Occurrences

Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Śatakatraya
Acintyastava
Aṣṭāvakragīta
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Uḍḍāmareśvaratantra

Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 15.2 guhyaṃ prakāśayann ardhabhāg bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 2, 10.0 atirikte caṣālam saṃdhāyātiriktaṃ prakāśayati //
Arthaśāstra
ArthaŚ, 1, 15, 27.1 mantriṇo hi vyavahitam arthaṃ vṛttam avṛttaṃ vā pṛṣṭā anādareṇa bruvanti prakāśayanti vā //
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 2, 21.2 yastathāgatasya prādurbhāvaḥ sa āryeṇa subhūtinā sthavireṇa subhāṣiteneha sūcyate deśyate prakāśyate prabhāvyate /
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
Carakasaṃhitā
Ca, Vim., 8, 3.3 śāstraṃ hyevaṃvidhamamala ivādityastamo vidhūya prakāśayati sarvam //
Ca, Śār., 3, 27.2 garbhāvakrāntimuddiśya khuḍḍīkāṃ tatprakāśitam //
Ca, Śār., 7, 11.1 ṣaṭpañcāśat pratyaṅgāni ṣaṭsvaṅgeṣūpanibaddhāni yānyaparisaṃkhyātāni pūrvamaṅgeṣu parisaṃkhyāyamāneṣu tānyanyaiḥ paryāyairiha prakāśyāni bhavanti /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 57.2 prakāśito dharmaparair icchadbhiḥ sthānamakṣaram //
Mahābhārata
MBh, 1, 76, 27.14 brāhmaṇaḥ sarvabhūtāni tejorāśiḥ prakāśayan //
MBh, 1, 117, 8.3 dvāriṇaṃ tāpasā ūcū rājānaṃ ca prakāśaya /
MBh, 1, 143, 20.9 viśeṣato matsakāśe mā prakāśaya nīcatām /
MBh, 3, 161, 18.1 sa dīpyamānaḥ sahasāntarikṣaṃ prakāśayan mātalisaṃgṛhītaḥ /
MBh, 3, 207, 8.2 tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan //
MBh, 4, 4, 24.1 na mṛṣābhihitaṃ rājño manuṣyeṣu prakāśayet /
MBh, 5, 14, 15.1 prakāśayasva cātmānaṃ daityadānavasūdana /
MBh, 5, 69, 1.3 vibhrājamānaṃ vapuṣā pareṇa prakāśayantaṃ pradiśo diśaśca //
MBh, 5, 144, 10.1 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ /
MBh, 6, BhaGī 5, 16.2 teṣāmādityavajjñānaṃ prakāśayati tatparam //
MBh, 6, BhaGī 13, 33.1 yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ /
MBh, 6, BhaGī 13, 33.2 kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata //
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 7, 138, 20.2 prakāśitaṃ cābharaṇaprabhābhir bhṛśaṃ prakāśaṃ nṛpate babhūva //
MBh, 7, 139, 1.2 prakāśite tathā loke rajasā ca tamovṛte /
MBh, 7, 162, 2.2 prakāśiteṣu lokeṣu punar yuddham avartata //
MBh, 9, 20, 35.2 yathā yajñe mahān agnir mantrapūtaḥ prakāśayan //
MBh, 12, 36, 3.1 anasūyur adhaḥśāyī karma loke prakāśayan /
MBh, 12, 71, 7.1 nāparīkṣya nayed daṇḍaṃ na ca mantraṃ prakāśayet /
MBh, 12, 81, 5.1 yastasyārtho na roceta na taṃ tasya prakāśayet /
MBh, 12, 84, 28.2 tasmād ananuraktāya naiva mantraṃ prakāśayet //
MBh, 12, 115, 14.2 prakāśayati doṣān svān sarpaḥ phaṇam ivocchritam //
MBh, 12, 323, 26.2 gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ //
MBh, 12, 349, 15.1 prakāśitastvaṃ svaguṇair yaśogarbhagabhastibhiḥ /
MBh, 12, 349, 15.2 śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ //
MBh, 13, 143, 35.1 jyotirbhūtaḥ paramo 'sau purastāt prakāśayan prabhayā viśvarūpaḥ /
MBh, 14, 18, 10.1 yathā ca dīpaḥ śaraṇaṃ dīpyamānaḥ prakāśayet /
MBh, 14, 18, 10.2 evam eva śarīrāṇi prakāśayati cetanā //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 9.2 kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ //
Rāmāyaṇa
Rām, Yu, 48, 85.1 sa rājamārgaṃ vapuṣā prakāśayan sahasraraśmir dharaṇīm ivāṃśubhiḥ /
Śvetāśvataropaniṣad
ŚvetU, 5, 4.1 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 28.1 prakāśayen nāpamānaṃ na ca niḥsnehatāṃ prabhoḥ /
Bodhicaryāvatāra
BoCA, 8, 162.2 alpamapyasya doṣaṃ ca prakāśaya mahāmuneḥ //
BoCA, 9, 19.1 naiva prakāśyate dīpo yasmān na tamasāvṛtaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 53.2 kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām //
BKŚS, 7, 58.1 etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā /
BKŚS, 16, 58.1 mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam /
BKŚS, 19, 141.1 tasmād ādaram āsthāya śāstram adya prakāśyatām /
BKŚS, 20, 372.1 aho nagaravāsitvaṃ devareṇa prakāśitam /
BKŚS, 23, 46.1 na ca dyūtakalānyatra kitavebhyaḥ prakāśyate /
BKŚS, 25, 105.2 prakāśayati tal loke paṭumaṇḍanaḍiṇḍimaḥ //
BKŚS, 26, 9.1 asāv api tam uddeśaṃ prakāśya jhagiti tviṣā /
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
BKŚS, 27, 113.2 tayā tad ṛṣidattāyai duṣprakāśaṃ prakāśitam //
Daśakumāracarita
DKCar, 2, 3, 40.1 avarodhanāntareṣu ca rājño vilasitāni sugūḍhānyapi prayatnenānviṣya prakāśayantī mānam asyā vardhaya iti //
Divyāvadāna
Divyāv, 17, 410.1 caturvidhā ābharaṇavṛkṣā hastopagāḥ pādopagā guhyāḥ prakāśitāḥ //
Kirātārjunīya
Kir, 3, 16.2 prakāśitatvanmatiśīlasārāḥ kṛtopakārā iva vidviṣas te //
Kumārasaṃbhava
KumSaṃ, 8, 43.2 tat prakāśayati yāvad udgataṃ mīlanāya khalu tāvataś cyutam //
Kāmasūtra
KāSū, 2, 9, 4.2 veśyāvaccaritaṃ prakāśayet /
KāSū, 3, 3, 3.6 aviditākārāpi hi guṇān evānurāgāt prakāśayet /
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
KāSū, 3, 3, 5.3 rucyam ātmano 'ṅgam apadeśena prakāśayati /
KāSū, 3, 4, 41.4 vimuktakanyābhāvā ca viśvāsyeṣu prakāśayet /
KāSū, 3, 5, 3.2 tato mātari pitari ca prakāśayet /
KāSū, 3, 5, 4.1 dūṣayitvā caināṃ śanaiḥ svajane prakāśayet /
KāSū, 4, 2, 45.2 prakāśyāni ca kalāvijñānāni darśayet /
KāSū, 4, 2, 47.1 tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet //
KāSū, 5, 4, 19.2 ātmanaśca vaicakṣaṇyaṃ prakāśayet /
Kūrmapurāṇa
KūPur, 1, 11, 285.2 dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet //
KūPur, 2, 6, 21.1 yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
KūPur, 2, 18, 79.2 na kampayecchirogrīvāṃ dantānnaiva prakāśayet //
Laṅkāvatārasūtra
LAS, 2, 132.7 tadyathā mahāmate somādityamaṇḍalaṃ yugapatsarvarūpāvabhāsān kiraṇaiḥ prakāśayati evameva mahāmate tathāgataḥ svacittadṛśyadauṣṭhulyavāsanāvigatānāṃ sattvānāṃ yugapadacintyajñānajinagocaraviṣayaṃ saṃdarśayati /
Liṅgapurāṇa
LiPur, 1, 100, 10.2 grahāś ca na prakāśyante na devā na ca dānavāḥ //
