Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Sarvāṅgasundarā
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 3.0 sthūṇe rajjū vīvadha ity etat prakṣālya tīrthena prapādyottareṇāgnīdhrīyaṃ parivrajya pūrvayā dvārā sadaḥ sarvān dhiṣṇyān uttareṇa //
Atharvaprāyaścittāni
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 5, 2, 9.0 tato 'dbhiḥ pādau na prakṣālayīta //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 13, 5.1 prakṣālitopavātāny akliṣṭāni vāsāṃsi patnīyajamānāv ṛtvijaś ca paridadhīran //
BaudhDhS, 1, 13, 14.1 na parihitam adhirūḍham aprakṣālitaṃ prāvaraṇam //
BaudhDhS, 1, 13, 24.1 mahatāṃ kāṣṭhānām upaghāte prakṣālyāvaśoṣaṇam //
BaudhDhS, 1, 14, 11.1 vrīhīṇām upaghāte prakṣālyāvaśoṣaṇam //
BaudhDhS, 1, 15, 4.0 pādopahataṃ prakṣālayet //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 8, 1.1 atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ //
BaudhDhS, 2, 8, 1.1 atha hastau prakṣālya kamaṇḍaluṃ mṛtpiṇḍaṃ ca saṃgṛhya tīrthaṃ gatvā triḥ pādau prakṣālayate trir ātmānaṃ //
BaudhDhS, 2, 8, 2.2 śmaśānam āpo devagṛhaṃ goṣṭhaṃ yatra ca brāhmaṇā aprakṣālya pādau tan na praveṣṭavyam iti //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 2, 18, 27.1 saptavyāhṛtibhir brahmabhājanaṃ prakṣālayed iti /
BaudhDhS, 2, 18, 27.2 prakṣālayed iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 22.1 strī prakṣālayati pumān abhiṣiñcati /
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 8, 12.1 yānena padbhyāṃ vā gṛhaṃ gatvā prakṣālitapādāv apa ācamya vāgyatau śayanamārabhete //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 3, 7, 5.1 tān abhyukṣyāvahatya triḥ phalīkṛtya triḥ prakṣālya nidadhāti //
BaudhGS, 3, 7, 7.1 tān abhyukṣya triḥ prakṣālyaiva nidadhātīti //
BaudhGS, 3, 12, 7.1 sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣūpaveśya sarvasmāt sakṛt sakṛt samavadāyābhighārya dakṣiṇato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt pretāyāmuṣmai yamāya ca svāhā iti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 8, 1.0 athaitāni kapālāni prakṣālitāni jaghanena gārhapatyam upasādayati //
BaudhŚS, 1, 11, 33.0 hastau prakṣālya sphyaṃ ca prakṣālayati //
BaudhŚS, 1, 11, 33.0 hastau prakṣālya sphyaṃ ca prakṣālayati //
BaudhŚS, 4, 4, 11.1 etat saṃnidhāya yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BaudhŚS, 4, 4, 12.0 yūpa eṣa prakṣālitaḥ prapannaḥ sampannacaṣālaḥ prāg avaṭād upaśete //
BaudhŚS, 4, 6, 55.0 sampragṛhya padaḥ prakṣālayati śuddhāś caritrāḥ śam adbhyaḥ śam oṣadhībhyaḥ śaṃ pṛthivyā iti //
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 2, 13, 5.1 adbhiḥ pātraṃ prakṣālya pūrayitvā prasavyaṃ triḥ pariṣiñcati putrān pautrān abhitarpayantīr āpo madhumatīr imāḥ /
BhārGS, 2, 20, 1.1 dantān prakṣālayate /
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 2, 28, 4.1 yadi kāmayeta sidhyeyur iti babhrumūtreṇa prakṣālayasvety enāṃ brūyāt //
