Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasikapriyā
Sarvāṅgasundarā
Āyurvedadīpikā
Śivasūtravārtika
Mugdhāvabodhinī

Gautamadharmasūtra
GautDhS, 2, 6, 6.1 śaktitaḥ prakarṣed guṇasaṃskāravidhinānnasya //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 13.0 paścād vāstīrya dakṣiṇataḥ prāñcaṃ prakarṣati tathottareṇa //
Kauśikasūtra
KauśS, 12, 1, 9.1 hiraṇyavarṇābhiḥ pratimantrya dakṣiṇaṃ pādaṃ prathamaṃ prakarṣati /
KauśS, 12, 1, 10.1 dakṣiṇe prakṣālite savyaṃ prakarṣati /
Khādiragṛhyasūtra
KhādGS, 1, 2, 9.0 paścāddarbhānāstīrya dakṣiṇataḥ prācīṃ prakarṣeduttarataśca //
KhādGS, 1, 2, 10.0 aprakṛṣya vā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 12.1 śunāsīrā prakṛṣataṃ kṛṇutaṃ dhānyaṃ bahu /
Mānavagṛhyasūtra
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 65.1 prāṇāya tveti prācīm upalāṃ prakarṣaty apānāya tveti pratīcīṃ vyānāya tveti madhye vyavadhārayati //
VārŚS, 1, 3, 6, 2.1 agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati //
Carakasaṃhitā
Ca, Nid., 1, 43.1 jvaramaṣṭavidhaṃ tasya prakṛṣṭāsannakāraṇam /
Mahābhārata
MBh, 1, 126, 34.3 tatkulīnaśca śūraśca senāṃ yaśca prakarṣati /
MBh, 1, 141, 23.9 utkarṣantau vikarṣantau prakarṣantau parasparam /
MBh, 1, 170, 16.1 āyuṣā hi prakṛṣṭena yadā naḥ kheda āviśat /
MBh, 3, 12, 53.1 tāvanyonyaṃ samāśliṣya prakarṣantau parasparam /
MBh, 3, 61, 106.1 gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā /
MBh, 3, 143, 19.2 parisasrur mahāśabdāḥ prakarṣantyo mahīruhān //
MBh, 3, 159, 32.2 prakarṣanta ivābhrāṇi pibanta iva mārutam //
MBh, 3, 160, 24.1 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api /
MBh, 3, 160, 35.2 prakarṣan sarvabhūtāni savitā parivartate //
MBh, 3, 185, 38.2 vegena mahatā nāvaṃ prākarṣallavaṇāmbhasi //
MBh, 3, 267, 4.1 ṣaṣṭikoṭisahasrāṇi prakarṣan pratyadṛśyata /
MBh, 3, 267, 6.2 koṭīr daśa dvādaśa ca triṃśatpañca prakarṣati //
MBh, 3, 267, 7.2 pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām //
MBh, 5, 149, 16.2 śvaśuro drupado 'smākaṃ senām agre prakarṣatu //
MBh, 5, 161, 4.2 droṇaprepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati //
MBh, 5, 166, 23.3 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 6, 17, 27.2 prakarṣann iva senāgraṃ māgadhaśca nṛpo yayau //
MBh, 6, 19, 32.1 bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām /
MBh, 6, 19, 32.2 pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ //
MBh, 6, 47, 11.2 yayau prakarṣanmahatīṃ vāhinīṃ surarāḍ iva //
MBh, 6, 56, 10.1 prakarṣatā guptam udāyudhena kirīṭinā lokamahārathena /
MBh, 7, 16, 6.1 kaścid āhvayatāṃ saṃkhye deśam anyaṃ prakarṣatu /
MBh, 7, 48, 48.2 vapāṃ vilumpanti hasanti gānti ca prakarṣamāṇāḥ kuṇapānyanekaśaḥ //
MBh, 8, 6, 30.3 tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm //
MBh, 9, 52, 2.2 prakṛṣṭam etat kuruṇā mahātmanā tataḥ kurukṣetram itīha paprathe //
MBh, 11, 2, 14.2 na madhyasthaḥ kvacit kālaḥ sarvaṃ kālaḥ prakarṣati //
MBh, 11, 27, 9.2 duryodhanabalaṃ sarvaṃ yaḥ prakarṣan vyarocata //
MBh, 12, 122, 7.2 dṛṣṭvā prakṛṣṭaṃ tapasā vinayenābhyatiṣṭhata //
MBh, 13, 23, 15.3 pṛthivī kāśyapo 'gniśca prakṛṣṭāyuśca bhārgavaḥ //
MBh, 13, 44, 20.2 yat kiṃcit karma mānuṣyaṃ saṃsthānāya prakṛṣyate /
Rāmāyaṇa
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Su, 25, 20.2 kālī kardamaliptāṅgī diśaṃ yāmyāṃ prakarṣati //
Rām, Su, 34, 33.1 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām /
Rām, Su, 35, 20.2 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām //
Rām, Su, 46, 50.2 samīpaṃ rākṣasendrasya prākṛṣyata sa vānaraḥ //
Rām, Su, 59, 21.2 pradharṣitastyaktabhayaiḥ sametya prakṛṣyate cāpy anavekṣya doṣam //
Rām, Su, 60, 14.1 jānubhiśca prakṛṣṭāśca devamārgaṃ ca darśitāḥ /
Rām, Su, 61, 9.2 prakṛṣṭāśca yathākāmaṃ devamārgaṃ ca darśitāḥ //
Rām, Yu, 1, 11.1 idaṃ tu mama dīnasya mano bhūyaḥ prakarṣati /
Rām, Yu, 4, 11.2 kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ //
Rām, Yu, 15, 15.2 babhañjur vānarāstatra pracakarṣuśca sāgaram //
Rām, Yu, 61, 47.2 jagāma meruṃ nagarājam agryaṃ diśaḥ prakarṣann iva vāyusūnuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 28.2 kakṣāntare prakṛṣṭarddhau paśyāmi draviṇeśvaram //
Daśakumāracarita
DKCar, 2, 2, 22.1 prathamastu tayoḥ prakṛṣṭajñānasādhyaḥ prāyo duḥsaṃpāda eva dvitīyastu sarvasyaiva sulabhaḥ kuladharmānuṣṭhāyinaḥ //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
Kāvyādarśa
KāvĀ, 1, 34.1 mahārāṣṭrāśrayāṃ bhāṣāṃ prakṛṣṭaṃ prākṛtaṃ viduḥ /
Matsyapurāṇa
MPur, 124, 70.2 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati //
MPur, 171, 41.1 prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo'kṣarāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 16, 11.0 ebhis tribhir upāyair gaṅgāsrotovad dharmasyāyo 'dharmasya vyayo bhavati tadātidānādiniṣpannena prakṛṣṭena tapasā asya brāhmaṇasya harṣotpattirmāhātmyalābhaśca sambhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 16, 12.0 āha atidānādiniṣpannena prakṛṣṭena tapasāsya brāhmaṇasya kā gatirbhavatīti //
Suśrutasaṃhitā
Su, Cik., 36, 8.1 prakṛṣṭakarṇike raktaṃ gudamarmaprapīḍanāt /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 10.1, 13.2 ye caite maitryādayo dhyāyināṃ vihārās te bāhyasādhananiranugrahātmānaḥ prakṛṣṭaṃ dharmam abhinirvartayanti //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 12.1 phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 90.0 anibiḍāvayave tu saṃniveśe ākāśaḥ prakṛṣyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 4, 3.0 prakṛṣṭo bhāvaḥ prabhāvaḥ śaktirityarthaḥ sa cehācintyaścintyaś ca grāhyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 43.1, 10.0 trivahaṃ trividhaṃ triṣṭhaṃ balāt kālaṃ prakarṣati //
Mugdhāvabodhinī
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 14.2, 4.0 mukhaṃ prakṛṣṭena dadātīti samāsaḥ //