Occurrences

Baudhāyanadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 15.1 anyeṣām api sārānurūpyeṇānupahatya dharmyaṃ prakalpayet //
BaudhDhS, 1, 18, 20.1 teṣām eva tulyāpakṛṣṭavadhe yathābalam anurūpān daṇḍān prakalpayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
Ṛgvidhāna
ṚgVidh, 1, 5, 1.1 ante dvādaśarātrasya sthālīpākaṃ prakalpayet /
Arthaśāstra
ArthaŚ, 1, 13, 6.1 dhānyaṣaḍbhāgaṃ paṇyadaśabhāgaṃ hiraṇyaṃ cāsya bhāgadheyaṃ prakalpayāmāsuḥ //
ArthaŚ, 2, 14, 54.2 parīkṣetātyayaṃ caiṣāṃ yathoddiṣṭaṃ prakalpayet //
Carakasaṃhitā
Ca, Sū., 10, 22.2 na sa maitreyatulyānāṃ mithyābuddhiṃ prakalpayet //
Ca, Cik., 2, 18.2 rogaprakṛtisātmyajñas tān prayogān prakalpayet //
Ca, Cik., 1, 4, 46.2 dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ //
Mahābhārata
MBh, 1, 67, 23.14 vṛttaṃ kathaya rambhoru mā trāsaṃ ca prakalpaya /
MBh, 1, 148, 5.20 prāpsyasi tvam asaṃkruddho rakṣobhāgaṃ prakalpitam /
MBh, 1, 188, 22.116 dharma ekaḥ patiḥ strīṇāṃ pūrvam eva prakalpitaḥ /
MBh, 3, 76, 7.1 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ /
MBh, 3, 203, 33.2 tataḥ paraṃ kṣetravido vadanti prākalpayad yo bhuvanāni sapta //
MBh, 3, 219, 16.2 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ /
MBh, 5, 106, 15.2 śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ //
MBh, 11, 4, 3.1 tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet /
MBh, 12, 65, 10.1 anyathā vartamānasya na sā vṛttiḥ prakalpyate /
MBh, 12, 87, 24.2 yogakṣemaṃ ca vṛttiṃ ca nityam eva prakalpayet //
MBh, 12, 88, 14.1 phalaṃ karma ca samprekṣya tataḥ sarvaṃ prakalpayet /
MBh, 12, 109, 5.1 na tair anabhyanujñāto dharmam anyaṃ prakalpayet /
MBh, 12, 159, 13.2 śrutaśīle samājñāya vṛttim asya prakalpayet /
MBh, 12, 159, 69.2 dānaṃ vādānasakteṣu sarvam eva prakalpayet /
MBh, 12, 260, 18.3 phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate //
MBh, 12, 274, 47.1 ityukto brahmaṇā devo bhāge cāpi prakalpite /
MBh, 12, 330, 13.1 nirāśīḥkarmasaṃyuktaṃ sātvataṃ māṃ prakalpaya /
MBh, 13, 1, 31.2 kāraṇatve prakalpyante tathā tvam api pannaga //
MBh, 13, 47, 16.2 savarṇāsu tu jātānāṃ samān bhāgān prakalpayet //
MBh, 13, 91, 27.2 ūṣmapāḥ sumahābhāgāsteṣāṃ bhāgāḥ prakalpitāḥ //
MBh, 13, 107, 65.2 ātmārthaṃ na prakartavyaṃ devārthaṃ tu prakalpayet //
MBh, 14, 18, 23.1 śarīragrahaṇaṃ cāsya kena pūrvaṃ prakalpitam /
MBh, 14, 34, 8.1 yāvanta iha śakyeraṃstāvato 'ṃśān prakalpayet /
Manusmṛti
ManuS, 3, 264.1 prakṣālya hastāv ācāmya jñātiprāyaṃ prakalpayet /
ManuS, 7, 135.1 śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet /
ManuS, 8, 46.2 tad deśakulajātīnām aviruddhaṃ prakalpayet //
ManuS, 8, 322.2 śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //
ManuS, 8, 324.2 kālam āsādya kāryaṃ ca daṇḍaṃ rājā prakalpayet //
ManuS, 9, 115.1 evaṃ samuddhṛtoddhāre samān aṃśān prakalpayet /
ManuS, 9, 232.2 śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
ManuS, 9, 290.2 kālam āsādya kāryaṃ ca rājā daṇḍaṃ prakalpayet //
ManuS, 10, 124.1 prakalpyā tasya tair vṛttiḥ svakuṭumbād yathārhataḥ /
ManuS, 11, 22.2 śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet //
ManuS, 11, 210.2 śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //
Rāmāyaṇa
Rām, Su, 47, 3.2 haimair ābharaṇaiścitrair manaseva prakalpitaiḥ //
Amaruśataka