BhārGS, 3, 12, 10.1 prakṣālitapāṇipādādhiśrayīta śṛtaṃ vedayīta //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 11, 10.1 sāṃnāyyapātrāṇi prakṣālya dvandvaṃ prayunakti //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 7, 7, 11.1 uparasaṃmitaṃ khātvā yūpaṃ prakṣālayati yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
BhārŚS, 7, 17, 1.1 paśupuroḍāśasya pātrāṇi prakṣālya prayunakti yāny auṣadhakāritāni bhavanti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 4, 19.4 prakṣālya pāṇī udapātraṃ pūrayitvā tenaināṃ trir abhyukṣati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 12, 3, 15.0 prakṣālya prāśitraharaṇaṃ tatra nidadhyāt //
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 5.0 udag agner utsṛpya prakṣālya pāṇī pādau copaviśya trir ācāmed dviḥ parimṛjīta //
GobhGS, 1, 3, 7.0 akṛtaṃ cet prakṣālya juhuyāt prodakaṃ kṛtvā //
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 1, 7, 5.0 triḥphalīkṛtāṃs taṇḍulān trir devebhyaḥ prakṣālayed ity āhur dvir manuṣyebhyaḥ sakṛt pitṛbhya iti //
GobhGS, 1, 8, 20.0 prakṣālya vainenoddhṛtya bhuñjīta //
GobhGS, 2, 6, 9.0 dṛṣadaṃ prakṣālya brahmacārī vratavatī vā brahmabandhuḥ kumārī vāpratyāharantī pinaṣṭi //
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
GobhGS, 4, 3, 30.0 dvandvaṃ pātrāṇi prakṣālya pratyatihārayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
Gopathabrāhmaṇa
GB, 1, 3, 11, 37.0 kiṃdevatyam aprakṣālitayodakaṃ srucā nyanaiṣīḥ //
GB, 1, 3, 11, 38.0 kiṃdevatyaṃ prakṣālitayā //
GB, 1, 3, 12, 37.0 yad aprakṣālitayodakaṃ srucā nyanaiṣaṃ sarpetarajanāṃs tenāpraiṣam //
GB, 1, 3, 12, 38.0 yat prakṣālitayā sarpapuṇyajanāṃs tena //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 19.0 snāyanīyenotsādyaudumbareṇa dantān prakṣālayate //
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
HirGS, 1, 13, 1.3 iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati /
HirGS, 1, 16, 5.3 iti vayasādhikṣipto japati tadanyena hastāt pramṛjyādbhiḥ prakṣālayīta //
HirGS, 2, 3, 8.1 tataḥ pāṇī prakṣālya bhūmim ālabhate /
HirGS, 2, 4, 3.1 prakṣālya dakṣiṇaṃ stanamādhāpayati /
HirGS, 2, 17, 4.1 tataḥ pāṇī prakṣālya bhūmimālabhate /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 68.0 pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti //
JaimGS, 2, 4, 12.0 satīśarīram uptakeśaṃ nikṛttanakhaṃ prakṣālitaṃ citām āropayanti //
JaimGS, 2, 5, 21.0 vāsāṃsi prakṣālya daśarātram āsate //
Jaiminīyabrāhmaṇa
JB, 1, 47, 7.0 prakṣālyāntrāṇi pratyavadhāyainam āharanti //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 41.0 darbhāvaprachinnāntau prakṣālyānulomam anumārṣṭi viṣṇor manasā pūte sthaḥ iti //
KauśS, 1, 2, 6.0 ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya vrīhīn ulūkhala opyāvaghnaṃs trir haviṣkṛtā vācaṃ visṛjati haviṣkṛd ā dravehi iti //
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 2, 29.0 tasmin prakṣālitopavātāni nidadhāti //
KauśS, 1, 8, 13.0 yat tvā śikvaḥ iti prakṣālayati //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 2, 8, 15.0 dāsaḥ pādau prakṣālayati //
