Occurrences

Kaṭhopaniṣad
Sāmavidhānabrāhmaṇa
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kaṭhopaniṣad
KaṭhUp, 3, 12.1 eṣa sarveṣu bhūteṣu gūḍho 'tmā na prakāśate /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 7, 7.2 nidhayo 'sya prakāśante ye daivās tāṃs tena //
SVidhB, 3, 7, 8.2 nidhayo 'sya prakāśante ye pṛthivyām //
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.1 gaganaṃ naṣṭacandrārkaṃ jyotiṣaṃ na prakāśate /
Carakasaṃhitā
Ca, Sū., 19, 9.2 aṣṭodarīye rogāṇāṃ rogādhyāye prakāśitāḥ //
Ca, Sū., 24, 60.2 vidhiśoṇitake 'dhyāye sarvametat prakāśitam //
Ca, Sū., 30, 88.1 arthedaśamahāmūle sarvametat prakāśitam /
Ca, Vim., 1, 28.2 vimāne rasasaṃkhyāte sarvametatprakāśitam //
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Indr., 7, 16.2 āsannā lakṣyate chāyā bhāḥ prakṛṣṭā prakāśate //
Ca, Indr., 11, 13.1 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate /
Mahābhārata
MBh, 1, 2, 236.14 taiścāpyananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam /
MBh, 1, 57, 75.2 saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ /
MBh, 1, 64, 31.2 kratvarthāṃśca prakāśadbhir yajurbhir nirmalasvaraiḥ /
MBh, 1, 88, 12.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva /
MBh, 1, 88, 13.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva //
MBh, 1, 192, 7.126 jyotīṃṣi viprakīrṇāni sarvataḥ pracakāśire /
MBh, 3, 38, 9.2 tayā prayuktayā samyag jagat sarvaṃ prakāśate /
MBh, 3, 110, 1.3 viśvāmitrāśramo ramya eṣa cātra prakāśate //
MBh, 3, 111, 9.2 ṛddho bhavāñjyotir iva prakāśate manye cāhaṃ tvām abhivādanīyam /
MBh, 3, 114, 12.2 devayānas tasya panthāś cakṣuś caiva prakāśate //
MBh, 3, 114, 17.1 etat svayambhuvo rājan vanaṃ ramyaṃ prakāśate /
MBh, 3, 114, 23.1 saiṣā prakāśate rājan vedī saṃsthānalakṣaṇā /
MBh, 3, 121, 20.1 eṣa śaryātiyajñasya deśas tāta prakāśate /
MBh, 3, 125, 5.2 bhūya eva tu te vīryaṃ prakāśed iti bhārgava //
MBh, 3, 125, 11.1 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate /
MBh, 3, 130, 12.1 etad dvāraṃ mahārāja mānasasya prakāśate /
MBh, 3, 135, 5.2 eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī //
MBh, 3, 135, 8.1 āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate /
MBh, 3, 135, 9.1 eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate /
MBh, 3, 147, 35.2 pratyāgataścāpi punar nāma tatra prakāśya vai //
MBh, 3, 156, 23.2 gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate //
MBh, 3, 160, 18.1 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate /
MBh, 3, 198, 46.2 api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate //
MBh, 3, 203, 34.1 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate /
MBh, 4, 39, 1.3 rucirāṇi prakāśante pārthānām āśukāriṇām //
MBh, 4, 41, 20.1 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ /
MBh, 4, 53, 2.1 aśvāḥ śoṇāḥ prakāśante bṛhantaścāruvāhinaḥ /
MBh, 5, 19, 4.2 tailadhautaiḥ prakāśadbhistad aśobhata vai balam //
MBh, 5, 42, 18.3 te brāhmaṇā itaḥ pretya svargaloke prakāśate //
