Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 6, 23.2 sā yojane ca dve bhūyaḥ satyanāmā prakāśate //
Rām, Bā, 31, 6.2 ete śailavarāḥ pañca prakāśante samantataḥ //
Rām, Ay, 36, 11.2 viśākhāś ca sadhūmāś ca nabhasi pracakāśire //
Rām, Ay, 65, 18.2 samantād vipradhāvadbhiḥ prakāśante mamānyadā //
Rām, Ay, 71, 24.1 utthitau tau naravyāghrau prakāśete yaśasvinau /
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ay, 83, 19.2 tarantaḥ sma prakāśante sadhvajā iva parvatāḥ //
Rām, Ay, 87, 8.2 etat prakāśate dūrān nīlameghanibhaṃ vanam //
Rām, Ay, 105, 24.1 sārathe paśya vidhvastā ayodhyā na prakāśate /
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 15, 8.2 vihīnatilakeva strī nottarā dik prakāśate //
Rām, Ār, 15, 13.2 niḥśvāsāndha ivādarśaś candramā na prakāśate //
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 31, 6.2 te na vṛddhyā prakāśante girayaḥ sāgare yathā //
Rām, Ār, 42, 7.2 muhūrtād eva dadṛśe muhur dūrāt prakāśate //
Rām, Ār, 69, 2.2 pratīcīṃ diśam āśritya prakāśante manoramāḥ //
Rām, Ār, 71, 7.1 ṛśyamūko girir yatra nātidūre prakāśate /
Rām, Ki, 1, 27.2 nalināni prakāśante jale taruṇasūryavat //
Rām, Ki, 3, 14.2 prakāśete yathendrasya vajre hemavibhūṣite //
Rām, Ki, 11, 47.1 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam /
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 39, 54.2 prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ //
Rām, Ki, 39, 55.1 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate /
Rām, Ki, 39, 57.2 āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate //
Rām, Ki, 42, 36.1 gabhastibhir ivārkasya sa tu deśaḥ prakāśate /
Rām, Ki, 42, 55.1 sa tu deśo visūryo 'pi tasya bhāsā prakāśate /
Rām, Su, 43, 10.1 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate /
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Yu, 4, 43.2 arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam //
Rām, Yu, 4, 45.1 vimale ca prakāśete viśākhe nirupadrave /
Rām, Yu, 4, 49.1 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho /
Rām, Yu, 18, 3.1 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ /
Rām, Yu, 35, 9.2 tāvubhau ca prakāśete puṣpitāviva kiṃśukau //
Rām, Yu, 47, 7.2 prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ //
Rām, Yu, 47, 28.2 yādṛśaṃ rākṣasendrasya vapur etat prakāśate //
Rām, Yu, 57, 71.1 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire /
Rām, Yu, 62, 18.1 tāni nirdahyamānāni dūrataḥ pracakāśire /
Rām, Yu, 66, 27.2 saṃchannā vasudhā caiva samantānna prakāśate //
Rām, Yu, 67, 25.2 śuśruve caratastasya na ca rūpaṃ prakāśate //
Rām, Yu, 111, 26.1 asau sutanu śailendraś citrakūṭaḥ prakāśate /
Rām, Yu, 111, 27.2 bharadvājāśramo yatra śrīmān eṣa prakāśate //