AmaruŚ, 1, 73.1 kathamapi kṛtapratyākhyāne priye skhalitottare virahakṛśayā kṛtvā vyājaṃ prakalpitamaśrutaṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 35.2 pittakāse rasakṣīrapeyāyūṣān prakalpayet //
AHS, Cikitsitasthāna, 4, 11.1 sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet /
AHS, Cikitsitasthāna, 9, 29.2 mudgamāṣatilānāṃ ca dhānyayūṣaṃ prakalpayet //
AHS, Cikitsitasthāna, 9, 66.2 tadvad dadhitthabilvāmrajambūmadhyaiḥ prakalpayet //
AHS, Cikitsitasthāna, 12, 10.1 vātolbaṇeṣu snehāṃśca prameheṣu prakalpayet /
AHS, Cikitsitasthāna, 13, 9.2 nirūhaṃ snehavastiṃ ca tābhyām eva prakalpayet //
AHS, Cikitsitasthāna, 20, 31.1 viḍaṅgacūrṇamiśrair vā piṣṭair bhakṣyān prakalpayet /
AHS, Kalpasiddhisthāna, 2, 59.2 prakalpya modakān ekaṃ daśame daśame 'hani //
AHS, Kalpasiddhisthāna, 4, 30.2 prasṛtāṃśair ghṛtakṣaudravasātailaiḥ prakalpayet //
AHS, Kalpasiddhisthāna, 4, 53.2 snehāṃścāyantraṇān siddhān siddhadravyaiḥ prakalpayet //
AHS, Utt., 24, 56.2 ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiśceti prakalpayet //
Bodhicaryāvatāra
BoCA, 9, 34.1 yadā na labhyate bhāvo yo nāstīti prakalpyate /
BoCA, 9, 76.2 kāryārthamabhyupetena yo mohena prakalpitaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 24.2 āpānabhūmir udyāne ramaṇīyā prakalpyatām //
BKŚS, 10, 185.2 manoruhakarākārān aṣṭau prākalpayad gaṇān //
BKŚS, 18, 154.1 yas tu teṣāṃ pratīhāraḥ sa rājāṃśaṃ prakalpitām /
BKŚS, 23, 108.2 rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 66.2 nūnam ātmasadṛśī prakalpitā vedhaseha guṇadoṣayor gatiḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 84.1 samyagvijñānasampanno nopadeśaṃ prakalpayet /
KātySmṛ, 1, 377.2 pratyarthī ca mṛto yatra tatrāpy evaṃ prakalpyate //
KātySmṛ, 1, 417.1 sarvadravyapramāṇaṃ tu jñātvā hema prakalpayet /
KātySmṛ, 1, 429.2 divyaṃ prakalpayen naiva rājā dharmaparāyaṇaḥ //
KātySmṛ, 1, 436.1 kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
KātySmṛ, 1, 460.2 taptamāṣakadivye ca kramād daṇḍaṃ prakalpayet //
KātySmṛ, 1, 484.2 śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
KātySmṛ, 1, 491.2 anirdiṣṭaṃ tu vijñeyaṃ māṣakaṃ tu prakalpayet //
KātySmṛ, 1, 509.2 labhate cen na dviguṇaṃ punar vṛddhiṃ prakalpayet //
KātySmṛ, 1, 665.2 svāmī tu vivaded yatra daṇḍaṃ tatra prakalpayet //
KātySmṛ, 1, 787.1 dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
KātySmṛ, 1, 835.2 yathāśaktyanurūpaṃ tu daṇḍam eṣāṃ prakalpayet //
KātySmṛ, 1, 887.2 uditaḥ syāt sa tenaiva dāyabhāgaṃ prakalpayet //
KātySmṛ, 1, 920.2 strīdhanasyeti dharmo 'yaṃ vibhāgas tu prakalpitaḥ //
KātySmṛ, 1, 972.1 etaiḥ samāparādhānāṃ tatrāpy evaṃ prakalpayet /
Kūrmapurāṇa
KūPur, 2, 20, 22.2 śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet //
KūPur, 2, 22, 19.2 coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet //
Laṅkāvatārasūtra
LAS, 2, 106.1 cittaṃ manaśca vijñānaṃ lakṣaṇārthaṃ prakalpyate /
Liṅgapurāṇa
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 1, 21, 85.1 devānām akṣayaḥ kośas tvayā yajñaḥ prakalpitaḥ /
LiPur, 1, 70, 138.1 lokān prakalpayitvātha prajāsargaṃ sasarja ha /
LiPur, 1, 75, 22.2 yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam //
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 25, 55.1 sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
LiPur, 2, 26, 10.2 śaktyāmṛtamaye brahmakalāṃ tatra prakalpayet //
LiPur, 2, 28, 26.1 athavā miśramārgeṇa veṇunā vā prakalpayet /
LiPur, 2, 32, 5.1 athavā madhyato dvīpaṃ navakhaṇḍaṃ prakalpayet /
LiPur, 2, 47, 25.2 vedimadhye mahāśayyāṃ pañcatūlīprakalpitām //
LiPur, 2, 47, 26.2 prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram //
Matsyapurāṇa
MPur, 74, 6.2 tataḥ śuklāmbaraḥ padmamakṣatābhiḥ prakalpayet //
MPur, 102, 3.3 prakalpyāvāhayed gaṅgām ebhirmantrairvicakṣaṇaḥ //
MPur, 142, 16.2 divyenaiva pramāṇena yugasaṃkhyā prakalpitā //
Nāradasmṛti
NāSmṛ, 2, 3, 12.2 na tad vyatihared rājñāṃ balir eṣa prakalpitaḥ //
NāSmṛ, 2, 10, 7.1 doṣavat karaṇaṃ yat syād anāmnāyaprakalpitam /
NāSmṛ, 2, 13, 1.1 vibhāgo 'rthasya pitryasya putrair yatra prakalpyate /
NāSmṛ, 2, 19, 14.2 teṣāṃ sarvasvam ādāya bhūyo nindāṃ prakalpayet //
NāSmṛ, 2, 19, 45.2 sārānubandhāv ālokya daṇḍān etān prakalpayet //
NāSmṛ, 2, 20, 19.2 na ca pātayetāprāptaḥ yāvadbhūmiḥ prakalpitā //
Nāṭyaśāstra
NāṭŚ, 2, 38.2 samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet //
Suśrutasaṃhitā
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 46, 450.2 pariśuṣkapradigdhāni sauvarṇeṣu prakalpayet //
Su, Cik., 38, 31.1 yuktyā prakalpayeddhīmān nirūhe kalpanā tviyam //
Su, Cik., 38, 39.2 evaṃ prakalpito bastirdvādaśaprasṛto bhavet //
Su, Utt., 17, 26.1 plīhā yakṛccāpyupabhakṣite ubhe prakalpya śūlye ghṛtatailasaṃyute /
Su, Utt., 58, 54.2 pippalīcūrṇasaṃyuktamardhabhāgaṃ prakalpayet //
Sūryasiddhānta
SūrSiddh, 2, 69.1 tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet /
Viṣṇusmṛti
ViSmṛ, 5, 194.2 daṇḍaṃ prakalpayed rājā saṃmantrya brāhmaṇaiḥ saha //
ViSmṛ, 54, 34.2 śaktiṃ cāvekṣya pāpaṃ ca prāyaścittaṃ prakalpayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 148.2 na dattaṃ strīdhanaṃ yasyai datte tvardhaṃ prakalpayet //
YāSmṛ, 3, 44.2 jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //
YāSmṛ, 3, 294.2 prāyaścittaṃ prakalpyaṃ syād yatra coktā na niṣkṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 19.1 prakalpya vatsaṃ kapilaṃ siddhāḥ saṃkalpanāmayīm /
BhāgPur, 4, 18, 20.2 mayaṃ prakalpya vatsaṃ te duduhurdhāraṇāmayīm //
BhāgPur, 11, 18, 2.1 kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet /
Garuḍapurāṇa
GarPur, 1, 7, 11.1 padmasthāyāḥ sarasvatyā āsanādyaṃ prakalpayet /
GarPur, 1, 46, 18.2 pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet //
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
GarPur, 1, 83, 65.1 tāneva bhojayedviprānbrahmaṇā ye prakalpitāḥ /
GarPur, 1, 83, 66.1 brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ /
GarPur, 1, 83, 66.1 brahmaprakalpitaṃ sthānaṃ viprā brahmaprakalpitāḥ /
GarPur, 1, 105, 48.1 prāyaścittaṃ prakalpyaṃ syādyatra yoktā tu niṣkṛtiḥ /
GarPur, 1, 167, 20.1 kupitaścakṣurādīnāmupaghātaṃ prakalpayet /
Rasamañjarī
RMañj, 6, 28.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RMañj, 6, 277.1 pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /
RMañj, 6, 332.2 bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet //
RMañj, 7, 9.0 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet //
Rasaprakāśasudhākara
RPSudh, 2, 25.1 tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet /
RPSudh, 4, 87.1 pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset /
RPSudh, 11, 77.1 śaṃkhaṃ sumbalanāmānaṃ palānyaṣṭau prakalpayet /
RPSudh, 13, 7.2 godugdhe śodhanīyaṃ ca bhāgamekaṃ prakalpayet //
Rasaratnasamuccaya
RRS, 10, 39.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RRS, 12, 54.1 ṭaṅkaṇaṃ rasagandhau ca samabhāgānprakalpayet /
RRS, 13, 57.2 bhārṅgīsaptaguṇā grāhyā sarvaṃ cūrṇaṃ prakalpayet //
RRS, 14, 2.1 rasasya tulyabhāgena hemabhasma prakalpayet /
RRS, 14, 32.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RRS, 22, 25.2 tataḥ karipuṭārdhena pākaṃ samyak prakalpayet //
Rasaratnākara
RRĀ, R.kh., 3, 22.1 goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /
RRĀ, Ras.kh., 2, 4.2 vajrapāradayor bhasma samabhāgaṃ prakalpayet //
RRĀ, Ras.kh., 2, 9.2 mṛtasūtād dvādaśāṃśaṃ mṛtaṃ vajraṃ prakalpayet //
RRĀ, Ras.kh., 2, 25.1 viḍaṅgaṃ dviniśaṃ vyoṣaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, Ras.kh., 4, 22.4 kākatuṇḍībījacūrṇaṃ sarvaṃ tulyaṃ prakalpayet //
RRĀ, Ras.kh., 8, 152.1 atitheśca tathāgneśca bhāgaṃ bhāgaṃ prakalpayet /
RRĀ, V.kh., 4, 90.3 sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //
RRĀ, V.kh., 7, 28.3 śilā tutthaṃ ca kaṅkuṣṭhaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 8, 51.1 tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /
RRĀ, V.kh., 10, 31.1 kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 12, 33.2 svarṇādiratnajātaiśca upahāraṃ prakalpayet //
RRĀ, V.kh., 14, 93.1 mṛtabaṃgaṃ tālasattvaṃ samaṃ cūrṇaṃ prakalpayet /
RRĀ, V.kh., 14, 96.2 caturthaṃ tāramākṣīkaṃ samaṃ cūrṇaṃ prakalpayet //
RRĀ, V.kh., 18, 121.2 mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet //
RRĀ, V.kh., 19, 9.1 mañjiṣṭhāṃ tālakaṃ nīlī samacūrṇaṃ prakalpayet /
RRĀ, V.kh., 19, 33.1 dagdhaśaṃkhaṃ ca daradaṃ samaṃ cūrṇaṃ prakalpayet /
Rasendracintāmaṇi
RCint, 3, 120.1 kuṭilaṃ vimalā tīkṣṇaṃ samacūrṇaṃ prakalpayet /
RCint, 3, 163.2 śilātutthaṃ ca kuṅkuṣṭhaṃ samacūrṇaṃ prakalpayet //
RCint, 6, 19.2 lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet //
RCint, 8, 18.1 mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /
Rasendracūḍāmaṇi
RCūM, 5, 134.2 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //
RCūM, 14, 34.1 lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /
RCūM, 16, 38.2 cāraṇaṃ drāvaṇaṃ caivaṃ yathāpūrvaṃ prakalpyate //
RCūM, 16, 61.2 drāvaṇaṃ jāraṇaṃ tasya yathāpūrvaṃ prakalpayet //
Rasendrasārasaṃgraha
RSS, 1, 17.2 prayogeṣu ca sarveṣu yathālābhaṃ prakalpayet //
RSS, 1, 87.2 yāmamātraṃ dṛḍhaṃ mardyaṃ tena mūṣāṃ prakalpayet //
Rasādhyāya
RAdhy, 1, 96.1 āsāṃ niyāmikānāṃ tu yathālābhaṃ prakalpayet /
Rasārṇava
RArṇ, 8, 15.2 śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /
RArṇ, 17, 64.3 mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //
Ratnadīpikā
Ratnadīpikā, 1, 34.1 brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 7.0 tato hrasvāṃ tato madhyamāṃ tata uttamāṃ ca prakalpayet //
Tantrāloka
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 4, 59.2 sa eva hi gurustatra hetujālaṃ prakalpyatām //
TĀ, 4, 210.1 phalaṃ sarvamapūrṇatve tatra tatra prakalpitam /
TĀ, 16, 109.2 nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt //
TĀ, 16, 222.2 bījāni sarvatattveṣu vyāptṛtvena prakalpayet //
TĀ, 17, 17.1 namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet /
TĀ, 21, 12.2 bālāturastrīvṛddhe ca mṛtoddhāraṃ prakalpayet //
TĀ, 21, 38.2 tādṛśasyaiva saṃskārān sarvān prāgvatprakalpayet //
Ānandakanda
ĀK, 1, 2, 31.2 citrodyāne'tirucire rasaśālāṃ prakalpayet //
ĀK, 1, 2, 35.2 vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet //
ĀK, 1, 2, 37.2 vedikāyāṃ rasendrasya bhadrapīṭhaṃ prakalpayet //
ĀK, 1, 3, 62.1 gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet /
ĀK, 1, 3, 83.2 yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet //
ĀK, 1, 15, 263.1 bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet /
ĀK, 1, 15, 623.1 dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet /
ĀK, 1, 16, 4.1 gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
ĀK, 1, 16, 18.1 bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet /
ĀK, 1, 26, 209.1 vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /
ĀK, 2, 3, 20.2 likucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet //
Āryāsaptaśatī
Āsapt, 2, 67.2 āyāsyato varākī jvarasya talpaṃ prakalpayati //
Āsapt, 2, 337.1 nānāvarṇakarūpaṃ prakalpayantī manoharaṃ tanvī /
Śyainikaśāstra
Śyainikaśāstra, 4, 24.1 āhvānaṃ pakṣabandhena vāsasā vā prakalpayet /
Śyainikaśāstra, 5, 7.1 tathā turumutīnāṃ tu navaṭaṅkaiḥ prakalpitā /
Śyainikaśāstra, 5, 8.1 prakalpayedimāṃ mātrāṃ dvivāraṃ teṣu yojayet /
Śyainikaśāstra, 5, 11.1 pakṣamokṣāya jyaiṣṭhādāvanyāṃ mātrāṃ prakalpayet /
Śyainikaśāstra, 5, 23.1 samārutapracāraṃ tu sāvakāśaṃ prakalpayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 11.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 11, 94.1 mukhyāṃ śilājatuśilāṃ sūkṣmakhaṇḍaprakalpitām /
ŚdhSaṃh, 2, 12, 35.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 39.1 taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 61.1 tathā śaṅkhasya khaṇḍānāṃ bhāgānaṣṭau prakalpayet /
ŚdhSaṃh, 2, 12, 97.1 sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /
ŚdhSaṃh, 2, 12, 182.1 catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
Bhāvaprakāśa
BhPr, 7, 3, 12.1 kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet /
BhPr, 7, 3, 175.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /
BhPr, 7, 3, 179.2 taddugdhaghṛṣṭahiṅgośca mūṣāyugmaṃ prakalpayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 uttamaśilājatupāṣāṇaṃ sūkṣmakhaṇḍaprakalpitaṃ kṛtam atyuṣṇapānīye nikṣipya yāmaikaṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 3, 272.1 tīrthaṃ prakalpayed dhīmān mūlamantram imaṃ paṭhan /
HBhVil, 3, 274.1 prakalpyāvāhayed gaṅgāṃ mantreṇānena mānavaḥ /
HBhVil, 4, 212.1 samārabhya bhruvor madhyam antarālaṃ prakalpayet //
HBhVil, 5, 132.6 tato nijatanūm eva pūjāpīṭhaṃ prakalpayet /
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 6.2 raktasaindhavakhoṭena mūṣādvaṃdvaṃ prakalpayet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 64.1 dviyojane tīrthayātrā kṛcchram ekaṃ prakalpitam /
Rasasaṃketakalikā
RSK, 1, 38.1 mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet /
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
Rasataraṅgiṇī
RTar, 3, 29.2 tanmadhye vartulaṃ chidraṃ nimnaveśe prakalpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 10.2 suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca //
SkPur (Rkh), Revākhaṇḍa, 97, 131.3 vyāsakuṇḍe tato gatvā homaḥ sarvaiḥ prakalpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 78.2 kṛtvā prakalpayed vidvāñ chattropānadyugānvitām //
Yogaratnākara
YRā, Dh., 216.2 niyantrya dolāyantre tu prakalpya divasaṃ pacet //
YRā, Dh., 243.1 apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet /