Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 28.1 udīrāṇā utāsīnās tiṣṭhantaḥ prakrāmantaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
BaudhŚS, 10, 23, 11.0 atha mahāvedyā uttarād aṃsīyācchaṅkor vedyantena dvādaśa pratīcaḥ prakramān prakrāmaty udañcaṃ trayodaśam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 4.1 gārhapatyāt prakramya saṃtatāṃ prācīmulaparājīṃ stṛṇāty āhavanīyād yajñasya saṃtatir asi yajñasya tvāsaṃtatyai stṛṇāmi saṃtatyai tvā yajñasyeti //
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 12.0 dakṣiṇena prakramya savyenānukrāmet //
Gopathabrāhmaṇa
GB, 1, 3, 11, 10.0 kiṃdevatyaṃ prakramyamāṇam //
GB, 1, 3, 11, 23.0 kiṃdevatyaṃ prakramyamāṇam //
GB, 1, 3, 12, 8.0 bārhaspatyaṃ prakramyamāṇam //
GB, 1, 3, 12, 21.0 bārhaspatyaṃ prakramyamāṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 10.2 dakṣiṇena prakramya savyenānuprakrāma mā savyena dakṣiṇam atikrāmīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Kauśikasūtra
KauśS, 1, 7, 17.0 strīvyādhitāvāplutāvasiktau śirastaḥ prakramyā prapadāt pramārṣṭi //
KauśS, 4, 10, 15.0 udakaṃse vrīhiyavau jāmyai niśi hutvā dakṣiṇena prakrāmati //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
Kāṭhakasaṃhitā
KS, 19, 11, 48.0 ya evaṃ vidvān prakramān prakrāmatīmān eva lokān bhrātṛvyasya vindate //
KS, 19, 12, 8.0 yat prakramān prakrāmati yāmaṃ tena dādhāra yad upatiṣṭhate kṣemaṃ tena //
KS, 19, 12, 9.0 pūrvedyuḥ prakrāmati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 4.1 hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ /
Mānavagṛhyasūtra
MānGS, 2, 4, 3.0 prokṣyānumānyopapāyya paryagniṃ kṛtvā śāmitraṃ praṇīya vapāśrapaṇībhyām udañcaṃ prakramamāṇam anvārabhante //
Taittirīyabrāhmaṇa
TB, 2, 1, 7, 1.12 savituḥ prakrāntam /
TB, 2, 1, 8, 2.9 savituḥ prakrāntam /
Taittirīyasaṃhitā
TS, 5, 2, 1, 7.3 pūrvedyuḥ prakrāmaty uttaredyur upatiṣṭhate /
Taittirīyāraṇyaka
TĀ, 2, 2, 3.0 yat pradakṣiṇaṃ prakramanti tena pāpmānam avadhūnvanti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 32.1 gomaṃ agna iti prāṅ prakramya japati //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 5.1 yathāhitās tenānupūrvyeṇāhavanīyād vā prakramya //
ĀpŚS, 6, 5, 5.1 yajñasya saṃtatir asi yajñasya tvā saṃtatim anusaṃtanomīti gārhapatyāt prakramya saṃtatām udakadhārāṃ srāvayaty āhavanīyāt //
ĀpŚS, 6, 13, 12.1 yathāhitās tenānupūrvyeṇāhavanīyād vā prakramya //
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 19, 14, 11.1 jyaiṣṭhyakāmo madhyāt prakramyordhvāṃ rītiṃ pratipādayet //
ĀpŚS, 19, 14, 12.1 svargakāmaḥ paścāt prakramya prācīṃ rītiṃ pratipādayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 7.0 uparateṣu śabdeṣu sampraviṣṭeṣu vā gṛhaṃ niveśanaṃ vā dakṣiṇāddvārapakṣāt prakramya avicchinnām udakadhārāṃ haret tantuṃ tanvan rajaso bhānum anvihīty ottarasmāt //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 3, 1.3 gārhapatyasyoddhatāt sapta prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 1.6 pūrvārdhād vyāmasya trīn prācaḥ prakramān prakrāmati /
Ṛgveda
ṚV, 10, 95, 2.1 kim etā vācā kṛṇavā tavāham prākramiṣam uṣasām agriyeva /
ṚV, 10, 138, 5.2 indrasya vajrād abibhed abhiśnathaḥ prākrāmacchundhyūr ajahād uṣā anaḥ //
Avadānaśataka
AvŚat, 8, 2.9 atha rājā prasenajit kauśalyo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ //
AvŚat, 8, 3.1 atha bhagavāṃs tasyā eva rātrer atyayāt pūrvāhṇe nivāsya pātracīvaram ādāya yena vārāṇasī kāśīnāṃ nagaraṃ tena cārikāṃ prakrāntaḥ /
AvŚat, 14, 3.2 tato bhagavatā tan nagaraṃ sarvaṃ hṛdimaitryā sphuṭam yato marakāḥ prakrāntāḥ ītiś ca vyupaśāntā /
Aṣṭasāhasrikā
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 30.2 sa sukhameva śayyāṃ kalpayiṣyati sukhaṃ ca prakramiṣyati suptaś ca san na pāpakān svapnān drakṣyati paśyaṃś ca punastathāgatānevārhataḥ samyaksaṃbuddhān drakṣyati stūpāneva drakṣyati bodhisattvāneva drakṣyati tathāgataśrāvakāneva drakṣyati /
ASāh, 4, 1.14 yasmin samaye na niṣaṇṇo bhavāmi atha tasmin samaye yanmamāsanaṃ tatra devaputrā mama gauraveṇa tadāsanaṃ namaskṛtya pradakṣiṇīkṛtya punareva prakrāmanti /
ASāh, 11, 1.23 na vayamatra gādhaṃ nāsvādaṃ labhāmahe ityutthāyāsanāt prakramiṣyanti /
ASāh, 11, 1.25 na vayamatra vyākṛtāḥ prajñāpāramitāyām ityaprasannacittā utthāyāsanāt prakramiṣyanti /
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 17.8 nāpi teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ye imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ na deśayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyām antaśo na likhitavyām api maṃsyante //
ASāh, 11, 18.4 na ca teṣāmudārodāreṣu dharmeṣu cittaṃ prakramiṣyati ya imāṃ prajñāpāramitāṃ nodgrahītavyāṃ maṃsyante na dhārayitavyāṃ na vācayitavyāṃ na paryavāptavyāṃ na pravartayitavyāṃ nopadeṣṭavyāṃ noddeṣṭavyāṃ na svādhyātavyāṃ na lekhayitavyāmantaśo na likhitavyām api maṃsyante //
Lalitavistara
LalVis, 6, 19.2 ācchādanāni codgṛhya prakrāntā brāhmaṇāstataḥ //
LalVis, 6, 55.11 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma /
LalVis, 6, 58.7 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma //
LalVis, 6, 59.15 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma /
LalVis, 6, 61.12 te cāmanuṣyāḥ kṣiprameva prakrāmanti sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.5 tasya prakramata uparyantarīkṣe 'parigṛhītaṃ divyaśvetavipulachatraṃ cāmaraśubhe gacchantamanugacchanti sma yatra yatra ca bodhisattvaḥ padamutkṣipati sma tatra tatra padmāni prādurbhavanti sma /
LalVis, 7, 32.6 dakṣiṇāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ dakṣiṇīyo bhaviṣyāmi devamanuṣyāṇām /
LalVis, 7, 32.7 paścimāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ /
LalVis, 7, 32.11 uttarāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ anuttaro bhaviṣyāmi sarvasattvānām /
LalVis, 7, 32.12 adhastāddiśamabhimukhaḥ sapta padāni prakrāntaḥ nihaniṣyāmi māraṃ ca mārasenāṃ ca /
LalVis, 7, 32.14 upariṣṭāddiśamabhimukhaḥ sapta padāni prakrānta ūrdhvaṃ cāvalokayati sma ullokanīyo bhaviṣyāmi sarvasattvānām /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 101.3 atha khalvasito maharṣistata evarddhyā vihāyasā prākramat yena svāśramastenopāsaṃkrāmat //
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 10, 8.3 pariśeṣāḥ śākyāḥ śuddhodanapramukhāḥ prakrāmantaḥ //
LalVis, 11, 20.1 atha khalu te ṛṣayo bodhisattvamābhirgāthābhir abhistutvā tripradakṣiṇīkṛtya vihāyasā prakrāntāḥ /
LalVis, 12, 32.3 tā aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma //
LalVis, 12, 34.3 ityuktvā sā kanyā prakrāmat //
LalVis, 12, 86.1 evamuktvā te devaputrā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya prākrāman //
Mahābhārata
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 1, 3, 136.2 athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame //
MBh, 1, 57, 70.9 gurave dakṣiṇāṃ dattvā tapaḥ kartuṃ pracakrame //
MBh, 1, 96, 40.4 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 96, 41.6 atikramya ca rājānaḥ svaṃ svaṃ rājyaṃ pracakramuḥ /
MBh, 1, 107, 12.2 dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame //
MBh, 1, 212, 1.321 evam uktvā pracakrāma antardvīpaṃ janārdanaḥ /
MBh, 1, 216, 31.3 taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame //
MBh, 1, 217, 1.19 khāṇḍavaṃ dagdhukāmaḥ san gatvā dagdhuṃ pracakrame /
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 2, 1, 17.2 sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām //
MBh, 2, 61, 40.2 sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame //
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 268, 9.2 rāmasaṃdeśam āmantrya vāgmī vaktuṃ pracakrame //
MBh, 3, 281, 14.3 yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame //
MBh, 4, 5, 15.3 pracakrame nidhānāya śastrāṇāṃ bharatarṣabha /
MBh, 4, 22, 3.2 saṃskārayitum icchanto bahir netuṃ pracakramuḥ //
MBh, 5, 33, 24.1 niścitya yaḥ prakramate nāntar vasati karmaṇaḥ /
MBh, 5, 65, 2.2 rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame //
MBh, 5, 93, 62.2 na tatra kaścid vaktuṃ hi vācaṃ prākrāmad agrataḥ //
MBh, 6, 74, 9.2 niścayaṃ manasā kṛtvā nigrahītuṃ pracakramuḥ //
MBh, 6, 86, 65.2 irāvān api saṃkruddho māyāṃ sraṣṭuṃ pracakrame //
MBh, 7, 63, 1.3 svānyanīkāni sarvāṇi prākrāmad vyūhituṃ tataḥ //
MBh, 7, 78, 28.2 rathaṃ ca śakalīkartuṃ savyasācī pracakrame //
MBh, 7, 114, 54.2 vihāyasaṃ prākramad vai karṇasya vyathayanmanaḥ //
MBh, 8, 51, 61.2 tato mām api saṃrabdho nigrahītuṃ pracakrame //
MBh, 12, 24, 23.3 avagāhyāpagāṃ puṇyām udakārthaṃ pracakrame //
MBh, 12, 161, 27.2 bhīmasenastadā vākyam idaṃ vaktuṃ pracakrame //
MBh, 12, 211, 48.2 narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame //
MBh, 12, 231, 1.3 mokṣadharmārthasaṃyuktam idaṃ praṣṭuṃ pracakrame //
MBh, 12, 308, 77.2 tataścārutaraṃ vākyaṃ pracakrāmātha bhāṣitum //
MBh, 12, 331, 22.1 tato meroḥ pracakrāma parvataṃ gandhamādanam /
MBh, 13, 94, 22.2 pracīyodumbarāṇi sma dānaṃ dātuṃ pracakramuḥ //
MBh, 13, 114, 10.1 yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin /
MBh, 13, 114, 10.1 yathā paraḥ prakramate 'pareṣu tathāparaḥ prakramate parasmin /
Rāmāyaṇa
Rām, Bā, 14, 3.1 tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putrakāraṇāt /
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Ay, 31, 9.2 pracakramus tad bhavanaṃ bhartur ājñāya śāsanam //
Rām, Ay, 49, 2.2 tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ //
Rām, Ki, 66, 22.2 viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva //
Rām, Su, 1, 101.3 tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti //
Rām, Su, 31, 14.2 abhiṣecayituṃ rājā sopādhyāyaḥ pracakrame //
Rām, Yu, 88, 2.2 utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame //
Rām, Yu, 94, 15.2 vātā maṇḍalinastīvrā apasavyaṃ pracakramuḥ //
Rām, Utt, 70, 1.2 gauravād vismayāccaiva bhūyaḥ praṣṭuṃ pracakrame //
Rām, Utt, 90, 6.2 upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame //
Saundarānanda
SaundĀ, 4, 45.1 tataḥ kramairdīrghatamaiḥ pracakrame kathaṃ nu yāto na gururbhavediti /
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 70.2 rogā marmāśrayās tadvat prakrāntā yatnato 'pi ca //
