Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 6, 58.2 aśvān uṣṭrān gardabhāṃśca tāmrāvaṃśaḥ prakīrtitaḥ //
GarPur, 1, 11, 29.1 savyasya tasya cāṅguṣṭho yaḥ sa uddhaḥ prakīrtitaḥ /
GarPur, 1, 21, 2.2 oṃ hāṃ sadyojātāyaiva kalā hyaṣṭau prakīrtitāḥ //
GarPur, 1, 32, 40.2 visarjayettato devamiti pūjā prakīrtitā //
GarPur, 1, 34, 22.2 madhyadeśe prakartavyamiti rudra prakīrtitam //
GarPur, 1, 46, 21.1 karṇe caivātha śikhyādyāstathā devāḥ prakīrtitāḥ /
GarPur, 1, 59, 4.2 sāvitraśca tathā hastā citrā tvaṣṭā prakīrtitaḥ //
GarPur, 1, 59, 6.1 maitramṛkṣamanūrādhā jyeṣṭhā śākraṃ prakīrtitam /
GarPur, 1, 59, 18.1 trīṇi pūrvā tathā caiva adhovakrāḥ prakīrtitāḥ /
GarPur, 1, 59, 42.1 viṣkambhe ghaṭikāḥ pañca śūle sapta prakīrtitāḥ /
GarPur, 1, 59, 47.2 śanau ca revatī śambho viṣayogāḥ prakīrtitāḥ //
GarPur, 1, 60, 9.2 mīnaḥ suraguroścaiva grahakṣetraṃ prakīrtitam //
GarPur, 1, 67, 2.1 kujo vahnī raviḥ pṛthvī saurirāpaḥ prakīrtitaḥ /
GarPur, 1, 68, 15.2 vajrapūrvā parīkṣeyaṃ tato 'smābhiḥ prakīrtyate //
GarPur, 1, 69, 4.1 yā mauktikānāmiha jātayo 'ṣṭau prakīrtitā ratnaviniścayajñaiḥ /
GarPur, 1, 71, 9.2 tatsarvaṃ viṣarogāṇāṃ praśamāya prakīrtyate //
GarPur, 1, 87, 30.2 ekādaśā tathā rudrā vasavo 'ṣṭau prakīrtitāḥ //
GarPur, 1, 94, 20.1 upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ /
GarPur, 1, 99, 3.1 śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
GarPur, 1, 107, 19.2 agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ //
GarPur, 1, 139, 42.2 kuler yugandharaḥ putraste śaibeyāḥ prakīrtitāḥ //
GarPur, 1, 169, 3.2 tadvat priyaṅgunīvārakoradūṣāḥ prakīrtitāḥ //