Matsyapurāṇa
MPur, 53, 10.1 tathāṣṭādaśadhā kṛtvā bhūrloke 'sminprakāśyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
PABh zu PāśupSūtra, 4, 1, 2.0 rakṣitavyā na prakāśayitavyetyarthaḥ //
PABh zu PāśupSūtra, 4, 1, 22.0 prakāśo nāma bhāvaprakāśyam na tu pradīpavat //
Suśrutasaṃhitā
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Sāṃkhyakārikā
SāṃKār, 1, 32.2 kāryaṃ ca tasya daśadhāhāryaṃ dhāryam prakāśyaṃ ca //
SāṃKār, 1, 36.2 kṛtsnam puruṣasyārtham prakāśya buddhau prayacchanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 31.2, 1.7 tasmād etāni karaṇāni puruṣārthaṃ prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.2 saviśeṣaviṣayaṃ mānuṣāṇāṃ śabdasparśarūparasagandhān sukhaduḥkhamohayuktān buddhīndriyāṇi prakāśayanti /
SKBh zu SāṃKār, 34.2, 1.3 devānāṃ nirviśeṣān viṣayān prakāśayanti /
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 60.2, 1.4 evaṃ nānāvidhairupāyair ātmānaṃ prakāśyāham anyā tvam anya iti nivartate /
SKBh zu SāṃKār, 60.2, 1.7 paścād uktam ātmānaṃ prakāśya nivartate /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 19.1, 1.3 na hy agnir ātmasvarūpam aprakāśaṃ prakāśayati /
YSBhā zu YS, 4, 19.1, 1.4 prakāśaścāyaṃ prakāśyaprakāśakasaṃyoge dṛṣṭaḥ /
Śatakatraya
ŚTr, 2, 20.1 praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ /
Acintyastava
Acintyastava, 1, 3.2 svabhāvena na taj jātam iti śūnyaṃ prakāśitam //
Acintyastava, 1, 7.2 riktamuṣṭipratīkāśam ayathārthaprakāśitam //
Acintyastava, 1, 36.1 kalpanāmātram ity asmāt sarvadharmāḥ prakāśitāḥ /
Acintyastava, 1, 43.2 tasmāt pratītyajā bhāvās tvayā śūnyāḥ prakāśitāḥ //
Acintyastava, 1, 46.2 nāstīti kṛtakocchedād ucchedaś ca prakāśitaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Bhāratamañjarī
BhāMañj, 1, 890.2 prakāśitāgrāḥ pārthena jvaladulmukapāṇinā //
Bījanighaṇṭu
BījaN, 1, 18.2 yugāntakārakaṃ bījaṃ bhairaveṇa prakāśitam spheṃ //
BījaN, 1, 56.2 yad arthibhyaḥ purā guptaṃ tan mayādya prakāśitam //
BījaN, 1, 78.2 yugāntakārakaṃ bījam bhairaveṇa prakāśitam sphreṃ //
Garuḍapurāṇa
GarPur, 1, 32, 38.2 jñānadīpapradānena tamomuktaṃ prakāśaya //
GarPur, 1, 63, 19.1 yasya pāṇitale rekhā āyustasya prakāśayet /
GarPur, 1, 109, 15.2 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
GarPur, 1, 114, 22.2 kadācitkupitaṃ mitraṃ sarvaṃ guhyaṃ prakāśayet //
Hitopadeśa
Hitop, 1, 127.4 vañcanaṃ cāpamānaṃ ca matimān na prakāśayet //
Hitop, 1, 165.3 andhasya kiṃ hastatalasthito 'pi prakāśayaty artham iha pradīpaḥ //
Hitop, 4, 99.23 parasyārtham anarthaṃ vā prakāśayati no mahān //
Kathāsaritsāgara
KSS, 1, 2, 60.2 tapastuṣṭena tenāsya sarvā vidyāḥ prakāśitāḥ //
KSS, 1, 2, 61.1 sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ /
KSS, 1, 4, 88.1 tadeva tena śāstraṃ me pāṇinīyaṃ prakāśitam /
KSS, 1, 4, 92.2 tataḥ prakāśitaṃ svāmikumāreṇaiva tasya tat //
KSS, 1, 7, 14.1 ityuktvā śabdaśāstraṃ tatprakāśyābhinavaṃ laghu /
KSS, 1, 7, 82.1 ekadā cotsukā rātrau tenātmānaṃ prakāśya sā /
KSS, 2, 5, 157.2 tasyāḥ pravrājikāyāstām aprakāśya tato yayuḥ //
KSS, 3, 1, 102.1 bhinne ca sainye rājānaṃ puṇyasenaṃ prakāśya tam /
KSS, 3, 4, 169.2 kāntiprakāśitadiśaṃ rāhuḥ śaśikalāmiva //
KSS, 4, 3, 65.1 yena jātena na paraṃ mandiraṃ tatprakāśitam /
Mātṛkābhedatantra
MBhT, 3, 30.3 jātibhedaṃ na kathitam idānīṃ tat prakāśaya //
MBhT, 6, 7.2 kathayasva parānanda paścād anyat prakāśaya //
MBhT, 6, 19.1 etat suguptabhedaṃ hi tava snehāt prakāśitam /
MBhT, 7, 42.2 yasmai kasmai na dātavyaṃ na prakāśyaṃ kadācana //
MBhT, 7, 45.2 tava snehānubandhena kiṃ mayā na prakāśitam //
MBhT, 12, 52.2 akṣare dūṣaṇaṃ hitvā punar mantraṃ prakāśayet //
MBhT, 12, 53.2 luptavarṇaṃ samutthāpya punar mantraṃ prakāśayet //
MBhT, 13, 15.1 kampanaṃ dhūnanaṃ śabdaṃ naiva tatra prakāśayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 26.2 prakāśayaty ato 'nyeṣu yo 'rthaḥ samupapadyate //
MṛgT, Vidyāpāda, 9, 21.1 vemādināpanīyātha paṭavyaktiḥ prakāśyate /
MṛgT, Vidyāpāda, 10, 5.2 prakāśayatyekadeśaṃ vidārya timiraṃ ghanam //
MṛgT, Vidyāpāda, 12, 6.2 prakāśyatvācca bhūtādir ahaṅkāreṣu tāmasaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.1 teṣv anantādiṣu mantramaheśvareṣu maṇḍalyādiṣu ca mantreśvareṣv abhivyakto deva idam ity anantaropakrāntaṃ jñānaṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.2 kasmin viṣaye kim arthaṃ prakāśayatīty āha yogyeṣu siddhaye paripakvāñjanatvān niratiśayaśreyaḥprepsuṣu bhuktyarthaṃ muktyarthaṃ ca vaktīty arthaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 3.0 anena māyāśaktīrvyaktiyogyāḥ prakurvan ityetadapi prakāśitaṃ tasyāpi pariṇāmitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 8.0 yatkila svayaṃ prakāśate sa evātmā tatprakāśyastu para iti viviktatayā ātmaparabhāvasya prakāśamānasyaiva saṃkaro'navasthānaṃ ca syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.2 prakāśate saṃvidekā tadanyattu prakāśyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 11.3 prakāśyaṃ ca bhavetkarma tac ca kartrā vinā katham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 2.0 yataḥ paṭākārapratibandhakaṃ tantugatamākāraṃ vemādikārakavrātenāpāsya anantaraṃ paṭasya vyaktiḥ prakāśyate na tūpalabhyamānapaṭāntaravat sadeva tantvādibhyaḥ paṭādyutpadyate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.2, 1.0 eṣu cāhaṅkāraskandheṣu madhyādyo'yaṃ bhūtādirahaṅkāraskandhaḥ sa yasmātprakāśyaḥ tatkāryasya tanmātrātmano manobuddhibhyāṃ buddhīndriyaiśca yogibhir upalabhyatvāt tato'yaṃ tāmaso vijñeyaḥ //
Rasahṛdayatantra
RHT, 18, 1.2 asati vedhavidhau na rasaḥ svaguṇānprakāśayati //
RHT, 18, 24.2 piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //
Rasamañjarī
RMañj, 6, 92.2 jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 120.2 krāmakaṃ hy anupānaṃ syāt samyakchaktyā prakāśitam //
Rasendracūḍāmaṇi
RCūM, 15, 29.1 atha nandipradiṣṭena vidhānena prakāśyate /
Rasārṇava
RArṇ, 1, 6.1 sūcitā sarvatantreṣu yā punarna prakāśitā /
RArṇ, 8, 14.2 adhikaṃ mārayellohaṃ hīnaṃ caiva prakāśayet //
RArṇ, 10, 47.0 nirmalo jāyate sūtaḥ matprabhāvaṃ prakāśayet //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2 nityaṃ sphuṭataraṃ madhye sthito'vaśyaṃ prakāśayet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 25.0 etaduktaṃ bhavati na prasevakādivākṣoṭādi tat tasmān nirgatamapi tu sa eva bhagavān svasvātantryād anatiriktām apyatiriktāmiva jagadrūpatāṃ svabhittau darpaṇanagaravat prakāśayan sthitaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 5.2, 3.2 prakāśātmā prakāśyo 'rthe nāprakāśaś ca sidhyati //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
Tantrāloka
TĀ, 3, 11.1 tadevamubhayākāramavabhāsaṃ prakāśayan /
TĀ, 3, 120.2 prakāśyavastusārāṃśavarṣi tatsoma ucyate //
TĀ, 3, 139.1 prakāśyaṃ sarvavastūnāṃ visargarahitā tu sā /
TĀ, 3, 169.2 viṣatattvamanackākhyaṃ tava snehātprakāśitam //
TĀ, 12, 1.1 athādhvano 'sya prakṛta upayogaḥ prakāśyate //
TĀ, 17, 20.1 anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.2 prāṇānte'pi paśoragre vaikharīṃ na prakāśayet //
ToḍalT, Navamaḥ paṭalaḥ, 7.3 śrutvā gopaya yatnena na prakāśyaṃ kadācana //
Vetālapañcaviṃśatikā
VetPV, Intro, 26.2 kubhuktaṃ kuśrutaṃ marma matimān na prakāśayet //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 1.0 rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate //
VNSūtraV zu VNSūtra, 8.1, 8.0 evaṃ niravakāśabhaṅgyā rasatritayacarcāsampradāyaṃ nirūpya idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 13.1, 23.0 ṣaḍdarśanacāturāmnāyikasarvamelāpakathātrayodaśakathāsākṣātkāropadeśabhaṅgyānuttarapadādvayatayā kasyacid avadhūtasya pīṭheśvarībhir mahāmelāpasamaye sūtropanibaddho vaktrāmnāyaḥ prakāśitaḥ //
Ānandakanda
ĀK, 1, 20, 108.1 na prakāśyā na deyā ca yasmai kasmaicana priye /
Āryāsaptaśatī
Āsapt, 2, 99.1 āruhya dūram agaṇitaraudrakleśā prakāśayantī svam /
Āsapt, 2, 280.1 dṛṣṭam adṛṣṭaprāyaṃ dayitaṃ kṛtvā prakāśitastanayā /
Āsapt, 2, 677.4 dyaur iva ravicandrābhyāṃ prakāśitā nirmalīkṛtya //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 27.1 kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 4.0 sadāśivādikṣityantajagannāṭyaṃ prakāśayet //
Śukasaptati
Śusa, 9, 2.7 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Śusa, 17, 3.22 vañcanaṃ cāpamānaṃ ca matimānna prakāśayet //
Bhāvaprakāśa
BhPr, 6, 2, 26.1 prabhāvād doṣahantṛtvaṃ siddhaṃ yattatprakāśyate /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
Gheraṇḍasaṃhitā
GherS, 1, 22.1 eṣā dhautiḥ parā gopyā na prakāśyā kadācana /
GherS, 1, 23.3 eṣā dhautiḥ parā gopyā na prakāśyā kadācana //
GherS, 1, 49.2 aśvinīmudrayā pāyum ākuñcayet prakāśayet //
GherS, 3, 55.2 yāvad gacchet suṣumṇāyāṃ vāyuḥ prakāśayeddhaṭhāt //
GherS, 3, 82.1 ākuñcayed gudadvāraṃ prakāśayet punaḥ punaḥ /
Haribhaktivilāsa
HBhVil, 1, 166.2 teṣām asau goparūpaḥ prayatnāt prakāśayed ātmapadaṃ tadaiva //
HBhVil, 1, 170.6 teṣv akṣareṣu bhaviṣyajjagadrūpaṃ prakāśayat /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 11.2 bhaved vīryavatī guptā nirvīryā tu prakāśitā //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 18, 1.2, 3.0 anayā uktayā sāraṇayā saha krāmaṇasaṃskāre kṛte sati raso viśati krāmati punarvedhavidhau kṛte sati rasaḥ svaguṇān prakāśayatīti veditavyam //
MuA zu RHT, 18, 24.2, 2.0 bho budhāḥ mayā prakāśyamānaṃ sat śṛṇuta sāvadhānā ityadhyāhāryam //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 61.1 tasmāt prakāśayet pāpaṃ svadharmaṃ satataṃ caret /
ParDhSmṛti, 10, 17.2 viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 9.0 tatprakārastu dvitīyādhyāye'tra rasakasattvavidhivyākhyāyāṃ prakāśita eva //
Rasārṇavakalpa
RAK, 1, 298.2 sārātsārataraṃ proktaṃ tava snehātprakāśitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 40.1 buddhāṃśca paśyāmi narendrasiṃhān prakāśayanto vivaranti dharmam /
SDhPS, 2, 5.2 svapratyayān dharmān prakāśayanti vividhopāyakauśalyajñānadarśanahetukāraṇanirdeśanārambaṇaniruktiprajñaptibhis tairupāyakauśalyaistasmiṃstasmiṃllagnān sattvān pramocayitum //
SDhPS, 2, 61.2 alaṃ śāriputra anenārthena prakāśitena //
SDhPS, 5, 192.1 prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ /
SDhPS, 5, 194.1 tāmeva tatra prakāśemi naitannirvāṇamucyate /
SDhPS, 10, 7.1 sattvānāmanukampārthamasmin jambudvīpe manuṣyeṣu pratyājātā veditavyā ya ito dharmaparyāyādantaśa ekagāthāmapi dhārayiṣyanti vācayiṣyanti prakāśayiṣyanti saṃgrāhayiṣyanti likhiṣyanti likhitvā cānusmariṣyanti kālena ca kālaṃ vyavalokayiṣyanti //
SDhPS, 10, 15.2 kaḥ punarvādo ya imaṃ dharmaparyāyaṃ sakalasamāptam udgṛhṇīyād dhārayedvā vācayedvā paryavāpnuyādvā prakāśayedvā likhedvā likhāpayedvā likhitvā cānusmaret //
SDhPS, 12, 4.1 kāyajīvitaṃ ca vayaṃ bhagavan utsṛjya idaṃ sūtraṃ prakāśayiṣyāmaḥ //
SDhPS, 12, 27.4 vayaṃ bhagavan anāgate 'dhvani imaṃ dharmaparyāyaṃ tathāgate parinirvṛte daśasu dikṣu gatvā sarvasattvāṃllekhayiṣyāmaḥ pāṭhayiṣyāmaś cintāpayiṣyāmaḥ prakāśayiṣyāmo bhagavata evānubhāvena //
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
SDhPS, 17, 52.1 kaḥ punarvādo yaḥ satkṛtya śṛṇuyāt satkṛtya vācayet satkṛtya deśayet satkṛtya prakāśayediti //
SDhPS, 18, 95.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ dhārayamāṇo deśayamānaḥ prakāśayamāno likhamānastairdvādaśabhirjihvāguṇaśataiḥ samanvāgataṃ jihvendriyaṃ pratilapsyate //
SDhPS, 18, 130.1 punaraparaṃ satatasamitābhiyukta sa bodhisattvo mahāsattva imaṃ dharmaparyāyaṃ dhārayamāṇo vā vācayamāno vā prakāśayamāno vā deśayamāno vā likhamāno vā aṣṭau kāyaguṇaśatāni pratilapsyati //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 118.2 nakhacandramaṇijyotsnāprakāśitamahāmanāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 14, 7.2 imaṃ mantraṃ sādhyanāmnāyutaṃ japet śavāsanasthito hṛdayaṃ na prakāśayet [... au4 Zeichenjh] amukīṃ tāṃ [... au4 Zeichenjh] saṃgṛhya guṭikāṃ kṛtvā mukhe prakṣipya vidyādharatvaṃ bhavati //