MBh, 5, 55, 10.1 yathākāśe śakradhanuḥ prakāśate na caikavarṇaṃ na ca vidma kiṃ nu tat /
MBh, 5, 106, 13.2 sūtiścaiva pratiṣṭhā ca nidhanaṃ ca prakāśate //
MBh, 6, 2, 30.1 ubhe saṃdhye prakāśete diśāṃ dāhasamanvite /
MBh, 6, 55, 50.2 śaravarṣeṇa mahatā saṃchanno na prakāśate //
MBh, 6, 66, 11.1 rajomeghaiśca tumulaiḥ śastravidyutprakāśitaiḥ /
MBh, 6, 82, 41.2 astaṃ girim athārūḍhe naprakāśati bhāskare //
MBh, 7, 19, 35.2 teṣām ādityavarṇābhā marīcyaḥ pracakāśire //
MBh, 7, 162, 18.1 yuddhopakaraṇaiścānyaistatra tatra prakāśitaiḥ /
MBh, 8, 31, 29.2 yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate //
MBh, 9, 14, 38.2 svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśastathā //
MBh, 9, 34, 60.2 kim idaṃ bhavato rūpam īdṛśaṃ na prakāśate //
MBh, 9, 54, 16.2 saṃyuge ca prakāśete saṃrabdhāviva kuñjarau //
MBh, 9, 54, 22.2 saṃyuge sma prakāśete girī saśikharāviva //
MBh, 12, 109, 13.1 na cāsminna pare loke yaśastasya prakāśate /
MBh, 12, 187, 44.2 tadā prakāśate 'syātmā ghaṭe dīpo jvalann iva //
MBh, 12, 196, 16.1 kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate /
MBh, 12, 199, 15.1 guṇaistvetaiḥ prakāśante nirguṇatvāt tataḥ param /
MBh, 12, 205, 6.2 tathāpakvakaṣāyākhyaṃ vijñānaṃ na prakāśate //
MBh, 12, 208, 18.2 devatāstāḥ prakāśante hṛṣṭā yānti tam īśvaram //
MBh, 12, 228, 19.1 apāṃ vyatikrame cāpi vahnirūpaṃ prakāśate /
MBh, 12, 228, 19.3 ūrṇārūpasavarṇaṃ ca tasya rūpaṃ prakāśate //
MBh, 12, 231, 16.2 manasā saṃpradīptena mahān ātmā prakāśate //
MBh, 12, 232, 17.3 prasīdanti ca saṃsthāya tadā brahma prakāśate //
MBh, 12, 238, 5.1 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate /
MBh, 12, 240, 15.2 tadā prakāśate hyātmā ghaṭe dīpa iva jvalan /
MBh, 12, 270, 11.2 vyapohati tadā brahma prakāśeta sanātanam //
MBh, 12, 271, 29.2 jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate //
MBh, 12, 276, 30.2 api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate //
MBh, 12, 288, 39.2 kenāyam āvṛto lokaḥ kena vā na prakāśate /
MBh, 12, 288, 40.2 ajñānenāvṛto loko mātsaryānna prakāśate /
MBh, 12, 308, 65.2 duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam //
MBh, 12, 308, 91.2 samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate //
MBh, 12, 310, 25.2 agnivarṇā jaṭāstāta prakāśante mahātmanaḥ //
MBh, 12, 328, 43.2 aṃśavo ye prakāśante mama te keśasaṃjñitāḥ /
MBh, 13, 27, 15.2 prakāśanto diśaḥ sarvā vismayaṃ paramaṃ yayuḥ //
MBh, 13, 62, 45.2 bhavanāni prakāśante divi teṣāṃ mahātmanām /
MBh, 13, 113, 8.2 anne pratiṣṭhitā lokāstasmād annaṃ prakāśate //
MBh, 14, 42, 14.2 etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate //
MBh, 14, 42, 48.1 yathāgnir indhanair iddho mahājyotiḥ prakāśate /
MBh, 14, 42, 48.2 tathendriyanirodhena mahān ātmā prakāśate //
MBh, 14, 42, 61.2 hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate //
MBh, 14, 57, 48.1 na prakāśanta veśmāni dhūmaruddhāni bhārata /
Pāśupatasūtra
PāśupSūtra, 4, 1.0 gūḍhavidyā tapaānantyāya prakāśate //
Rāmāyaṇa
Rām, Bā, 6, 23.2 sā yojane ca dve bhūyaḥ satyanāmā prakāśate //
Rām, Bā, 31, 6.2 ete śailavarāḥ pañca prakāśante samantataḥ //
Rām, Ay, 36, 11.2 viśākhāś ca sadhūmāś ca nabhasi pracakāśire //
Rām, Ay, 65, 18.2 samantād vipradhāvadbhiḥ prakāśante mamānyadā //
Rām, Ay, 71, 24.1 utthitau tau naravyāghrau prakāśete yaśasvinau /
Rām, Ay, 82, 14.2 tathā hy ete prakāśante saktāḥ kauśeyatantavaḥ //
Rām, Ay, 83, 19.2 tarantaḥ sma prakāśante sadhvajā iva parvatāḥ //
Rām, Ay, 87, 8.2 etat prakāśate dūrān nīlameghanibhaṃ vanam //
Rām, Ay, 105, 24.1 sārathe paśya vidhvastā ayodhyā na prakāśate /
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 15, 8.2 vihīnatilakeva strī nottarā dik prakāśate //
Rām, Ār, 15, 13.2 niḥśvāsāndha ivādarśaś candramā na prakāśate //
Rām, Ār, 27, 9.1 śarajālāvṛtaḥ sūryo na tadā sma prakāśate /
Rām, Ār, 31, 6.2 te na vṛddhyā prakāśante girayaḥ sāgare yathā //
Rām, Ār, 42, 7.2 muhūrtād eva dadṛśe muhur dūrāt prakāśate //
Rām, Ār, 69, 2.2 pratīcīṃ diśam āśritya prakāśante manoramāḥ //
Rām, Ār, 71, 7.1 ṛśyamūko girir yatra nātidūre prakāśate /
Rām, Ki, 1, 27.2 nalināni prakāśante jale taruṇasūryavat //
Rām, Ki, 3, 14.2 prakāśete yathendrasya vajre hemavibhūṣite //
Rām, Ki, 11, 47.1 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam /
Rām, Ki, 13, 13.1 eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate /
Rām, Ki, 39, 54.2 prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ //
Rām, Ki, 39, 55.1 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate /
Rām, Ki, 39, 57.2 āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate //
Rām, Ki, 42, 36.1 gabhastibhir ivārkasya sa tu deśaḥ prakāśate /
Rām, Ki, 42, 55.1 sa tu deśo visūryo 'pi tasya bhāsā prakāśate /
Rām, Su, 43, 10.1 sa taiḥ krīḍan dhanuṣmadbhir vyomni vīraḥ prakāśate /
Rām, Su, 51, 39.2 pradīptalāṅgūlakṛtārcimālī prakāśatāditya ivāṃśumālī //
Rām, Yu, 4, 43.2 arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam //
Rām, Yu, 4, 45.1 vimale ca prakāśete viśākhe nirupadrave /
Rām, Yu, 4, 49.1 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho /
Rām, Yu, 18, 3.1 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ /
Rām, Yu, 35, 9.2 tāvubhau ca prakāśete puṣpitāviva kiṃśukau //
Rām, Yu, 47, 7.2 prakāśamānaṃ vapuṣā jvalantaṃ samārurohāmararājaśatruḥ //
Rām, Yu, 47, 28.2 yādṛśaṃ rākṣasendrasya vapur etat prakāśate //
Rām, Yu, 57, 71.1 patatāṃ harivīrāṇāṃ rūpāṇi pracakāśire /
Rām, Yu, 62, 18.1 tāni nirdahyamānāni dūrataḥ pracakāśire /
Rām, Yu, 66, 27.2 saṃchannā vasudhā caiva samantānna prakāśate //
Rām, Yu, 67, 25.2 śuśruve caratastasya na ca rūpaṃ prakāśate //
Rām, Yu, 111, 26.1 asau sutanu śailendraś citrakūṭaḥ prakāśate /
Rām, Yu, 111, 27.2 bharadvājāśramo yatra śrīmān eṣa prakāśate //
Śvetāśvataropaniṣad
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //
ŚvetU, 6, 23.2 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ prakāśante mahātmanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 52.1 āsanne lakṣyate chāyā vikṛṣṭe bhā prakāśate /
AHS, Utt., 24, 57.2 parasparam asaṃkīrṇaṃ vistareṇa prakāśitam //
Bodhicaryāvatāra
BoCA, 9, 22.1 dīpaḥ prakāśata iti jñātvā jñānena kathyate /
BoCA, 9, 22.2 buddhiḥ prakāśata iti jñātvedaṃ kena kathyate //
BoCA, 9, 25.1 pratyayāntarayuktasya darśanāt svaṃ prakāśate /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 115.2 prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ //
Kirātārjunīya
Kir, 14, 41.1 harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 30.1 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
KumSaṃ, 5, 9.2 na ṣaṭpadaśreṇibhir eva paṅkajaṃ saśaivalāsaṅgam api prakāśate //
Kāmasūtra
KāSū, 2, 5, 30.1 tathāvidhā eva rahasi prakāśante nāgarikāḥ //
Kūrmapurāṇa
KūPur, 1, 39, 8.2 nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate //
KūPur, 1, 39, 11.2 saptarṣimaṇḍalaṃ tasmāllakṣamātre prakāśate //
KūPur, 2, 2, 25.2 upādhihīno vimalastathaivātmā prakāśate //
KūPur, 2, 43, 23.2 nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate //
KūPur, 2, 43, 33.3 ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate //
Laṅkāvatārasūtra
LAS, 1, 8.2 śikhare ratnakhacite puramadhye prakāśitam //
LAS, 2, 31.2 vidyāsthānakalāścaiva kathaṃ kena prakāśitam //
Liṅgapurāṇa
LiPur, 1, 20, 70.2 bījī khalveṣa bījānāṃ jyotirekaḥ prakāśate //
LiPur, 1, 40, 21.1 prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ /
LiPur, 1, 41, 35.2 tadā prakāśate bhānuḥ kṛṣṇavartmā niśākaraḥ //
LiPur, 1, 59, 15.1 agnimāviśate rātrau tasmāddūrātprakāśate /
LiPur, 1, 70, 1.2 ādisargastvayā sūta sūcito na prakāśitaḥ /
LiPur, 1, 92, 118.1 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam /
LiPur, 1, 96, 123.2 prakāśitavyaṃ bhakteṣu cireṣūdyamiteṣu ca //
Matsyapurāṇa
MPur, 42, 13.3 uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva //
MPur, 55, 29.2 prakāśanīyaṃ vratamindumauleryaścāpi nindāmadhikāṃ vidhatte //
MPur, 123, 64.1 etāvatsaṃniveśastu mayā samyakprakāśitaḥ /
MPur, 124, 3.1 paryāsaparimāṇaṃ ca candrādityau prakāśataḥ /
MPur, 124, 83.1 abhyantare prakāśante lokālokasya vai gireḥ /
MPur, 128, 9.2 yaścāsau maṇḍale śukle nirūṣmā na prakāśate //
MPur, 128, 10.2 agnimāviśate rātrau tasmādagniḥ prakāśate //
MPur, 154, 88.2 maṇidīpagaṇajyotirmahālokaprakāśite //
MPur, 154, 578.1 prakāśya bhuvanābhogī tato dinakare gate /
MPur, 163, 48.2 na prakāśanti ca diśo raktareṇusamākulāḥ //
MPur, 172, 28.2 daityalokamahāskandhaṃ martyalokaprakāśitam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 114.1 yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate /
PABh zu PāśupSūtra, 1, 9, 114.2 tathendriyanirodhena svātmajyotiḥ prakāśate //
PABh zu PāśupSūtra, 1, 9, 226.1 agnisūryendutārābhiścākṣuṣo 'rthaḥ prakāśate /
PABh zu PāśupSūtra, 1, 9, 226.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca guruvākyaiḥ prakāśate //
PABh zu PāśupSūtra, 4, 1, 7.0 taducyate tapaānantyāya prakāśate ityeṣa pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 8.0 athavā kuravonmahitavat tapo'nantyāya prakāśata ityeṣa vā pāṭhaḥ //
PABh zu PāśupSūtra, 4, 1, 24.0 yogādhikṛtasya pradīpasthānītayamānaijasthānīyam āvārakam abhibhūya prakāśate //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 88.2 aparokṣaṃ prakāśante sukhaduḥkhādivad dhiyaḥ //
SaṃSi, 1, 95.1 idam ākhyāhi bho kiṃ nu nīlādir na prakāśate /
SaṃSi, 1, 95.2 prakāśamāno nīlādiḥ saṃvido vā na bhidyate //
Suśrutasaṃhitā
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Su, Sū., 2, 8.1 dvijagurudaridramitrapravrajitopanatasādhvanāthābhyupagatānāṃ cātmabāndhavānām iva svabhaiṣajaiḥ pratikartavyam evaṃ sādhu bhavati vyādhaśākunikapatitapāpakāriṇāṃ ca na pratikartavyam evaṃ vidyā prakāśate mitrayaśodharmārthakāmāṃś ca prāpnoti //
Su, Utt., 17, 64.2 nirabhra iva gharmāṃśuryadā dṛṣṭiḥ prakāśate //
Sāṃkhyakārikā
SāṃKār, 1, 59.2 puruṣasya tathātmānam prakāśya vinivartate prakṛtiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
Viṣṇupurāṇa
ViPur, 2, 7, 6.2 nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate //
ViPur, 2, 8, 21.2 viśatyagnim ato rātrau vahnirdūrāt prakāśate //
ViPur, 2, 8, 22.2 atīva vahnisaṃyogādataḥ sūryaḥ prakāśate //
ViPur, 6, 4, 25.2 sarvam āpūrayaccaiva sumahat tat prakāśate //
ViPur, 6, 6, 2.2 svādhyāyayogasaṃpattyā paramātmā prakāśate //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.7 paramātmā prakāśate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 8.2 yadā prakāśate viśvaṃ tadāham bhāsa eva hi //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ //
Bhāratamañjarī
BhāMañj, 5, 9.2 kṛṣṇākacagraho yeṣāṃ ketubhūtaḥ prakāśate //
BhāMañj, 13, 291.2 yathā lokāḥ prakāśante na sūryeṇa na cendunā //
BhāMañj, 13, 1558.1 sarvalokānatikramya gavāṃ lokaḥ prakāśate /
Devīkālottarāgama
DevīĀgama, 1, 14.1 tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam /
DevīĀgama, 1, 23.1 nirālambamidaṃ sarvaṃ nirālambaprakāśitam /
DevīĀgama, 1, 78.2 anenaiva śarīreṇa sarvajñaḥ san prakāśate //
Kathāsaritsāgara
KSS, 5, 2, 135.2 kvacitkvaciccitājyotirdīpradīpaprakāśitam //
Mātṛkābhedatantra
MBhT, 6, 35.1 atisnehena deveśi tava sthāne prakāśitam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 3.0 na ca kiṃcidbhagavataḥ parokṣamataḥ sarvaviṣayaṃ tasya jñānaṃ prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.2 prakāśate saṃvidekā tadanyattu prakāśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 28.1, 1.0 yastu sadyathāvaddhitalokabuddher gurutaḥ śāstrādvā samarjitaḥ sa vainayiko bhāti prakāśate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 4.0 etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate //
Rasahṛdayatantra
RHT, 11, 12.1 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /
Rasaprakāśasudhākara
RPSudh, 2, 101.0 prakāśito mayā samyak nātra kāryā vicāraṇā //
RPSudh, 4, 57.1 yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /
Rasaratnākara
RRĀ, V.kh., 18, 97.1 karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /
RRĀ, V.kh., 18, 98.1 gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
RRĀ, V.kh., 20, 119.2 muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //
Rasendracūḍāmaṇi
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
Rasārṇava
RArṇ, 8, 6.2 rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //
Rājanighaṇṭu
RājNigh, Rogādivarga, 55.1 vīryaṃ prakāśya nijamoṣadhayaḥ kilocur anyonyam urvyapi divo bhuvamāvrajantyaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 43.0 kutracidanātmavādini saugatādau pramātari kutracic ca bādhakābhimate pramāṇe sati na tasya nirodhaḥ pratiṣedho'sti yato yastasya pratiṣedhako yac ca tasya pratiṣedhakaṃ pramāṇaṃ tadyadi na siddham abhittikam etac citraṃ siddhiścāsya prakāśate iti tatsiddhyaiva bhagavān ādisiddhasvaprakāśamūrtir astīty etat pratiṣedhāyoditenāpy anakṣaramuktam //
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.3 sāvasthā manasā gamyā parā devī prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
Tantrasāra
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 4, 28.0 sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 9, 38.0 lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ //
Tantrāloka
TĀ, 1, 54.1 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
TĀ, 1, 246.2 anudghāṭitarūpaṃ tatpūrvameva prakāśate //
TĀ, 1, 249.1 kimityetasya śabdasya nādhiko 'rthaḥ prakāśate /
TĀ, 2, 5.1 etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate /
TĀ, 2, 20.1 prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
TĀ, 2, 20.2 prakāśamāne tasminvā taddvaitāstasya lopitāḥ //
TĀ, 3, 116.2 kimapyasti nijaṃ kiṃ tu saṃviditthaṃ prakāśate //
TĀ, 3, 165.2 tata eva sakāre 'sminsphuṭaṃ viśvaṃ prakāśate //
TĀ, 5, 7.2 apāramārthike 'pyasmin paramārthaḥ prakāśate //
TĀ, 11, 24.1 yadvedyaṃ kiṃcidābhāti tatkṣaye yatprakāśate /
TĀ, 16, 25.2 itthamaikyasphurattātmā vyāptisaṃvitprakāśate //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 atisnehena deveśi kiṃ mayā na prakāśitam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
Ānandakanda
ĀK, 1, 3, 125.1 durlabhā sarvatantreṣu tava prītyā prakāśitā /
Āryāsaptaśatī
Āsapt, 2, 524.2 patrākṣaranikarā iva tārā nabhasi prakāśante //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 41.0 prapañcaṃ śivaśaktibhyāṃ kroḍīkṛtya prakāśate //
ŚSūtraV zu ŚSūtra, 3, 2.1, 6.0 anayor apṛthagbhāvāj jñānī jñāne prakāśate //
ŚSūtraV zu ŚSūtra, 3, 33.1, 6.0 ahaṃtācchāditatvena sarvam asya prakāśate //
Haribhaktivilāsa
HBhVil, 4, 346.3 tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ //
HBhVil, 5, 366.1 mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate /
HBhVil, 5, 366.2 yathā tathā harir vyāpī śālagrāme prakāśate //
Mugdhāvabodhinī
MuA zu RHT, 1, 5.2, 5.0 sa punarasya sūtarājasya svayaṃ sphurati prakāśata iti //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 20.2, 6.0 īdṛk saḥ sphurito'pi prakāśamāno'pi asphuritatanorjantuvargasya aprakāśaśarīrasya jīvasamūhasya kiṃ karoti pṛcchāṃ karoti //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 158.1 mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam /
Sātvatatantra
SātT, 5, 16.2 lakṣīkṛtya dhiyā tiṣṭhed yāvan naiva prakāśate //