Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Mānavagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 18, 8, 13.0 athaitaṃ pravartam agreṇāhavanīyaṃ paryāhṛtya dakṣiṇato nidadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 20, 14.0 juhvām upabhṛtaṃ paryāhṛtyāśrāvyāha agnaye sviṣṭakṛte preṣyeti //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 19.0 apareṇa karṣūḥ paryāhṛtya lakṣaṇe nidadhyāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 7.6 etad anv ahir bhogān paryāhṛtya śaye //
Jaiminīyaśrautasūtra
JaimŚS, 20, 13.0 tam avekṣya dakṣiṇenaudumbarīṃ paryāhṛtya jaghanārdhe sadasaḥ sādayati //
Mānavagṛhyasūtra
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //