Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 26.2 śrūyate dvividhaṃ śaucaṃ yacchiṣṭaiḥ paryupāsitam /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 18.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati /
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 16, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati //
Chāndogyopaniṣad
ChU, 5, 24, 5.1 yatheha kṣudhitā bālā mātaraṃ paryupāsate /
ChU, 6, 15, 1.1 puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi māṃ jānāsi mām iti /
Avadānaśataka
AvŚat, 10, 5.9 māmakaṃ ca bhojanaṃ bhuñjānās tathāgataṃ paryupāsadhvam iti /
Aṣṭasāhasrikā
ASāh, 3, 20.6 kaḥ punarvādo ye enāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante tathāgataparyupāsitāste bhagavan sattvā bhaviṣyanti /
ASāh, 7, 8.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yo bhagavan iha gambhīrāyāṃ prajñāpāramitāyāṃ bodhisattvo mahāsattvo 'dhimokṣayiṣyati na kāṅkṣiṣyati na vicikitsiṣyati na dhandhāyiṣyati kutaḥ sa bhagavaṃścyuta ihopapanno veditavyaḥ kiyacciracaritāvī ca sa bhagavan bodhisattvo mahāsattvo veditavyaḥ ya imāṃ prajñāpāramitāmarthataś ca dharmataś ca arthanayataś ca dharmanayataś ca anugamiṣyati anubhotsyate 'nubodhayiṣyati ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat sa śāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno veditavyaḥ /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.5 bahubuddhaparyupāsitaḥ sa śāriputra tathārūpo bodhisattvo mahāsattvo veditavyaḥ //
ASāh, 10, 1.5 bahubuddhaparyupāsitāste kulaputrāḥ kuladuhitaraśca bhaviṣyanti /
Carakasaṃhitā
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
Mahābhārata
MBh, 1, 74, 12.5 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate /
MBh, 1, 188, 22.33 ucchiṣṭam upabhuñjānā paryupāste mahāvratā /
MBh, 2, 6, 15.2 pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate //
MBh, 2, 6, 16.2 varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate //
MBh, 2, 8, 7.2 yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate //
MBh, 2, 9, 20.16 hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate //
MBh, 2, 9, 24.4 vāruṇaśca tathā mantrī sunābhaḥ paryupāsate /
MBh, 2, 35, 12.1 jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ /
MBh, 2, 49, 2.2 mūrdhābhiṣiktāste cainaṃ rājānaḥ paryupāsate //
MBh, 3, 50, 11.2 śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva //
MBh, 3, 115, 20.2 arcitvā paryupāsīnau prāñjalī tasthatus tadā //
MBh, 3, 125, 14.1 etaccandramasas tīrtham ṛṣayaḥ paryupāsate /
MBh, 3, 154, 3.2 iti bruvan pāṇḍaveyān paryupāste sma nityadā //
MBh, 3, 168, 20.1 ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ /
MBh, 4, 15, 25.2 sabhāsado 'pyadharmajñā ya imaṃ paryupāsate //
MBh, 4, 18, 12.2 striyo gītasvanaṃ tasya muditāḥ paryupāsate //
MBh, 5, 43, 9.1 ekaikam ete rājendra manuṣyān paryupāsate /
MBh, 5, 48, 26.2 tavaiva hi mataṃ sarve kuravaḥ paryupāsate //
MBh, 5, 54, 5.2 kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata //
MBh, 5, 88, 32.1 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate /
MBh, 5, 134, 4.1 ya evātyantasuhṛdasta enaṃ paryupāsate /
MBh, 5, 136, 22.2 gṛdhrāste paryupāsante sainyāni ca samantataḥ //
MBh, 6, 13, 25.1 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ /
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 6, BhaGī 9, 22.1 ananyāścintayanto māṃ ye janāḥ paryupāsate /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 6, BhaGī 12, 3.1 ye tvakṣaramanirdeśyamavyaktaṃ paryupāsate /
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 7, 61, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate /
MBh, 7, 126, 9.2 tasmin vinihate śūre kiṃ śeṣaṃ paryupāsmahe //
MBh, 8, 1, 2.2 paryupāsanta śokārtās tataḥ śāradvatīsutam //
MBh, 9, 3, 14.2 lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe //
MBh, 11, 17, 12.1 yaṃ purā paryupāsīnā ramayanti mahīkṣitaḥ /
MBh, 11, 17, 12.2 mahītalasthaṃ nihataṃ gṛdhrāstaṃ paryupāsate //
MBh, 11, 17, 22.2 yad imāḥ paryupāsante hatāñ śūrān raṇe striyaḥ //
MBh, 11, 19, 12.2 kravyādasaṃghaiḥ sahitā rudantyaḥ paryupāsate //
MBh, 11, 19, 18.1 yaṃ sma taṃ paryupāsante vasuṃ vāsavayoṣitaḥ /
MBh, 11, 21, 6.2 prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate //
MBh, 11, 22, 4.2 āvantyam abhito nāryo rudatyaḥ paryupāsate //
MBh, 11, 22, 11.1 tam etāḥ paryupāsante rakṣamāṇā mahābhujam /
MBh, 11, 23, 6.2 rudantyaḥ paryupāsante madrarājakulastriyaḥ //
MBh, 11, 24, 25.1 śakuntāḥ śakuniṃ kṛṣṇa samantāt paryupāsate /
MBh, 12, 1, 7.2 paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram //
MBh, 12, 18, 13.1 aśītir dharmakāmāstvāṃ kṣatriyāḥ paryupāsate /
MBh, 12, 18, 17.2 āḍhyo vanaspatir bhūtvā so 'dyānyān paryupāsase //
MBh, 12, 34, 29.2 ṛṣayaḥ paryupāsante devāśca vibudheśvaram //
MBh, 12, 66, 29.2 pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe //
MBh, 12, 75, 10.2 āgamya paryupāsante mām īśaṃ sukhaduḥkhayoḥ //
MBh, 12, 97, 12.2 amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ //
MBh, 12, 161, 14.2 brahmāṇam iva bhūtāni satataṃ paryupāsate //
MBh, 12, 168, 11.1 tvaṃ caivāhaṃ ca ye cānye tvāṃ rājan paryupāsate /
MBh, 12, 221, 64.1 anāryāścāryam āsīnaṃ paryupāsanna tatra ha /
MBh, 12, 274, 12.2 mahādevaṃ paśupatiṃ paryupāsanta bhārata //
MBh, 12, 274, 16.2 paryupāsata taṃ devaṃ rūpiṇī kurunandana //
MBh, 12, 318, 39.2 apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate //
MBh, 12, 348, 7.2 tulye hyabhijane jāto na kaścit paryupāsate //
MBh, 12, 349, 4.2 vivikte gomatītīre kiṃ vā tvaṃ paryupāsase //
MBh, 13, 27, 2.2 bhrātṛbhiḥ sahito 'nyaiśca paryupāste yudhiṣṭhiraḥ //
MBh, 13, 52, 35.2 paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ //
MBh, 13, 65, 21.3 imaṃ tu deśaṃ munayaḥ paryupāsanta nityadā //
MBh, 13, 82, 8.3 paryupāsanta kauravya kadācid vai pitāmaham //
MBh, 13, 82, 9.2 divyatāneṣu gāyantaḥ paryupāsanta taṃ prabhum //
MBh, 13, 82, 29.2 tatra gatvā mayā sārdhaṃ paryupāsanta tāṃ śubhām //
MBh, 13, 148, 1.2 ye ca dharmam asūyanti ye cainaṃ paryupāsate /
MBh, 13, 148, 3.1 ye tu dharmaṃ mahārāja satataṃ paryupāsate /
MBh, 13, 148, 4.2 devalokaṃ prapadyante ye dharmaṃ paryupāsate //
MBh, 13, 148, 6.2 dharmiṇaḥ paryupāsante phalaṃ pakvam ivāśayaḥ //
MBh, 13, 153, 30.2 bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ //
MBh, 14, 51, 30.2 taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām //
MBh, 15, 1, 7.1 sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam /
MBh, 15, 2, 1.3 vijahāra yathāpūrvam ṛṣibhiḥ paryupāsitaḥ //
MBh, 15, 8, 13.2 śiṣyabhūtena rājāyaṃ guruvat paryupāsitaḥ //
MBh, 15, 12, 2.1 rājendra paryupāsīthāśchittvā dvaividhyam ātmanaḥ /
MBh, 15, 24, 18.1 sa rājāgnīn paryupāsya hutvā ca vidhivat tadā /
Manusmṛti
ManuS, 2, 75.1 prākkūlān paryupāsīnaḥ pavitraiś caiva pāvitaḥ /
ManuS, 7, 37.1 brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ /
Rāmāyaṇa
Rām, Bā, 32, 12.1 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate /
Rām, Ay, 20, 11.2 vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate //
Rām, Ay, 63, 6.2 suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase //
Rām, Ār, 10, 87.2 agastyaṃ niyatāhāraṃ satataṃ paryupāsate //
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Ki, 30, 39.2 āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim //
Rām, Yu, 17, 34.1 enaṃ śatasahasrāṇāṃ śatārdhaṃ paryupāsate /
Rām, Yu, 17, 39.1 enaṃ śatasahasrāṇi saptatiḥ paryupāsate /
Rām, Yu, 18, 17.1 eṣa rājan sahasrākṣaṃ paryupāste harīśvaraḥ /
Rām, Yu, 20, 7.1 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ /
Rām, Yu, 116, 13.2 sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata //
Rām, Utt, 72, 20.2 kṛtodakā naravyāghra ādityaṃ paryupāsate //
Saundarānanda
SaundĀ, 2, 14.1 viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā /
Divyāvadāna
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 433.0 gacchāmo vayam bhagavantaṃ paryupāsiṣyāmahe //
Divyāv, 1, 435.0 draṣṭavyā eva paryupāsitavyā eva hi tathāgatā arhantaḥ samyaksambuddhāḥ //
Divyāv, 3, 24.0 kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt tadyadi tāvad vītarāgatvāt santyanye 'pi vītarāgāḥ //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 25.0 atha paryupāsitapūrvatvāt kutra kena paryupāsitamiti //
Divyāv, 3, 26.0 bhagavānāha api bhikṣavo vītarāgatvādapi paryupāsitapūrvatvāt //
Divyāv, 3, 27.0 kutrānena paryupāsitam //
Divyāv, 3, 95.0 tatrānena paryupāsitapūrvaḥ //
Divyāv, 6, 21.0 gacchāmi paryupāsitumiti //
Divyāv, 7, 24.0 sa saṃlakṣayati gacchāmi tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ ca bhikṣusaṃghaṃ paryupāsiṣyāmīti //
Kumārasaṃbhava
KumSaṃ, 2, 38.2 sthirapradīpatām etya bhujaṃgāḥ paryupāsate //
Kūrmapurāṇa
KūPur, 1, 41, 34.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
KūPur, 1, 44, 16.1 tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate /
KūPur, 1, 44, 18.1 tatra taṃ nirṛtiṃ devaṃ rākṣasāḥ paryupāsate /
KūPur, 1, 44, 24.1 tatra ye bhoganiratāḥ svadharmaṃ paryupāsate /
KūPur, 1, 47, 22.2 tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate //
KūPur, 2, 14, 42.1 prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
Liṅgapurāṇa
LiPur, 1, 56, 14.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
Matsyapurāṇa
MPur, 28, 13.2 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate //
Nāṭyaśāstra
NāṭŚ, 1, 3.1 munayaḥ paryupāsyainam ātreyapramukhāḥ purā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 228.2 ṣaṣṭivarṣasahasrāṇi narakaṃ paryupāsate //
Viṣṇupurāṇa
ViPur, 2, 12, 11.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 4.1 eke tamanurundhānā jñātayaḥ paryupāsate /
Kathāsaritsāgara
KSS, 4, 2, 4.2 mūrtā vidyā ivāyātāḥ sakhyastāṃ paryupāsata //
Tantrāloka
TĀ, 1, 206.2 ākāraiḥ paryupāsyante tanmayībhāvasiddhaye //
TĀ, 8, 35.2 te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate //
TĀ, 8, 246.2 ye yogaṃ saguṇaṃ śambhoḥ saṃyatāḥ paryupāsate //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 28.2 tasyaitadabhūd ayaṃ mañjuśrīḥ kumārabhūtaḥ pūrvajinakṛtādhikāro 'varopitakuśalamūlo bahubuddhaparyupāsitaḥ //
SDhPS, 4, 3.1 yadāpi bhagavān dharmaṃ deśayati ciraṃ niṣaṇṇaśca bhagavān bhavati vayaṃ ca tasyāṃ dharmadeśanāyāṃ pratyupasthitā bhavāmas tadāpyasmākaṃ bhagavan ciraṃ niṣaṇṇānāṃ bhagavantaṃ ciraṃ paryupāsitānāmaṅgapratyaṅgāni duḥkhanti saṃdhivisaṃdhayaśca duḥkhanti /
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 7, 218.1 paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 6.2 yadā ca mañjuśrīrbodhisattvo mahāsattvo na rājānaṃ saṃsevate na rājaputrān na rājamahāmātrān na rājapuruṣān saṃsevate na bhajate na paryupāste nopasaṃkrāmati nānyatīrthyāṃś carakaparivrājakājīvakanirgranthān na kāvyaśāstraprasṛtān sattvān saṃsevate na bhajate na paryupāste na ca lokāyatamantradhārakān na lokāyatikān sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 13, 11.1 śrāvakayānīyāṃśca bhikṣubhikṣuṇyupāsakopāsikā na sevate na bhajate na paryupāste na ca taiḥ sārdhaṃ saṃstavaṃ karoti //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /