Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 10.0 athāparārdhyam upadadhāti dharuṇam asi divaṃ dṛṃha cakṣur dṛṃha śrotraṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 11.0 atha dakṣiṇārdhyam upadadhāti dharmāsi diśo dṛṃha yoniṃ dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 12.0 atha pūrvam upadhim upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 8, 14.0 dve uttarataḥ saṃspṛṣṭe upadadhāti cita stha prajām asmai rayim asmai sajātān asmai yajamānāya paryūheti //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
BaudhŚS, 4, 4, 33.0 athainaṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 13.1 athaināṃ pradakṣiṇam aṅgāraiḥ paryūhati bhṛgūṇām aṅgirasāṃ tapasā tapasveti //
BhārŚS, 7, 8, 13.0 taṃ pratyagnim agniṣṭhāṃ mitvā pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravanim iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 57, 4.1 tābhyāṃ diśo mithunāya paryauhan /
Jaiminīyabrāhmaṇa
JB, 1, 178, 18.0 vi te jagatīṃ prathamataḥ paryūhanti //
JB, 1, 237, 8.0 tāḥ pareṇa divaṃ paryauhat //
JB, 1, 237, 9.0 tā etāḥ paryūḍhā ṛtuśo varṣantīs tiṣṭhanti //
JB, 1, 237, 11.0 tāḥ pareṇa pṛthivīṃ paryauhat //
JB, 1, 237, 12.0 tā etāḥ paryūḍhā anukhāyaika upajīvanti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 10.0 athaināṃ triḥ prasalī purīṣeṇa paryūhati //
JaimŚS, 6, 11.0 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 10.0 brahmavani tveti pāṃsubhiḥ paryūhati //
Kāṭhakasaṃhitā
KS, 10, 1, 40.0 mithunenaivātmānam abhitaḥ paryūhate //
KS, 12, 5, 59.0 samantaṃ paryūhaṃ puroḍāśasyāvadyet //
KS, 12, 5, 60.0 etair evendriyair vīryais samantam ātmānam abhitaḥ paryūhate //
KS, 12, 12, 39.0 yan mālvyam āsīt tat paścāt paryauhata //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 11, 3.1 brahmavaniṃ tvā kṣatravaniṃ paryūhāmi /
MS, 1, 2, 11, 6.10 rakṣoghnī vāṃ valagaghnī paryūhāmi vaiṣṇavī /
MS, 1, 2, 14, 11.1 brahmavaniṃ tvā kṣatravaniṃ paryūhāmi /
MS, 2, 1, 9, 25.0 paryūham avadyati //
MS, 2, 1, 9, 26.0 viśaivainaṃ paryūhati //
MS, 2, 3, 7, 39.0 paryūham avadyati //
MS, 2, 3, 7, 40.0 etair evainam indriyair etābhir devatābhiḥ paryūhati //
MS, 2, 4, 2, 31.0 yad dhairyaṃ tat purastād akuruta yan mālvyaṃ tat paścāt paryauhata //
Taittirīyasaṃhitā
TS, 1, 3, 2, 2.7 rakṣohaṇau valagahanau paryūhāmi vaiṣṇavī /
TS, 1, 3, 6, 5.1 brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavanim paryūhāmi /
TS, 5, 3, 6, 2.2 indrāya tvendraṃ jinvety eva dakṣiṇato vajram paryauhat //
TS, 5, 7, 3, 2.2 devapurā evaitās tanūpānīḥ paryūhate /
Taittirīyāraṇyaka
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 3, 8.5 viśaivainaṃ paśubhir brahmavarcasena paryūhati /
TĀ, 5, 3, 8.7 viśaivainaṃ paryūhati /
TĀ, 5, 3, 8.9 paśubhir evainaṃ paryūhati /
TĀ, 5, 4, 9.2 amum evādityaṃ raśmibhiḥ paryūhati /
TĀ, 5, 4, 9.3 tasmād asāv ādityo 'muṣmin loke raśmibhiḥ paryūḍhaḥ /
TĀ, 5, 4, 9.4 tasmād rājā viśā paryūḍhaḥ /
TĀ, 5, 4, 9.5 tasmād grāmaṇīḥ sajātaiḥ paryūḍhaḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
VaikhŚS, 10, 9, 4.0 brahmavaniṃ tveti pradakṣiṇaṃ purīṣeṇānāvir uparaṃ paryūhya brahma dṛṃheti maitrāvaruṇadaṇḍena parito dṛṃhati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 25.5 rakṣohaṇau vāṃ valagahanau paryūhāmi vaiṣṇavī /
VSM, 5, 27.3 brahmavani tvā kṣatravani tvā rāyaspoṣavani paryūhāmi /
VSM, 6, 3.3 brahmavani tvā kṣatravani rāyaspoṣavani paryūhāmi /
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 12.0 anāvir uparaṃ kṛtvā brahmavaniṃ tvā kṣatravanim iti pradakṣiṇaṃ pāṃsubhiḥ paryūhya brahma dṛṃha kṣatraṃ dṛṃheti maitrāvaruṇadaṇḍena samaṃ bhūmiparidṛṃhaṇaṃ kṛtvā //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //