāt pratyanantaraḥ //
MBh, 12, 84, 21.1 paryāptavacanān vīrān pratipattiviśāradān /
MBh, 12, 120, 48.2 āpto rājan kulīnaśca paryāpto rājyasaṃgrahe //
MBh, 12, 159, 5.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
MBh, 12, 220, 75.2 samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam //
MBh, 12, 241, 10.2 ātmajñānaṃ śamaścaiva paryāptaṃ tatparāyaṇam //
MBh, 12, 258, 15.2 paryāptaḥ sa dṛḍhīkāraḥ pitur gauravaniścaye //
MBh, 13, 5, 17.2 śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane //
MBh, 13, 41, 8.2 tat paryāpnuhi māṃ subhru purā kālo 'tivartate //
MBh, 13, 53, 10.2 na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ //
MBh, 14, 3, 20.3 tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati //
MBh, 14, 16, 11.1 sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane /
MBh, 14, 54, 10.1 paryāpta eṣa evādya varastvatto mahādyute /
MBh, 14, 83, 24.1 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām /
MBh, 15, 9, 17.1 tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca /
MBh, 15, 44, 26.1 gamyatāṃ putra paryāptam etāvat pūjitā vayam /
MBh, 15, 46, 17.1 bhīma paryāpnuhi bhayād iti caivābhivāśatī /
Manusmṛti
ManuS, 3, 40.2 paryāptabhogā dharmiṣṭhā jīvanti ca śataṃ samāḥ //
ManuS, 7, 76.1 tasya madhye suparyāptaṃ kārayed gṛham ātmanaḥ /
ManuS, 11, 7.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 3.1 na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye /
Rāmāyaṇa
Rām, Bā, 18, 12.2 rāmasya rājaśārdūla na paryāptau mahātmanaḥ //
Rām, Ay, 33, 15.1 nanu paryāptam etat te pāpe rāmavivāsanam /
Rām, Ār, 28, 22.1 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava /
Rām, Ār, 36, 7.2 rāmān nānyad balaṃ loke paryāptaṃ tasya rakṣasaḥ //
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Ki, 58, 27.2 trayāṇām api lokānāṃ paryāptāstrāṇanigrahe //
Rām, Su, 22, 16.1 sīte paryāptam etāvad bhartṛsneho nidarśitaḥ /
Rām, Su, 35, 57.1 kāmaṃ tvam api paryāpto nihantuṃ sarvarākṣasān /
Rām, Su, 37, 27.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 44, 13.2 bhavatām agrataḥ sthātuṃ na paryāptā raṇājire //
Rām, Su, 51, 12.1 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi /
Rām, Su, 54, 3.2 paryāptaḥ paravīraghna yaśasyaste balodayaḥ //
Rām, Su, 58, 3.1 aham eko 'pi paryāptaḥ sarākṣasagaṇāṃ purīm /
Rām, Su, 66, 11.2 paryāptaḥ paravīraghna yaśasyas te balodayaḥ //
Rām, Yu, 25, 21.2 nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam //
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 57, 3.1 nūnaṃ tribhuvanasyāpi paryāptastvam asi prabho /
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 82, 13.2 hatam ekena rāmeṇa paryāptaṃ tannidarśanam //
Rām, Yu, 82, 15.2 śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam //
Rām, Yu, 82, 16.2 krodhārto vinadan so 'tha paryāptaṃ tannidarśanam //
Rām, Yu, 82, 17.2 vālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam //
Rām, Yu, 82, 18.2 sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam //
Rām, Utt, 13, 18.1 sādhu paryāptam etāvat kṛtaścāritrasaṃgrahaḥ /
Rām, Utt, 56, 4.2 gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ //
Saundarānanda
SaundĀ, 1, 9.1 paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.2 svārthabuddhiḥ parārtheṣu paryāptam iti sadvratam //
Bodhicaryāvatāra
BoCA, 8, 108.2 tair eva nanu paryāptaṃ mokṣeṇārasikena kim //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 147.2 paryāptam iti tenokte prītaḥ śakro divaṃ yayau //
BKŚS, 27, 107.1 sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ /
BKŚS, 28, 87.2 etad eva suparyāptam anurāgasya lakṣaṇam //
Daśakumāracarita
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 8, 42.0 iyata odanasya pākāyaitāvad indhanaṃ paryāptamiti mānonmānapūrvakaṃ deyam //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Divyāvadāna
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Kumārasaṃbhava
KumSaṃ, 3, 39.1 paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ /
KumSaṃ, 3, 54.2 paryāptapuṣpastabakāvanamrā saṃcāriṇī pallavinī lateva //
KumSaṃ, 7, 26.1 kṣīrodaveleva saphenapuñjā paryāptacandreva śarattriyāmā /
Kātyāyanasmṛti
KātySmṛ, 1, 605.2 paryāptaṃ ditsatas tasya vinaśyet tad agṛhṇataḥ //
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
Kāvyādarśa
KāvĀ, 1, 87.2 avakāśo na paryāptas tava bāhulatāntare //
Kūrmapurāṇa
KūPur, 2, 24, 13.1 yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
KūPur, 2, 39, 19.2 maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam //
Matsyapurāṇa
MPur, 124, 19.2 paryāptasaṃniveśasya bhūmestāvattu maṇḍalam //
MPur, 146, 56.3 anayā cittaśuddhyā te paryāptaṃ janmanaḥ phalam //
MPur, 150, 142.2 ekaikasyāpi paryāptā na sarve'pi divaukasaḥ //
MPur, 154, 165.2 dhanaṃ jīvitaparyāptaṃ patyau nāryāḥ pratiṣṭhitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 19, 9.0 kṛtsnatapāḥ paryāptatapāḥ sādhaka ityarthaḥ //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 11.2, 1.6 na hi kiṃcid ekam paryāptam kārye 'pi tu sambhūya /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 7, 1.0 mukhyasyaikatvasyābhāvād guṇādiṣu bhāktaṃ yadekatvaṃ kalpyate tad bhavata ekatvasiddhau na paryāpnoti dravyeṣu mukhyam guṇeṣu bhāktam ityata eva bhedaprasaṅgāt //
Viṣṇupurāṇa
ViPur, 4, 10, 24.2 ekasyāpi na paryāptaṃ tasmāt tṛṣṇāṃ parityajet //
Yājñavalkyasmṛti
YāSmṛ, 3, 250.1 pātre dhanaṃ vā paryāptaṃ dattvā śuddhim avāpnuyāt /
Śatakatraya
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
Bhāratamañjarī
BhāMañj, 6, 403.2 bhujastrailokyavijaye paryāpta iti me matiḥ //
BhāMañj, 7, 453.2 pārthasātyakibhīmānāṃ paryāptaḥ kiṃ na vāraṇe //
BhāMañj, 11, 16.1 surāṇāmapi paryāptāḥ saṃhatāḥ samare vayam /
Garuḍapurāṇa
GarPur, 1, 83, 21.1 etena kiṃ na paryāptaṃ nṝṇāṃ sukṛtakāriṇām /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 12.1 paryāptaṃ te pavanacalitair aṅgarāgaṃ parāgaiḥ sthāne kuryuḥ samasamudayād bandhavo bandhujīvāḥ /
Kathāsaritsāgara
KSS, 3, 4, 90.1 javasya mama paryāptā kiṃ nu syāditi medinīm /
KSS, 4, 3, 26.2 vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu //
KSS, 6, 1, 206.2 aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 2.0 tataśca sukhaduḥkhamohātmakapuṃbhogasādhanatvaṃ buddher eva paryāptam atas tadartham iṣyamāṇāyāḥ punar api vidyāyā ānarthakyam ityāśaṅkyaitannirāsaḥ śrotradṛkpāṇipādādīti tata iti evam abhyupagamāt ekaviniyogitve satyekasyātirekatvāṅgīkaraṇe satītyarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 4.0 kalau jīvanaparyāptatayā yājanādīnāṃ durlabhatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 334.0 tacca bhaikṣyaṃ bhojanaparyāptam āhartavyam //
Tantrāloka
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
Śyainikaśāstra
Śyainikaśāstra, 3, 66.2 kāle tadraudraparyāptair dantādanti nakhānakhi //
Haribhaktivilāsa
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 35.3, 7.0 bhāṇḍodarasyāpi bhāgacatuṣṭayaṃ parikalpya tadbhāṇḍaṃ vālukayā tribhirbhāgairmitayā tribhāgapūraṇaparyāptayā pūrayetsaṃbharet //
RRSṬīkā zu RRS, 10, 38.2, 14.0 atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //