Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 25.1 maraṇe tu yathābālaṃ puraskṛtya yajñopavītāny apasavyāni kṛtvā tīrtham avatīrya sakṛt sakṛt trir nimajjyonmajjyottīryācamya tatpratyayam udakam āsicyāta evottīryācamya gṛhadvāry aṅgāram udakam iti saṃspṛśyākṣāralavaṇāśino daśāhaṃ kaṭam āsīran //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 15.0 athaitac chataṃ triḥ pradakṣiṇaṃ pariyāya puraskṛtyāyāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.1 anaḍvāhaṃ puraskṛtya vrajanty anaḍvāhaṃ plavam iti /
Āpastambadharmasūtra
ĀpDhS, 1, 20, 1.0 nemaṃ laukikam arthaṃ puraskṛtya dharmāṃś caret //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 3.2 vibhajante ha vā imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 10, 3, 5, 3.2 agniṃ hi puraskṛtyemāḥ prajā upāsate /
Avadānaśataka
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 11, 2.5 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena nāvikagrāmakas tenopasaṃkrāntaḥ /
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 23, 3.2 tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat /
Aṣṭasāhasrikā
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 3, 30.5 udāraṃ ca buddhānāṃ bhagavatām abhisaṃbodhiśabdaṃ śroṣyati amuṣyāṃ diśi amuṣmin digbhāge amuṣmin lokadhātau amuko 'sau nāmnā tathāgato 'rhan samyaksaṃbuddho bahubhirbodhisattvaśrāvakāṇāṃ śatairbahubhirbodhisattvaśrāvakasahasrair bahubhirbodhisattvaśrāvakaśatasahasrair bahubhirbodhisattvaśrāvakakoṭībhir bahubhirbodhisattvaśrāvakakoṭīśatair bahubhirbodhisattvaśrāvakakoṭīsahasraiḥ bahubhirbodhisattvaśrāvakakoṭīśatasahasrair bahubhirbodhisattvaśrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayatīti /
Carakasaṃhitā
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Śār., 1, 94.1 yuktimetāṃ puraskṛtya trikālāṃ vedanāṃ bhiṣak /
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Cik., 3, 19.2 rudro raudraṃ puraskṛtya bhāvamātmavidātmanaḥ //
Lalitavistara
LalVis, 1, 72.1 upasaṃkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṃghapuraskṛtaḥ //
LalVis, 1, 72.1 upasaṃkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṃghapuraskṛtaḥ //
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 10, 1.2 tadā māṅgalyaśatasahasraiḥ lipiśālām upanīyate sma daśabhirdārakasahasraiḥ parivṛtaḥ puraskṛtaḥ daśabhiśca rathasahasraiḥ khādanīyabhojanīyasvādanīyaparipūrṇair hiraṇyasuvarṇaparipūrṇaiśca /
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
LalVis, 13, 154.1 tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat /
Mahābhārata
MBh, 1, 2, 157.1 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ /
MBh, 1, 5, 26.11 bhāryām ṛṣir bhṛguḥ prāpa māṃ puraskṛtya dānava /
MBh, 1, 43, 4.2 jagrāha pāṇiṃ dharmātmā vidhimantrapuraskṛtam //
MBh, 1, 49, 10.2 bhrātaraṃ me puraskṛtya prajāpatim upāgaman //
MBh, 1, 56, 32.30 striyaśca śūdrāḥ śṛṇuyuḥ puraskṛtya dvijottamān /
MBh, 1, 68, 12.2 śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam //
MBh, 1, 68, 13.42 śakuntalāṃ puraskṛtya viviśuste maharṣayaḥ /
MBh, 1, 68, 69.20 svadharmaṃ ca puraskṛtya tvām adya śaraṇaṃ gatā /
MBh, 1, 72, 5.2 gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam //
MBh, 1, 96, 10.2 ārṣaṃ vidhiṃ puraskṛtya dārān vindanti cāpare /
MBh, 1, 113, 42.1 tasmād dharmaṃ puraskṛtya niyatā tvaṃ śucismite /
MBh, 1, 117, 4.2 dharmaṃ caiva puraskṛtya śreṣṭhāṃ matim akurvata /
MBh, 1, 117, 4.4 pāṇḍoḥ putrān puraskṛtya nagaraṃ nāgasāhvayam //
MBh, 1, 117, 10.1 muhūrtodita āditye sarve dharmapuraskṛtāḥ /
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 122, 13.9 kṛtyavantam adūrastham agnihotrapuraskṛtam /
MBh, 1, 134, 8.2 jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ //
MBh, 1, 143, 11.10 sarvān vo 'ham upasthāsye puraskṛtya vṛkodaram /
MBh, 1, 143, 19.9 bhīmārjunāntaragatā yamābhyāṃ ca puraskṛtā /
MBh, 1, 155, 43.5 ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ //
MBh, 1, 158, 1.3 te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ /
MBh, 1, 159, 2.2 anagnayo 'nāhutayo na ca viprapuraskṛtāḥ /
MBh, 1, 159, 3.2 dharṣayanti naravyāghra na brāhmaṇapuraskṛtān /
MBh, 1, 173, 2.3 kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā //
MBh, 1, 174, 8.2 taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram //
MBh, 1, 178, 6.2 sādhyāśca sarve marutastathaiva yamaṃ puraskṛtya dhaneśvaraṃ ca //
MBh, 1, 178, 12.4 rudrāśca somo varuṇo yamaśca śakraṃ puraskṛtya dhaneśvaraśca /
MBh, 1, 181, 40.2 brāhmaṇaiḥ prāviśat tatra jiṣṇur brahmapuraskṛtaḥ /
MBh, 1, 199, 25.40 bāhlīkaḥ somadattaśca cāturvedyapuraskṛtāḥ /
MBh, 1, 199, 35.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 199, 36.5 dvaipāyanaṃ puraskṛtya dhaumyasyānumate sthitaḥ /
MBh, 1, 203, 8.2 tam evārthaṃ puraskṛtya pitāmaham acodayan //
MBh, 1, 212, 1.306 tasyāḥ pāṇiṃ gṛhītvā tu mantrahomapuraskṛtam /
MBh, 1, 213, 39.10 kuthāstaraparistomān vyāghrājinapuraskṛtān /
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 2, 11, 59.1 bhakṣyair bhojyaiśca vividhair yathākāmapuraskṛtaiḥ /
MBh, 2, 18, 19.2 puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye //
MBh, 2, 20, 34.2 brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ //
MBh, 2, 22, 39.2 niryayau sajanāmātyaḥ puraskṛtya purohitam //
MBh, 2, 35, 14.2 na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃcana //
MBh, 2, 44, 2.2 vimuktāśca naravyāghrā bhāgadheyapuraskṛtāḥ //
MBh, 2, 45, 42.1 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam /
MBh, 2, 49, 10.2 nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim //
MBh, 2, 53, 17.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ tataḥ //
MBh, 3, 12, 68.1 tasmin hate toyadatulyarūpe kṛṣṇāṃ puraskṛtya narendraputrāḥ /
MBh, 3, 13, 4.1 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ /
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 56, 15.2 mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ /
MBh, 3, 81, 92.3 tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā //
MBh, 3, 83, 68.2 hariś ca bhagavān āste prajāpatipuraskṛtaḥ //
MBh, 3, 83, 69.2 prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā //
MBh, 3, 90, 19.3 ye cāpyanugatāḥ paurā rājabhaktipuraskṛtāḥ //
MBh, 3, 98, 5.2 puraṃdaraṃ puraskṛtya brahmāṇam upatasthire //
MBh, 3, 98, 12.2 nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ //
MBh, 3, 100, 17.2 nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam //
MBh, 3, 120, 24.2 kasmān na kṛtsnāṃ pṛthivīṃ praśāsenmādrīsutābhyāṃ ca puraskṛto 'yam //
MBh, 3, 126, 23.1 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ /
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 198, 94.2 śiṣṭācāraguṇān brahman puraskṛtya dvijarṣabha //
MBh, 3, 218, 45.1 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam /
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 3, 238, 11.2 duḥśāsanaṃ puraskṛtya prayāntvadya puraṃ prati //
MBh, 3, 246, 35.2 mitratāṃ ca puraskṛtya pṛcchāmi tvām ahaṃ vibho //
MBh, 3, 255, 34.1 draupadīṃ dharmarājas tu dṛṣṭvā dhaumyapuraskṛtām /
MBh, 3, 260, 1.3 havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ //
MBh, 3, 261, 38.2 nandigrāme 'karod rājyaṃ puraskṛtyāsya pāduke //
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 3, 268, 24.1 vibhīṣaṇarkṣādhipatī puraskṛtyātha lakṣmaṇaḥ /
MBh, 3, 270, 29.2 kumbhakarṇaṃ puraskṛtya tūrṇaṃ niryayatuḥ purāt //
MBh, 3, 275, 6.1 tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām /
MBh, 3, 275, 6.1 tataḥ sītāṃ puraskṛtya vibhīṣaṇapuraskṛtām /
MBh, 3, 275, 50.1 tataḥ sītāṃ puraskṛtya rāmaḥ saumitriṇā saha /
MBh, 3, 275, 51.1 vidhāya rakṣāṃ laṅkāyāṃ vibhīṣaṇapuraskṛtaḥ /