AHS, Utt., 36, 39.1 dehaṃ prakramate dhātūn rudhirādīn pradūṣayan /
Bhallaṭaśataka
BhallŚ, 1, 81.1 aho strīṇāṃ krauryaṃ hatarajani dhik tvām atiśaṭhe vṛthāprakrānteyaṃ timirakabarīviślathadhṛtiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 274.2 ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā //
BKŚS, 18, 338.2 prakrāman vilapāmi sma nirjane niravagrahaḥ //
BKŚS, 19, 98.2 śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame //
Divyāvadāna
Divyāv, 2, 113.0 yadā te upasthāya prakrāntā bhavanti tadā tāsāṃ divasaparivyayaṃ dadāti //
Divyāv, 2, 244.0 svamudrālakṣitaṃ ca kṛtvā prakrāntaḥ //
Divyāv, 2, 388.0 athāyuṣmān pūrṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 2, 578.0 tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuśatair ardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ //
Divyāv, 3, 184.0 atha vāsavo rājā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 3, 207.0 atha dhanasaṃmato rājā ratnaśikhinaḥ samyaksambuddhasya tūṣṇībhāvenādhivāsanaṃ viditvā ratnaśikhinaḥ samyaksambuddhasya pādau śirasā vanditvā ratnaśikhinaḥ samyaksambuddhasyāntikāt prakrāntaḥ //
Divyāv, 4, 79.0 atha sa brāhmaṇo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 7, 11.0 anāthapiṇḍado gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 7, 92.0 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 7, 156.0 sā sthāpayitvā prakrāntā //
Divyāv, 8, 7.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ yenāyuṣmānānandastenopasaṃkrāntāḥ //
Divyāv, 8, 23.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijaḥ āyuṣmataḥ ānandasya bhāṣitamabhinandyānumodya āyuṣmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntāḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 33.0 atha saṃbahulāḥ śrāvastīnivāsino vaṇijo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 8, 78.0 atha caurasahasraṃ bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrāntam //
Divyāv, 8, 519.0 ityuktvā bālāho 'śvarājaḥ prakrāntaḥ //
Divyāv, 8, 520.0 athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ //
Divyāv, 8, 528.0 śrutvā ca punaḥ prakrāntaḥ //
Divyāv, 9, 101.0 tato meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 9, 120.0 tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpitaṃ karvaṭanivāsinaṃ janakāyam yathābhavyatayā vinīya prakrāntaḥ //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 12, 60.1 ityuktvā prakrāntāḥ //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 124.1 atha rājā prasenajit kauśalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 12, 234.1 bhagavatā tathādhiṣṭhito yathottaro māṇavastat evoparivihāyasā prakrāntaḥ yena rājā prasenajit kauśalastenopasaṃkrāntaḥ //
Divyāv, 12, 399.1 kālagataṃ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ //
Divyāv, 12, 414.1 atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ //
Divyāv, 13, 31.1 naimittāḥ svastītyuktvā prakrāntāḥ //
Divyāv, 13, 75.1 so 'pi tasmādyat kiṃciccheṣāvaśeṣamasti tamādāya prakrāntaḥ //
Divyāv, 13, 166.1 dārikā prakrāntā //
Divyāv, 13, 179.1 muṣitvā prakrāntāḥ //
Divyāv, 13, 269.1 bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ //
Divyāv, 13, 330.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 344.1 atha bhagavāñ śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ tūṣṇībhāvenādhivāsya utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 361.1 āyuṣmānānanda ārogyamityuktvā prakrāntaḥ //
Divyāv, 13, 419.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Divyāv, 13, 432.1 brāhmaṇaḥ pādābhivandanaṃ kṛtvā prakrāntaḥ //
Divyāv, 13, 433.1 atha bhagavān yathābhiramyaṃ śuśumāragirau vihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 443.1 athānāthapiṇḍado gṛhapatir bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Divyāv, 13, 448.1 atha sa brāhmaṇa āyuṣmataḥ svāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 13, 464.1 tato dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ śrāvastīvīthīṃ kiliñjacchannām //
Divyāv, 13, 470.1 atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 16.0 atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 25.0 tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau //
Divyāv, 17, 46.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣu ṣaṭ kāmāvacarā devāḥ kriyākāraṃ kṛtvā bhagavato 'ntikaṃ prakrāntā darśanāya vandanāya //
Divyāv, 19, 15.1 bhagavānārogya ityuktvā piṇḍapātamādāya prakrāntaḥ //
Divyāv, 19, 36.1 ityuktvā prakrāntaḥ //
Divyāv, 19, 49.1 te prakrāntaḥ //
Divyāv, 19, 210.1 ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ //
Divyāv, 19, 235.1 te evaṃ grahīṣyantītyuktvā prakrāntāḥ //
Divyāv, 19, 238.1 te kathayanti gṛhapate kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma uktaṃ bhagavatā pracchannakalyāṇairvo bhikṣavo vihartavyaṃ dhūtapāpair ityuktvā prakrāntāḥ //
Divyāv, 19, 306.1 sa taṃ punargṛhītvā punaśchatranāḍikāyāṃ prakṣipya prakrāntaḥ //
Divyāv, 19, 339.1 brāhmaṇastamādāya prakrāntaḥ //
Divyāv, 19, 467.1 athānaṅgaṇo gṛhapatirbhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrāntaḥ //
Divyāv, 19, 480.1 atha bandhumān rājā vipaśyinaḥ samyaksambuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 19, 496.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṣya prakrāntaḥ //
Divyāv, 19, 557.1 atha śakro devendraḥ kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati gṛhapate viśvakarmā te devaputraḥ sāhāyyaṃ kalpayiṣyatītyuktvā prakrāntaḥ //
Divyāv, 20, 88.1 atha bhagavān pratyekabuddho rājñaḥ kanakavarṇasyāntikāt piṇḍapātramādāya tat eva ṛddhyā uparivihāyasā prakrāntaḥ //
Harivaṃśa
HV, 9, 33.2 tad vadhyamānaṃ rakṣobhir diśaḥ prākramad acyuta //
Kumārasaṃbhava
KumSaṃ, 3, 2.2 bhartuḥ prasādaṃ pratinandya mūrdhnā vaktuṃ mithaḥ prākramataivam enam //
KumSaṃ, 5, 18.2 tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame //
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 229.1 prakrānte sāhase vāde pāruṣye daṇḍavācike /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.1 ayam arthāntarākṣepaḥ prakrānto yan nivāryate /
Liṅgapurāṇa
LiPur, 1, 40, 58.2 dvātriṃśe 'bhyudite varṣe prakrānto viṃśatiḥ samāḥ //
LiPur, 1, 96, 61.1 nanāda tanuvegena taṃ gṛhītuṃ pracakrame /
LiPur, 1, 107, 18.3 tāṃ praṇamyaivamuktvā sa tapaḥ kartuṃ pracakrame //
Matsyapurāṇa
MPur, 135, 14.1 prakrāntarathabhīmaistaiḥ sadevaiḥ pārṣadāṃ gaṇaiḥ /
MPur, 144, 61.1 dvātriṃśe'bhyudite varṣe prakrānto viṃśatiṃ samāḥ /
MPur, 150, 205.2 jīvagrāhaṃ grāhayitumaśvinau tu pracakrame //
Meghadūta
Megh, Uttarameghaḥ, 38.2 vidyudgarbhaḥ stimitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīraḥ stanitavacanair māninīṃ prakramethāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 15.2 niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha //
Suśrutasaṃhitā
Su, Nid., 1, 78.1 prakrāman vepate yastu khañjann iva ca gacchati /
Su, Nid., 6, 21.2 adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 12.2 indreṇa saha saṃmantrya dhyānabhaṅgaṃ pracakramuḥ //
ViPur, 3, 4, 7.1 brahmaṇā codito vyāso vedānvyastuṃ pracakrame /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 11.3 hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame //
BhāgPur, 4, 2, 17.3 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame //
BhāgPur, 4, 13, 1.3 prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame //
Bhāratamañjarī
BhāMañj, 1, 713.2 dhṛtarāṣṭraḥ kṣaṇaṃ dhyātvā dhīmānvaktuṃ pracakrame //
Kathāsaritsāgara
KSS, 1, 1, 46.2 niruddhe nandinā dvāre haro vaktuṃ pracakrame //
KSS, 1, 6, 7.2 iti tenārthito vaktuṃ guṇāḍhyo 'tha pracakrame //
KSS, 4, 1, 53.2 tacchrutvā sā tathetyuktvā kathāṃ vaktuṃ pracakrame //
KSS, 4, 1, 105.2 tacchrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame //
KSS, 4, 2, 85.2 kanyāgatya saraḥ padmānyavacetuṃ pracakrame //
KSS, 4, 2, 207.2 tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame //
KSS, 6, 1, 162.2 yācitābhayayoreko yuvā vaktuṃ pracakrame //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 2.0 athety ānuṣaṅgikasambandhādikathanād anantaraṃ vidyākhyaḥ pādaḥ prakramyate //
Rājanighaṇṭu
RājNigh, 2, 38.1 itthaṃ deśaguṇasvarūpakathanaprakrāntakāntārajakṣetradravyaguṇānvayakramam imaṃ vargaṃ paṭhitvā naraḥ /
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Skandapurāṇa
SkPur, 4, 1.2 prājāpatyaṃ tato labdhvā prajāḥ sraṣṭuṃ pracakrame /
SkPur, 4, 2.2 sṛṣṭyarthaṃ bhūya evātha tapaścartuṃ pracakrame //
SkPur, 9, 21.1 sā tatheti pratijñāya tapastaptuṃ pracakrame /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
Kokilasaṃdeśa
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 18.1 sa ca vṛttiṃ paryeṣamāṇa āhāracīvarahetordiśo vidiśaḥ prakrāman anyataraṃ janapadapradeśaṃ gacchet //
SDhPS, 4, 19.1 tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt //
SDhPS, 4, 43.1 atha khalu bhagavan sa daridrapuruṣo duḥkhaparaṃparāmanasikārabhayabhītastvaramāṇaḥ prakrāmet palāyet /
SDhPS, 7, 72.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicarantaḥ paścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 101.1 atha khalu bhikṣavastānyapi pañcāśad brahmakoṭīnayutaśatasahasrāṇi tāni svāni svāni divyāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttarapaścimaṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 7, 129.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇaḥ te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranta uttaraṃ digbhāgaṃ prakrāntāḥ //
SDhPS, 8, 95.1 atha khalu bhagavan sa puruṣa utthāyāsanāt prakrāmet //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 11, 241.1 tasyāṃ velāyāṃ dakṣiṇāṃ diśaṃ prakrāntaḥ //
SDhPS, 15, 81.1 sa evaṃ tān putrānupāyakauśalyena anuśiṣya anyataraṃ janapadapradeśaṃ prakrāntaḥ //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 138, 6.2 tatheti kṛtvā śakrasya varaṃ dātuṃ pracakrame //
SkPur (Rkh), Revākhaṇḍa, 153, 26.2 evamukto dvijairvipro gantuṃ tatra pracakrame //
SkPur (Rkh), Revākhaṇḍa, 178, 27.2 viṣṇunā vidhṛto yena tasmācchāntiḥ pracakrame //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //