Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Rasendracūḍāmaṇi
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 11.0 sikatāḥ prakirati devebhyaḥ śumbhasveti //
Gautamadharmasūtra
GautDhS, 2, 1, 18.1 anyatra vyaśvasārathyāyudhakṛtāñjaliprakīrṇakeśaparāṅmukhopaviṣṭasthalavṛkṣādhirūḍhadūtagobrāhmaṇavādibhyaḥ //
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 6.1 tāny ā divaḥ prakīrṇāny aśeran /
Kauśikasūtra
KauśS, 4, 4, 3.0 saṃpātavatyudapātra ūrdhvaphalābhyāṃ digdhābhyāṃ mantham upamathya rayidhāraṇapiṇḍān anvṛcaṃ prakīrya chardayate //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
KauśS, 9, 1, 12.1 sikatābhiḥ prakīryābhyukṣya //
KauśS, 11, 5, 10.1 kasye mṛjānā iti triḥ prasavyaṃ prakīrṇakeśyaḥ pariyanti dakṣiṇān ūrūn āghnānāḥ //
KauśS, 11, 9, 13.1 idam āśaṃsūnām idam āśaṃsamānānāṃ strīṇāṃ puṃsāṃ prakīrṇāvaśīrṇānāṃ yeṣāṃ vayaṃ dātāro ye cāsmākam upajīvanti /
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 37.0 prokṣaty uttaravediṃ sikatāś ca prakirati siṃhy asīti pratimantram //
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
Vasiṣṭhadharmasūtra
VasDhS, 15, 13.1 ninetāraṃ cāsya prakīrṇakeśā jñātayo 'nvālabheran //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
ĀpDhS, 2, 15, 7.0 keśān prakīrya pāṃsūn opyaikavāsaso dakṣiṇāmukhāḥ sakṛd upamajjyottīryopaviśanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 9.4 saṃvraścam oṣadhivanaspatīnām prakiranti /
ŚBM, 13, 8, 4, 3.1 aśmanas trīṃs trīn prakiranti /
Aṣṭasāhasrikā
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
Buddhacarita
BCar, 3, 9.1 tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam /
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
BCar, 13, 24.1 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
Carakasaṃhitā
Ca, Sū., 10, 4.1 neti maitreyaḥ kiṃ kāraṇaṃ dṛśyante hyāturāḥ kecidupakaraṇavantaśca paricārakasampannāścātmavantaśca kuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktāścāpare mriyamāṇāḥ tasmādbheṣajamakiṃcitkaraṃ bhavati tadyathā śvabhre sarasi ca prasiktamalpamudakaṃ nadyāṃ vā syandamānāyāṃ pāṃsudhāne vā pāṃsumuṣṭiḥ prakīrṇa iti tathāpare dṛśyante 'nupakaraṇāś cāparicārakāś cānātmavantaś cākuśalaiśca bhiṣagbhiranuṣṭhitāḥ samuttiṣṭhamānāḥ tathāyuktā mriyamāṇāścāpare /
Ca, Śār., 8, 47.2 sarvataśca sūtikāgārasya sarṣapātasītaṇḍulakaṇakaṇikāḥ prakireyuḥ /
Lalitavistara
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 92, 27.4 prakīrṇakeśīṃ pāṇibhyāṃ saṃspṛśantīṃ śiroruhān /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 2, 60, 28.1 prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā /
MBh, 3, 22, 24.1 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ /
MBh, 3, 112, 16.2 yāni prakīryeha gataḥ svam eva sa āśramaṃ tapasā dyotamānaḥ //
MBh, 3, 150, 25.1 parivṛtte 'hani tataḥ prakīrṇahariṇe vane /
MBh, 3, 158, 16.2 prakīrṇamūrdhajā rājan yakṣādhipatim abruvan //
MBh, 3, 166, 2.1 phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ /
MBh, 3, 170, 56.1 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ /
MBh, 3, 221, 71.2 śuśubhe kṛttikāputraḥ prakīrṇāṃśur ivāṃśumān //
MBh, 4, 49, 17.1 prakīrṇaparṇāni yathā vasante viśātayitvātyanilo nudan khe /
MBh, 4, 58, 3.1 tān prakīrṇapatākena rathenādityavarcasā /
MBh, 5, 82, 20.2 prakīrṇaraśmāvāditye vimale lohitāyati //
MBh, 6, 3, 42.1 dhyāyantaḥ prakirantaśca vālān vepathusaṃyutāḥ /
MBh, 6, 55, 33.1 prakīryata mahāsenā śaravarṣābhitāpitā /
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 7, 19, 36.1 tat prakīrṇapatākānāṃ rathavāraṇavājinām /
MBh, 7, 165, 83.2 prakīrṇakeśā vidhvastā na dvāvekatra dhāvataḥ //
MBh, 8, 33, 69.1 tat prakīrṇarathāśvebhaṃ naravājisamākulam /
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 66, 62.1 prakīrṇakeśe vimukhe brāhmaṇe ca kṛtāñjalau /
MBh, 9, 63, 6.2 prakīrṇānmūrdhajān dhunvan dantair dantān upaspṛśan /
MBh, 10, 1, 25.1 grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam /
MBh, 11, 9, 10.1 prakīrya keśān suśubhān bhūṣaṇānyavamucya ca /
MBh, 11, 16, 18.2 prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava //
MBh, 11, 17, 23.1 prakīrṇakeśāṃ suśroṇīṃ duryodhanabhujāṅkagām /
MBh, 11, 21, 6.2 prakīrṇamūrdhajāḥ patnyo rudatyaḥ paryupāsate //
MBh, 11, 24, 7.1 ekavastrānusaṃvītāḥ prakīrṇāsitamūrdhajāḥ /
MBh, 11, 25, 9.1 prakīrṇasarvābharaṇā rudantyaḥ śokakarśitāḥ /
MBh, 12, 101, 24.1 prasuptāṃstṛṣitāñ śrāntān prakīrṇān nābhighātayet /
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 221, 59.1 kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam /
MBh, 12, 273, 11.2 prakīrṇamūrdhajā caiva ghoranetrā ca bhārata //
MBh, 12, 292, 18.2 vartayañ śīrṇaparṇaiśca prakīrṇaphalabhojanaḥ //
MBh, 12, 342, 6.2 dṛṣṭvā ca dharmadhvajaketumālāṃ prakīryamāṇām upari prajānām //
MBh, 13, 11, 11.1 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm /
MBh, 13, 50, 16.2 prakīrya sarvataḥ sarve jālaṃ cakṛṣire tadā //
MBh, 13, 61, 44.1 yathā bījāni rohanti prakīrṇāni mahītale /
MBh, 13, 133, 52.2 prakīrṇamaithunā ye ca klībā jāyanti te narāḥ //
MBh, 16, 8, 17.1 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇasrajaḥ /
Rāmāyaṇa
Rām, Bā, 76, 6.2 siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām //
Rām, Ay, 7, 2.1 siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām /
Rām, Ay, 58, 23.1 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam /
Rām, Ay, 61, 9.1 nārājake janapade bījamuṣṭiḥ prakīryate /
Rām, Ay, 70, 15.2 prakiranto janā mārgaṃ nṛpater agrato yayuḥ //
Rām, Ay, 85, 77.2 tathaiva divyā vividhāḥ sraguttamāḥ pṛthakprakīrṇā manujaiḥ pramarditāḥ //
Rām, Ār, 60, 33.2 kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Ki, 27, 17.1 kvacit prakāśaṃ kvacid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti /
Rām, Ki, 40, 23.1 siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam /
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 7, 41.1 vyāvṛttagurupīnasrakprakīrṇavarabhūṣaṇāḥ /
Rām, Su, 8, 34.2 mahānadīprakīrṇeva nalinī potam āśritā //
Rām, Yu, 17, 23.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 18, 2.2 tāmrāḥ pītāḥ sitāḥ śvetāḥ prakīrṇā ghorakarmaṇaḥ //
Rām, Yu, 55, 6.2 prakīrṇāḥ śerate bhūmau kumbhakarṇena pothitāḥ //
Rām, Yu, 83, 18.1 adya madbāṇanirbhinnaiḥ prakīrṇair gatacetanaiḥ /
Rām, Yu, 84, 1.2 babhūva vasudhā tatra prakīrṇā haribhir vṛtā //
Rām, Yu, 109, 24.1 prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam /
Saundarānanda
SaundĀ, 10, 4.2 anyonyasaṃśliṣṭavikīrṇapakṣau saraḥprakīrṇāviva cakravākau //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 53.2 prakīrṇapallavanyāsaṃ kiśoraluṭhitair iva //
BKŚS, 10, 98.1 aṣṭamyāṃ maṇimuktasya prakīrṇabahalatviṣaḥ /
BKŚS, 10, 267.2 aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījam etayā //
BKŚS, 20, 27.1 prakīrṇasalilakrīḍāpīḍanacchinnabhūṣaṇam /
BKŚS, 20, 94.1 ujjhitāmbaram udbāhu prakīrṇakacasaṃcayam /
BKŚS, 20, 245.2 gṛhān niragamad gaurī prakīrṇatanucandrikā //
Daśakumāracarita
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
Kumārasaṃbhava
KumSaṃ, 4, 27.2 yad idaṃ kaṇaśaḥ prakīryate pavanair bhasma kapotakarburam //
Kāmasūtra
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
Liṅgapurāṇa
LiPur, 1, 22, 20.1 prakīrṇakeśāḥ sarpāste prādurbhūtā mahāviṣāḥ /
LiPur, 2, 31, 2.1 gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
LiPur, 2, 37, 7.2 ekaṃ daśa ca vastrāṇi teṣāmagre prakīrya ca //
Matsyapurāṇa
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 153, 153.2 prakīrṇadhūmajvalanābhamūrdhajaṃ papāta jambhasya śiraḥ sakuṇḍalam //
MPur, 154, 89.1 prakīrṇabahusiddhārthe manojaparivārake /
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 154, 516.2 prakīrṇakusumāmodamattālikulakūjitam //
MPur, 159, 42.2 skanda jaya gaurīnandana ghaṇṭāpriya priya viśākha vibho dhṛtapatākaprakīrṇapaṭala /
Suśrutasaṃhitā
Su, Sū., 29, 16.2 prakīrṇakeśam abhyaktaṃ svinnaṃ viklavam eva vā //
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Utt., 27, 19.1 sarṣapān prakiretteṣāṃ tailair dīpaṃ ca kārayet /
Tantrākhyāyikā
TAkhy, 1, 569.1 yeyaṃ nakulavasatir etatprabhṛtyavicchinnaparamparayā matsyapiśitaṃ prakīryatām yāvatsarpavasatiḥ //
Viṣṇusmṛti
ViSmṛ, 44, 10.1 prakīrṇakeṣu prakīrṇā hiṃsrāḥ kravyādā bhavanti //
Abhidhānacintāmaṇi
AbhCint, 1, 68.1 aprakīrṇaprasṛtatvam asvaślāghānyaninditā /
Bhāratamañjarī
BhāMañj, 12, 54.1 iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ /
Hitopadeśa
Hitop, 4, 22.14 madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ /
Rasendracūḍāmaṇi
RCūM, 5, 164.1 yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /
Śyainikaśāstra
Śyainikaśāstra, 2, 10.1 prakīrṇatā cāgrahaṇamapātre pratipādanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 15, 11.0 saṃvraścam oṣadhivanaspatīnāṃ prakiranti //