MBh, 3, 281, 22.2 mitratāṃ ca puraskṛtya kiṃcid vakṣyāmi tacchṛṇu //
MBh, 4, 4, 49.2 yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ //
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 21, 32.1 satyaṃ bhrātṝṃśca dharmaṃ ca puraskṛtya bravīmi te /
MBh, 4, 30, 23.1 tān prahṛṣṭāstataḥ sūtā rājabhaktipuraskṛtāḥ /
MBh, 4, 65, 2.1 yudhiṣṭhiraṃ puraskṛtya sarvābharaṇabhūṣitāḥ /
MBh, 4, 66, 22.2 dhanaṃjayaṃ puraskṛtya diṣṭyā diṣṭyeti cābravīt //
MBh, 4, 67, 28.1 sudeṣṇāṃ ca puraskṛtya matsyānāṃ ca varastriyaḥ /
MBh, 4, 67, 30.2 sutām iva mahendrasya puraskṛtyopatasthire //
MBh, 4, 67, 33.1 pratigṛhya ca tāṃ pārthaḥ puraskṛtya janārdanam /
MBh, 5, 11, 7.1 dharmaṃ puraskṛtya sadā sarvalokādhipo bhava /
MBh, 5, 27, 19.1 mahāsahāyaḥ pratapan balasthaḥ puraskṛto vāsudevārjunābhyām /
MBh, 5, 34, 82.1 atīva sarvān putrāṃste bhāgadheyapuraskṛtaḥ /
MBh, 5, 46, 7.3 dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām //
MBh, 5, 46, 9.1 kururājaṃ puraskṛtya duryodhanam amarṣaṇam /
MBh, 5, 80, 38.2 abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha //
MBh, 5, 92, 34.1 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayastataḥ /
MBh, 5, 133, 27.3 maṅgalāni puraskṛtya brāhmaṇaiśceśvaraiḥ saha //
MBh, 5, 142, 20.1 sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā /
MBh, 5, 146, 34.2 kāryaṃ bhavet tat suhṛdbhir niyujya dharmaṃ puraskṛtya sudīrghakālam //
MBh, 5, 146, 35.2 pracodito dhṛtarāṣṭreṇa rājñā puraskṛtaḥ śāṃtanavena caiva //
MBh, 5, 153, 33.2 āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitastadā /
MBh, 5, 177, 24.2 tāpasāste mahātmāno bhṛguśreṣṭhapuraskṛtāḥ //
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 197, 10.1 bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā /
MBh, 6, 41, 5.1 ṛṣayaśca mahābhāgāḥ puraskṛtya śatakratum /
MBh, 6, 47, 9.2 bhīṣmam evābhirakṣantu saha sainyapuraskṛtāḥ //
MBh, 6, 60, 72.2 pāṇḍavānāṃ kurūṇāṃ ca puraskṛtya ghaṭotkacam //
MBh, 6, 60, 75.1 puraskṛtya mahārāja bhīmasenaghaṭotkacau /
MBh, 6, 65, 32.1 tathaiva pāṇḍavā rājan puraskṛtya dhanaṃjayam /
MBh, 6, 66, 21.2 puraskṛtya raṇe bhīṣmaṃ pāṇḍavān abhyavartata //
MBh, 6, 73, 54.2 abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ //
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 88, 12.1 kṣatradharmaṃ puraskṛtya ātmanaścābhimānitām /
MBh, 6, 90, 10.2 bhīmasenaṃ puraskṛtya duryodhanam upadrutāḥ //
MBh, 6, 91, 12.2 rājadharmaṃ puraskṛtya rājā rājānam ṛcchati //
MBh, 6, 91, 50.1 tato bhīmaṃ puraskṛtya bhagadattam upādravan /
MBh, 6, 98, 4.3 kṣatradharmaṃ puraskṛtya pārtho vā gurum āhave //
MBh, 6, 100, 9.2 puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam //
MBh, 6, 100, 9.2 puraskṛtya raṇe bhīṣmaṃ sarvasainyapuraskṛtam //
MBh, 6, 103, 77.1 arjunaḥ samare śūraḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 104, 3.2 śikhaṇḍinaṃ puraskṛtya niryātāḥ pāṇḍavā yudhi //
MBh, 6, 104, 18.1 arjunapramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 105, 6.3 abhyavartanta yuddhāya puraskṛtya pitāmaham //
MBh, 6, 106, 17.1 arjunaṃ rabhasaṃ yuddhe puraskṛtya śikhaṇḍinam /
MBh, 6, 108, 17.2 puraskṛtya raṇe pārtho bhīṣmasyāyodhanaṃ gataḥ //
MBh, 6, 108, 28.2 yāhi svargaṃ puraskṛtya yaśase vijayāya ca //
MBh, 6, 108, 40.2 kṣatradharmaṃ puraskṛtya tatastvā viniyujmahe //
MBh, 6, 109, 43.2 bhīṣmasya nidhanākāṅkṣī puraskṛtya śikhaṇḍinam //
MBh, 6, 110, 40.1 yudhiṣṭhiramukhāḥ pārthāḥ puraskṛtya śikhaṇḍinam /
MBh, 6, 110, 41.1 tathaiva tāvakāḥ sarve puraskṛtya yatavratam /
MBh, 6, 111, 20.2 dhruvaṃ bhīṣmaṃ vijeṣyāmaḥ puraskṛtya śikhaṇḍinam //
MBh, 6, 111, 22.1 śikhaṇḍinaṃ puraskṛtya pāṇḍavaṃ ca dhanaṃjayam /
MBh, 6, 111, 25.1 tatastu tāvakāḥ śūrāḥ puraskṛtya yatavratam /
MBh, 6, 111, 26.2 yayau śāṃtanavaṃ bhīṣmaṃ puraskṛtya śikhaṇḍinam //
MBh, 6, 112, 60.2 śikhaṇḍinaṃ puraskṛtya tato yuddham avartata //
MBh, 6, 113, 12.2 na nyavartanta kauravyā brahmalokapuraskṛtāḥ //
MBh, 6, 113, 15.1 bhayaṃ tyaktvā raṇe śūrā brahmalokapuraskṛtāḥ /
MBh, 6, 113, 49.2 kirīṭī bhīṣmam ānarchat puraskṛtya śikhaṇḍinam //
MBh, 6, 114, 1.2 evaṃ te pāṇḍavāḥ sarve puraskṛtya śikhaṇḍinam /
MBh, 6, 114, 13.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 46.2 śikhaṇḍinaṃ puraskṛtya dhanuścāsya samāchinat //
MBh, 6, 114, 53.2 śikhaṇḍinaṃ puraskṛtya bhīṣmaṃ vivyādha saṃyuge //
MBh, 7, 3, 23.2 āśīviṣaṃ dṛṣṭiharaṃ sughoram iyāṃ puraskṛtya vadhaṃ jayaṃ vā //
MBh, 7, 5, 33.2 duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ //
MBh, 7, 6, 7.2 tavātmajaṃ puraskṛtya sūtaputrasya pṛṣṭhataḥ //
MBh, 7, 10, 40.1 mohito daivayogena mṛtyupāśapuraskṛtaḥ /
MBh, 7, 19, 14.1 vṛtā balena mahatā brahmalokapuraskṛtāḥ /
MBh, 7, 33, 15.2 pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam //
MBh, 7, 49, 12.1 yo hi bhojye puraskāryo yāneṣu śayaneṣu ca /
MBh, 7, 49, 12.2 bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛtaḥ //
MBh, 7, 54, 21.1 kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim /
MBh, 7, 59, 21.2 viśoko vijvaro rājan bhava bhūtipuraskṛtaḥ //
MBh, 7, 66, 39.2 bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati //
MBh, 7, 67, 49.1 ityuktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām /
MBh, 7, 70, 6.1 vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam /
MBh, 7, 73, 51.1 duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ /
MBh, 7, 101, 74.2 puraskṛtya raṇe pārthān droṇam abhyadravad drutam //
MBh, 7, 117, 29.1 tāvadīrgheṇa kālena brahmalokapuraskṛtau /
MBh, 7, 129, 10.2 droṇam evābhyavartanta puraskṛtya śikhaṇḍinam //
MBh, 7, 145, 28.1 ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam /
MBh, 7, 151, 11.1 tvāṃ puraskṛtya sagaṇaṃ vayaṃ yotsyāmahe parān /
MBh, 7, 152, 36.1 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām /
MBh, 7, 160, 8.2 śiṣyatvaṃ vā puraskṛtya mama vā mandabhāgyatām //
MBh, 7, 164, 9.1 śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ /
MBh, 7, 164, 51.1 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ /
MBh, 7, 165, 77.1 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm /
MBh, 7, 165, 98.2 vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham /
MBh, 8, 6, 23.2 śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave //
MBh, 8, 21, 1.2 tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ /
MBh, 8, 24, 10.3 vicariṣyāma loke 'smiṃs tvatprasādapuraskṛtāḥ //
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 8, 62, 13.2 kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam //
MBh, 8, 65, 17.2 karṇaṃ puraskṛtya vidur hi sarve tvadastram astrair vinipātyamānam //
MBh, 9, 5, 17.1 yaṃ puraskṛtya sahitā yudhi jeṣyāma pāṇḍavān /
MBh, 9, 6, 35.2 kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram //
MBh, 9, 7, 10.2 madrarājaṃ puraskṛtya tūrṇam abhyadravan parān //
MBh, 9, 8, 39.2 dharmarājaṃ puraskṛtya madrarājam abhidrutau //
MBh, 9, 9, 54.2 yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam //
MBh, 9, 11, 34.2 ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ //
MBh, 9, 11, 36.2 ayodhayanta vijayaṃ droṇaputrapuraskṛtāḥ //
MBh, 9, 15, 1.2 tataḥ sainyāstava vibho madrarājapuraskṛtāḥ /
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 9, 18, 48.2 dhṛṣṭadyumnaṃ puraskṛtya nacirāt pratyadṛśyata //
MBh, 9, 29, 45.2 kṣipram eva tato 'gacchat puraskṛtya janārdanam //
MBh, 9, 34, 14.2 pāṇḍaveyān puraskṛtya yayāvabhimukhaḥ kurūn //
MBh, 9, 44, 3.1 sarvamaṅgalasaṃbhārair vidhimantrapuraskṛtam /
MBh, 9, 48, 8.1 upādhyāyaṃ puraskṛtya kaśyapaṃ munisattamam /
MBh, 9, 60, 30.2 śikhaṇḍinaṃ puraskṛtya ghātitaste pitāmahaḥ //
MBh, 10, 5, 19.2 śikhaṇḍinaṃ puraskṛtya hato gāṇḍīvadhanvanā //
MBh, 10, 9, 34.2 ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam //
MBh, 10, 9, 38.2 yādṛśena puraskṛtya tvaṃ gataḥ sarvapārthivān //
MBh, 10, 16, 20.1 pāṇḍavāścāpi govindaṃ puraskṛtya hatadviṣaḥ /
MBh, 11, 9, 18.2 te pārthivaṃ puraskṛtya niryayur nagarād bahiḥ //
MBh, 11, 16, 10.1 vāsudevaṃ puraskṛtya hatabandhuṃ ca pārthivam /
MBh, 11, 21, 4.2 prāyudhyanta puraskṛtya mātaṅgā iva yūthapam //
MBh, 11, 23, 42.2 apasavyāṃ citiṃ kṛtvā puraskṛtya kṛpīṃ tadā //
MBh, 11, 26, 2.2 duryodhanaṃ puraskṛtya duṣkṛtaṃ sādhu manyase //
MBh, 11, 26, 44.2 dhṛtarāṣṭraṃ puraskṛtya gaṅgām abhimukho 'gamat //
MBh, 12, 38, 30.2 dhṛtarāṣṭraṃ puraskṛtya svapuraṃ praviveśa ha //
MBh, 12, 38, 41.2 yānair uccāvacair jagmur vidureṇa puraskṛtāḥ //
MBh, 12, 39, 17.2 dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca //
MBh, 12, 40, 8.1 tataḥ prakṛtayaḥ sarvāḥ puraskṛtya purohitam /
MBh, 12, 40, 14.2 juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam //
MBh, 12, 45, 3.3 vāsudevaṃ puraskṛtya yad akurvata pāṇḍavāḥ //
MBh, 12, 46, 28.2 tvām agrataḥ puraskṛtya bhīṣmaṃ paśyāmahe vayam //
MBh, 12, 49, 73.1 bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ /
MBh, 12, 57, 25.1 sahāyān satataṃ kuryād rājā bhūtipuraskṛtaḥ /
MBh, 12, 70, 29.1 daṇḍanītiṃ puraskṛtya vijānan kṣatriyaḥ sadā /
MBh, 12, 72, 7.1 kāmakrodhau puraskṛtya yo 'rthaṃ rājānutiṣṭhati /
MBh, 12, 102, 19.2 puraskāryāḥ sadā sainye hanyante ghnanti cāpi te //
MBh, 12, 126, 25.2 upāviśan puraskṛtya saptarṣaya iva dhruvam //
MBh, 12, 221, 10.1 atha bhāskaram udyantaṃ raśmijālapuraskṛtam /
MBh, 12, 221, 13.1 divyābhirūpaśobhābhir apsarobhiḥ puraskṛtām /
MBh, 12, 255, 32.2 buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te //
MBh, 12, 306, 22.1 bījam etat puraskṛtya devīṃ caiva sarasvatīm /
MBh, 12, 313, 2.1 āsanaṃ ca puraskṛtya ratnāni vividhāni ca /
MBh, 12, 327, 76.1 tatastiṣye 'tha samprāpte yuge kalipuraskṛte /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 13, 4, 31.1 bhartrā ya eṣa dattaste carur mantrapuraskṛtaḥ /
MBh, 13, 17, 152.1 bhaktim eva puraskṛtya mayā yajñapatir vasuḥ /
MBh, 13, 20, 30.2 samena bhūmibhāgena yayau prītipuraskṛtaḥ //
MBh, 13, 58, 39.1 paśyeyaṃ ca satāṃ lokāñchucīn brahmapuraskṛtān /
MBh, 13, 85, 60.1 ādityodayane prāpte vidhimantrapuraskṛtam /
MBh, 13, 96, 6.1 jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra /
MBh, 13, 105, 62.2 sa gautamaṃ puraskṛtya saha putreṇa hastinā /
MBh, 13, 113, 13.1 bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ /
MBh, 13, 123, 3.2 tāni vedaṃ puraskṛtya pravṛttāni yathākramam //
MBh, 13, 130, 55.1 sa śakralokago nityaṃ sarvakāmapuraskṛtaḥ /
MBh, 13, 137, 5.2 kṣatradharmaṃ puraskṛtya vinayaṃ śrutam eva ca //
MBh, 13, 152, 12.1 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca pativratām /
MBh, 13, 153, 9.1 dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm /
MBh, 14, 1, 1.3 puraskṛtya mahābāhur uttatārākulendriyaḥ //
MBh, 14, 14, 8.2 puraskṛtyeha bhavataḥ samāneṣyāmahe makham //
MBh, 14, 14, 16.2 dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam //
MBh, 14, 31, 13.2 ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā //
MBh, 14, 35, 17.1 ṛṣim āṅgirasaṃ vṛddhaṃ puraskṛtya tu te dvijāḥ /
MBh, 14, 43, 25.1 tasmājjñānaṃ puraskṛtya saṃnyased iha buddhimān /
MBh, 14, 64, 8.2 yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati //
MBh, 14, 64, 19.1 dvaipāyanābhyanujñātaḥ puraskṛtya purohitam /
MBh, 14, 65, 4.2 baladevaṃ puraskṛtya subhadrāsahitastadā //
MBh, 14, 85, 18.2 jananī niryayau bhītā puraskṛtyārghyam uttamam //
MBh, 14, 88, 4.2 baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ //
MBh, 14, 89, 22.2 dhṛtarāṣṭraṃ puraskṛtya te taṃ pratyudyayustadā //
MBh, 14, 95, 35.2 svayam abhyetya rājarṣe puraskṛtya bṛhaspatim //
MBh, 15, 1, 4.3 dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan //
MBh, 15, 9, 8.2 aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte //
MBh, 15, 21, 3.1 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ /
MBh, 15, 29, 25.2 śvobhūte niryayau rājā sastrībālapuraskṛtaḥ //
MBh, 15, 47, 11.1 paurajānapadāścaiva rājabhaktipuraskṛtāḥ /
MBh, 16, 2, 5.1 te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā /
MBh, 16, 8, 37.2 puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ //
MBh, 16, 8, 69.2 nyaveśayata dharmātmā vṛddhabālapuraskṛtam //
MBh, 17, 1, 13.1 kṛpam abhyarcya ca gurum arthamānapuraskṛtam /
Rāmāyaṇa
Rām, Bā, 10, 25.2 śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham //
Rām, Bā, 12, 34.2 ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā //
Rām, Bā, 13, 2.1 ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ /
Rām, Bā, 17, 4.2 praviveśa purīṃ śrīmān puraskṛtya dvijottamān //
Rām, Bā, 23, 1.2 viśvāmitraṃ puraskṛtya nadyās tīram upāgatau //
Rām, Bā, 23, 3.1 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ /
Rām, Bā, 30, 5.2 viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan //
Rām, Bā, 30, 19.2 viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ //
Rām, Bā, 42, 7.2 vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam //
Rām, Bā, 48, 12.2 viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha //
Rām, Bā, 49, 1.2 viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat //
Rām, Bā, 49, 6.2 śatānandaṃ puraskṛtya purohitam aninditam //
Rām, Bā, 49, 7.2 viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam //
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Bā, 67, 4.1 maithilo janako rājā sāgnihotrapuraskṛtaḥ /
Rām, Bā, 67, 11.1 sopādhyāyo mahārāja purohitapuraskṛtaḥ /
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 72, 8.1 ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat /
Rām, Bā, 73, 8.1 ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ /
Rām, Bā, 74, 27.2 kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam //
Rām, Bā, 75, 9.2 pitāmahaṃ puraskṛtya sametās tatra saṃghaśaḥ //
Rām, Ay, 1, 12.1 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ /
Rām, Ay, 13, 9.2 sajjaṃ dyutikaraṃ śrīmad abhiṣekapuraskṛtam //
Rām, Ay, 23, 16.2 bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram //
Rām, Ay, 26, 2.2 guṇān ity eva tān viddhi tava snehapuraskṛtān //
Rām, Ay, 38, 12.2 puraskṛtya rathe sītāṃ vṛṣabho govadhūm iva //
Rām, Ay, 69, 9.2 agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ //
Rām, Ay, 73, 10.2 puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati //
Rām, Ay, 73, 11.1 tatraiva taṃ naravyāghram abhiṣicya puraskṛtam /
Rām, Ay, 91, 17.1 sā citrakūṭe bharatena senā dharmaṃ puraskṛtya vidhūya darpam /
Rām, Ay, 100, 17.1 satāṃ buddhiṃ puraskṛtya sarvalokanidarśinīm /
Rām, Ār, 35, 21.1 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ /
Rām, Ki, 18, 11.2 bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi //
Rām, Ki, 18, 44.1 mām apy avagataṃ dharmād vyatikrāntapuraskṛtam /
Rām, Su, 22, 24.3 na ca naḥ kuruṣe vākyaṃ hitaṃ kālapuraskṛtam //
Rām, Su, 34, 17.2 kaccit kalyāṇamitraśca mitraiścāpi puraskṛtaḥ //
Rām, Su, 35, 62.1 bhartur bhaktiṃ puraskṛtya rāmād anyasya vānara /
Rām, Su, 56, 76.2 ikṣvākukulavaṃśastu tato mama puraskṛtaḥ //
Rām, Su, 63, 2.1 yuvarājaṃ puraskṛtya sugrīvam abhivādya ca /
Rām, Yu, 11, 58.2 etāvat tu puraskṛtya yujyate tvasya saṃgrahaḥ //
Rām, Yu, 28, 5.1 kāryasiddhiṃ puraskṛtya mantrayadhvaṃ vinirṇaye /
Rām, Yu, 39, 24.1 aṅgadaṃ tu puraskṛtya sasainyaḥ sasuhṛjjanaḥ /
Rām, Yu, 40, 47.2 surāścāpi sagandharvāḥ puraskṛtya śatakratum //
Rām, Yu, 43, 2.2 akampanaṃ puraskṛtya sarvaśastraprakovidam //
Rām, Yu, 60, 21.1 sa havirjālasaṃskārair mālyagandhapuraskṛtaiḥ /
Rām, Yu, 78, 23.2 śatakratuṃ puraskṛtya rarakṣur lakṣmaṇaṃ raṇe //
Rām, Yu, 104, 14.2 laghuneva manuṣyeṇa strītvam eva puraskṛtam //
Rām, Yu, 104, 15.2 mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam //
Rām, Yu, 110, 3.2 vimṛśya rāghavo vākyam idaṃ snehapuraskṛtam //
Rām, Yu, 112, 4.2 pāduke te puraskṛtya sarvaṃ ca kuśalaṃ gṛhe //
Rām, Yu, 113, 29.1 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām /
Rām, Yu, 116, 21.2 purohitaṃ puraskṛtya mantrayāmāsur arthavat //
Rām, Utt, 6, 10.1 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ /
Rām, Utt, 21, 2.1 apaśyat sa yamaṃ tatra devam agnipuraskṛtam /
Rām, Utt, 22, 15.2 prajāpatiṃ puraskṛtya dadṛśustad raṇājiram //
Rām, Utt, 22, 35.2 kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ //
Rām, Utt, 30, 1.2 prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā //
Rām, Utt, 51, 8.1 āryasyājñāṃ puraskṛtya visṛjya janakātmajām /
Rām, Utt, 52, 2.1 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ /
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 52, 7.1 pratigṛhya tu tat sarvaṃ rāmaḥ prītipuraskṛtaḥ /
Rām, Utt, 54, 21.2 vasiṣṭhapramukhair viprair vidhimantrapuraskṛtam //
Rām, Utt, 55, 6.2 abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ /
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 77, 8.2 taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire //
Rām, Utt, 82, 2.2 dvijāṃśca sarvapravarān aśvamedhapuraskṛtān //
Rām, Utt, 88, 5.2 pitāmahaṃ puraskṛtya sarva eva samāgatāḥ //
Rām, Utt, 90, 20.1 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥsutam /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 37.1 ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ /
Daśakumāracarita
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 2, 2, 161.1 upahvare punar ityaśikṣayaṃ dhanamitram upatiṣṭha sakhe ekānta eva carmaratnabhastrikāmimāṃ puraskṛtyāṅgarājam //
DKCar, 2, 3, 140.1 tayedamālekhyarūpaṃ puraskṛtyāhamuktā so 'sti tādṛśo mantro yena tvamupoṣitā parvaṇi viviktāyāṃ bhūmau purohitairhutamukte saptārciṣi naktamekākinī śataṃ candanasamidhaḥ śatamagurusamidhaḥ karpūramuṣṭhiḥ paṭṭavastrāṇi ca prabhūtāni hutvā bhaviṣyasyevamākṛtiḥ //
DKCar, 2, 6, 269.1 anayā ca vārtayāmuṃ puraskṛtya sa vaṇik vaṇigjanasamājamājagāma //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 35.0 adrākṣīttaccaurasahasraṃ bhagavantaṃ sārthaparivṛtaṃ bhikṣusaṃghapuraskṛtam //
Divyāv, 8, 52.0 punarapi bhagavān sārthaparivṛto bhikṣusaṃghapuraskṛto rājagṛhāt śrāvastīṃ samprasthitaḥ //
Divyāv, 8, 55.0 saptamaṃ tu vāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śrāvastyā rājagṛhaṃ samprasthitaḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 11, 9.1 bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 18, 442.1 yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ samprasthitaḥ //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Harivaṃśa
HV, 25, 15.1 tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim /
Kumārasaṃbhava
KumSaṃ, 2, 52.1 goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit /
KumSaṃ, 8, 22.1 merum etya marudāśugokṣakaḥ pārvatīstanapuraskṛtān kṛtī /
KumSaṃ, 8, 44.2 yena pūrvam udaye puraskṛtā nānuyāsyati kathaṃ tam āpadi //
Kāmasūtra
KāSū, 3, 1, 19.1 svāmivad vicared yatra bāndhavaiḥ svaiḥ puraskṛtaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 43.3 saṃhitāṃ manmukhād divyāṃ puraskṛtya munīśvarān //
KūPur, 1, 35, 10.3 hariśca bhagavānāste prajāpatipuraskṛtaḥ //
Laṅkāvatārasūtra
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 11.1 smarāmi pūrvakairbuddhairjinaputrapuraskṛtaiḥ /
LAS, 2, 101.52 kalyāṇamitrajinapuraskṛtairmahāmate śakyaṃ cittamanovijñānaṃ svacittadṛśyasvabhāvagocaravikalpasaṃsārabhavodadhiṃ karmatṛṣṇājñānahetukaṃ tartum /
