Occurrences
Carakasaṃhitā
Ca, Sū., 6, 10.2 rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 17, 11.1 vātādayaḥ prakupyanti śirasyasraṃ ca duṣyati /
Ca, Sū., 17, 32.2 madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati //
Ca, Sū., 17, 116.2 tacca pittaṃ prakupitaṃ vikārān kurute bahūn //
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 19.1 yasya śleṣmā prakupito jihvāmūle 'vatiṣṭhate /
Ca, Sū., 18, 20.1 yasya śleṣmā prakupitaḥ kākale vyavatiṣṭhate /
Ca, Sū., 18, 21.1 yasya śleṣmā prakupito galabāhye 'vatiṣṭhate /
Ca, Sū., 18, 22.1 yasya śleṣmā prakupitastiṣṭhatyantargale sthiraḥ /
Ca, Sū., 18, 23.1 yasya pittaṃ prakupitaṃ saraktaṃ tvaci sarpati /
Ca, Sū., 18, 24.1 yasya pittaṃ prakupitaṃ tvaci rakte 'vatiṣṭhate /
Ca, Sū., 18, 25.1 yasya prakupitaṃ pittaṃ śoṇitaṃ prāpya śuṣyati /
Ca, Sū., 18, 26.1 yasya pittaṃ prakupitaṃ śaṅkhayoravatiṣṭhate /
Ca, Sū., 18, 27.1 yasya pittaṃ prakupitaṃ karṇamūle 'vatiṣṭhate /
Ca, Sū., 18, 29.1 yasya vāyuḥ prakupito gulmasthāne 'vatiṣṭhate /
Ca, Sū., 18, 30.1 yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran /
Ca, Sū., 18, 31.1 yasya vātaḥ prakupitastvaṅmāṃsāntaramāśritaḥ /
Ca, Sū., 18, 32.1 yasya vātaḥ prakupitaḥ kukṣimāśritya tiṣṭhati /
Ca, Sū., 21, 44.1 grīṣmavarjyeṣu kāleṣu divāsvapnāt prakupyataḥ /
Ca, Sū., 28, 7.9 eva vātapittaśleṣmāṇaḥ sthānaviśeṣe prakupitā vyādhiviśeṣān abhinivartayantyagniveśa //
Ca, Sū., 28, 8.0 tatra rasādiṣu sthāneṣu prakupitānāṃ doṣāṇāṃ yasmin sthāne ye ye vyādhayaḥ sambhavanti tāṃs tān yathāvad anuvyākhyāsyāmaḥ //
Ca, Sū., 28, 20.1 indriyāṇi samāśritya prakupyanti yadā malāḥ /
Ca, Sū., 28, 47.2 doṣā yathā prakupyanti śākhābhyaḥ koṣṭhametya ca //
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 2, 4.2 tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Nid., 3, 14.1 sa prakupito yonimukhamanupraviśyārtavamuparuṇaddhi māsi māsi tadārtavamuparudhyamānaṃ kukṣimabhivardhayati /
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 5, 5.1 iha vātādiṣu triṣu prakupiteṣu tvagādīṃścaturaḥ pradūṣayatsu vāte 'dhikatare kapālakuṣṭhamabhinirvartate pitte tvaudumbaraṃ śleṣmaṇi maṇḍalakuṣṭhaṃ vātapittayorṛṣyajihvaṃ pittaśleṣmaṇoḥ puṇḍarīkaṃ śleṣmamārutayoḥ sidhmakuṣṭhaṃ sarvadoṣābhivṛddhau kākaṇakamabhinirvartate evameṣa saptavidhaḥ kuṣṭhaviśeṣo bhavati /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 12.2 te prakupitā nānāvidhairupadravaiḥ śarīramupaśoṣayanti /
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 5, 6.12 mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 6, 7.0 prakupitāstu khalu te prakopaṇaviśeṣād dūṣyaviśeṣācca vikāraviśeṣān abhinirvartayantyaparisaṃkhyeyān //
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Indr., 5, 34.2 harṣaḥ svapne prakupitaiḥ pitṛbhiścāvabhartsanam //
Ca, Indr., 6, 17.1 trayaḥ prakupitā yasya doṣāḥ kaṣṭābhilakṣitāḥ /
Ca, Cik., 3, 46.1 hemante sūryasaṃtaptaḥ sa vasante prakupyati /
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /