Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Mahācīnatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 3.0 agnīn vā eṣa svargyān rājoddharate yat purohitam //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 2.1 yam arāte purodhatse puruṣaṃ parirāpiṇam /
AVŚ, 5, 8, 5.1 yam amī purodadhire brahmāṇam apabhūtaye /
Gautamadharmasūtra
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
Kāṭhakasaṃhitā
KS, 19, 10, 85.0 tasmād brahmapurohitaṃ kṣatram aty anyāni kṣatrāṇi //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 4, 7.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ /
MS, 2, 2, 3, 11.0 tājag enaṃ purodadhate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 23.2 tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
VSM, 11, 81.2 saṃśitaṃ kṣatraṃ jiṣṇu yasyāham asmi purohitaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 19.1 purohitapravarenābrāhmaṇasya //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.2 vīrān no atra mā dabhaṃs tad va etat purodadhe /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
Ṛgveda
ṚV, 1, 55, 3.2 pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ //
ṚV, 1, 58, 3.1 krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḍ amartyaḥ /
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
ṚV, 8, 101, 12.2 mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam //
ṚV, 10, 1, 6.2 aruṣo jātaḥ pada iḍāyāḥ purohito rājan yakṣīha devān //
Mahābhārata
MBh, 1, 85, 18.2 hitvā so 'sūn suptavan niṣṭanitvā purodhāya sukṛtaṃ duṣkṛtaṃ ca /
MBh, 3, 48, 4.1 bhīmārjunau purodhāya yadā tau raṇamūrdhani /
MBh, 5, 33, 98.2 guṇair viśiṣṭāṃśca purodadhāti vipaścitastasya nayāḥ sunītāḥ //
MBh, 5, 93, 25.1 etān eva purodhāya satkṛtya ca yathā purā /
MBh, 6, 103, 81.1 eṣa tasmāt purodhāya kaṃcid anyaṃ mamāgrataḥ /
MBh, 6, 111, 15.1 tasmāt pārthaṃ purodhāya pāñcālān sṛñjayāṃstathā /
MBh, 11, 23, 29.1 yaṃ purodhāya kurava āhvayanti sma pāṇḍavān /
MBh, 12, 221, 80.2 tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ //
MBh, 13, 10, 36.1 sa taṃ purodhāya sukham avasad bharatarṣabha /
MBh, 14, 18, 3.2 purodhāya mano hīha karmaṇyātmā pravartate //
Rāmāyaṇa
Rām, Ay, 84, 2.2 vasāno vāsasī kṣaume purodhāya purohitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 48.1 athāsmadanurodhena māṃ purodhāya dattakaḥ /
Harivaṃśa
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
Kumārasaṃbhava
KumSaṃ, 2, 1.2 turāsāhaṃ purodhāya dhāma svāyaṃbhuvaṃ yayuḥ //
Matsyapurāṇa
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 39, 18.2 hitvā so 'sūn suptavanniṣṭhitatvāt purodhāya sukṛtaṃ duṣkṛtaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 10, 2, 42.3 brahmeśānau purodhāya devāḥ pratiyayurdivam //
Mahācīnatantra
Mahācīnatantra, 7, 6.1 puraṃdaram purodhāya mantrayitvā suniścitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 17.0 purohitapravareṇābrāhmaṇasya //