Liṅgapurāṇa
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 65, 169.2 bhaktimevaṃ puraskṛtya mayā yajñapatirvibhuḥ //
Matsyapurāṇa
MPur, 26, 5.2 gṛhāṇa pāṇiṃ vidhivanmama mantrapuraskṛtam //
MPur, 53, 62.1 yatra sāmbaṃ puraskṛtya bhaviṣyati kathānakam /
MPur, 172, 42.1 jayaśabdaṃ puraskṛtya śaraṇyaṃ śaraṇaṃ gatāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 29.1 dharmaśāstraṃ puraskṛtya prāḍvivākamate sthitaḥ /
Nāṭyaśāstra
NāṭŚ, 2, 45.1 tādṛśastatra dātavyo balirmantrapuraskṛtaḥ /
NāṭŚ, 2, 58.1 stambhānāṃ sthāpanaṃ kāryaṃ puṣpamālāpuraskṛtam /
NāṭŚ, 3, 50.2 pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ //
NāṭŚ, 3, 63.2 imaṃ me pratigṛhṇītāṃ baliṃ mantrapuraskṛtam //
NāṭŚ, 3, 73.1 kumbhaṃ salilasampūrṇaṃ puṣpamālāpuraskṛtam /
NāṭŚ, 3, 84.2 agnau homaṃ tataḥ kuryānmantrāhūtipuraskṛtam //
NāṭŚ, 3, 90.1 homaṃ kṛtvā yathānyāyaṃ havirmantrapuraskṛtam /
Saṃvitsiddhi
SaṃSi, 1, 40.1 sattvaprāptiṃ puraskṛtya nāstīti pratyayodayāt /
Viṣṇupurāṇa
ViPur, 1, 19, 55.3 bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 1.3 dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ //
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 11, 4, 15.2 urvaśīm apsaraḥśreṣṭhāṃ puraskṛtya divaṃ yayuḥ //
Bhāratamañjarī
BhāMañj, 1, 913.1 apuraskṛtaviprāṇām anagnīnām ajāpinām /
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 1, 1146.2 dhaumyena vidhivadvahnau hute mantrapuraskṛte //
BhāMañj, 5, 610.2 pratyudgato 'haṃ sahasā puraskṛtya purodhasam //
BhāMañj, 13, 188.2 dhṛtarāṣṭraṃ puraskṛtya nagaraṃ sānugo 'viśat //
BhāMañj, 13, 190.2 apūjayatpuraskṛtya dhaumyaṃ dhuryaṃ purodhasām //
BhāMañj, 13, 1497.2 purohitaṃ puraskṛtya cyavanaṃ draṣṭumāyayau //
BhāMañj, 13, 1616.2 śatakratuṃ puraskṛtya tīrthāni prayayuḥ purā //
BhāMañj, 13, 1770.2 dhṛtarāṣṭraṃ puraskṛtya prayayau hastināpuram //
Hitopadeśa
Hitop, 2, 84.7 tam āhantuṃ puraskāryaḥ sadṛśas tasya sainikaḥ //
Hitop, 2, 136.1 tvayā ca mūlabhṛtyānapāsyāyam āgantukaḥ puraskṛtaḥ /
Hitop, 3, 128.5 tad deva kārpaṇyaṃ vimucya svabhaṭā dānamānābhyāṃ puraskriyantām /
Hitop, 3, 132.1 īdṛśi prastāve'mātyās tāvad avaśyam eva puraskartavyāḥ /
Hitop, 3, 138.5 puraskṛtya balaṃ rājā yodhayed avalokayan /
Hitop, 4, 23.9 yo hi dharmaṃ puraskṛtya hitvā bhartuḥ priyāpriye /
Kathāsaritsāgara
KSS, 2, 4, 12.2 puraskṛtyaiva tāṃścārānyayau vindhyāṭavīṃ prati //
KSS, 3, 2, 92.2 kṛtarūpavivartaṃ taṃ puraskṛtya vasantakam //
KSS, 3, 5, 98.2 praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ //
KSS, 4, 2, 97.1 sarvaiḥ puraskṛtastatra praviśya prābhṛtaṃ ca tat /
KSS, 4, 2, 174.2 pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 6.0 sarvo hi hitaprepsur ahitajihāsur vā na pramāṇaghaṭanāṃ kṛtvā tāṃ puraskṛtya lokavyavahāre dṛṣṭaphale sevākṛṣyādāv adṛṣṭaphale veṣṭāpūrtādau pravartate kiṃ tu prāyaśo gatānugatikapravādamātrādhivāsitamatiḥ //
Skandapurāṇa
SkPur, 18, 28.2 devatāste patanti sma yajñairmantrapuraskṛtaiḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 6.3 siṃhāsanavare ramye mantrivargapuraskṛtaḥ //
Ānandakanda
ĀK, 1, 2, 73.1 vāmapādaṃ puraskṛtya praviśedyāgamandiram /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 65.2, 2.0 etaccaikīyamatadvayaṃ pāribhāṣikīṃ vīryasaṃjñāṃ puraskṛtya pravṛttam //
Gheraṇḍasaṃhitā
GherS, 2, 34.2 jānuyugmaṃ puraskṛtya sādhayen maṇḍūkāsanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 5.2 ṛṣiṃ vyāsaṃ puraskṛtya gatā badarikāśramam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 16, 71.2 yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 85.1 nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare /
SkPur (Rkh), Revākhaṇḍa, 47, 11.2 brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 47.1 yadi pakṣaṃ puraskṛtya lokāḥ kurvanti pārvati /