KauśS, 4, 7, 13.0 prakṣālayati //
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 5, 8, 18.0 udapātreṇa patnyabhivrajya mukhādīni gātrāṇi prakṣālayate //
KauśS, 5, 10, 41.0 divo nu mām iti vīdhrabindūn prakṣālayati //
KauśS, 5, 10, 47.0 idaṃ yat kṛṣṇa iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati //
KauśS, 6, 3, 3.0 svayam indrasyauja iti prakṣālayati //
KauśS, 7, 3, 9.0 nidagdhaṃ prakṣālayati //
KauśS, 7, 3, 12.0 prapatha iti naṣṭaiṣiṇāṃ prakṣālitābhyaktapāṇipādānāṃ dakṣiṇān pāṇīn nimṛjyotthāpayati //
KauśS, 7, 8, 24.0 idam āpaḥ pravahateti pāṇī prakṣālayate //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
KauśS, 8, 2, 18.0 etau grāvāṇāv ayaṃ grāvety ulūkhalamusalaṃ śūrpaṃ prakṣālitaṃ carmaṇyādhāya //
KauśS, 8, 5, 9.0 pra pada iti padaḥ prakṣālayantam //
KauśS, 8, 8, 25.0 darbhāv apracchinnaprāntau prakṣālyānulomam anumārṣṭi //
KauśS, 10, 2, 26.1 upaviṣṭāyāḥ suhṛtpādau prakṣālayati //
KauśS, 10, 2, 27.1 prakṣālyamānāvanumantrayate /
KauśS, 10, 2, 27.3 prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām iti //
KauśS, 11, 2, 46.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 11, 8, 3.0 mitrāvaruṇā pari mām adhātām iti pāṇī prakṣālayate //
KauśS, 11, 8, 6.0 ulūkhalamusalaṃ śūrpaṃ caruṃ kaṃsaṃ prakṣālaya barhir udakumbham ā hareti //
KauśS, 11, 8, 12.0 praiṣakṛtaṃ samādiśanti caruṃ prakṣālayādhiśrayāpa opya taṇḍulān āvapasva nekṣaṇena yodhayann āsva mā śiro grahīḥ //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 12, 1, 10.1 dakṣiṇe prakṣālite savyaṃ prakarṣati /
KauśS, 12, 1, 11.1 prakṣālitāvanumantrayate /
KauśS, 14, 2, 9.0 paśāv upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya //
Khādiragṛhyasūtra
KhādGS, 1, 5, 10.0 haviṣyasyānnasyākṛtaṃ cet prakṣālya juhuyātpāṇinā //
KhādGS, 2, 1, 10.0 trirdevebhyaḥ prakṣālayet //
KhādGS, 3, 4, 8.0 tasyāḥ patnī srotāṃsi prakṣālayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 7.0 anaiḍakīr ūrṇāḥ prakṣālyāśleṣayet tayoḥ //
KātyŚS, 10, 6, 4.0 ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti //
KātyŚS, 10, 6, 25.0 agnīt prakṣālya pātraṃ khare karoti //
KātyŚS, 20, 6, 14.0 prakṣāliteṣu mahiṣyaśvam upasaṃviśaty āham ajānīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 36, 9.0 prakṣālyemam agna iti hiraṇyam ābadhnāti //
Mānavagṛhyasūtra
MānGS, 1, 9, 13.1 pādyena pādau prakṣālya sāvitreṇa madhuparkaṃ pratigṛhya pratiṣṭhāpyāvasāyya namo rudrāya pātrasade namo rudrāya pātrasada iti prādeśenādhyadhi pratidiśaṃ pradakṣiṇaṃ sarvato 'bhyuddiśati //
MānGS, 1, 17, 7.1 iṣaṃ pinvorjaṃ pinveti stanau prakṣālya pradhāpayet //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 12, 21.0 pāṇī prakṣālyācamyātithiṃ bhojayitvāvaśiṣṭasyāśnīyāt //
MānGS, 2, 16, 6.1 tūṣṇīm api śūdrā prakṣālitapāṇiḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 10.0 savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayati //
PārGS, 1, 3, 10.0 savyaṃ pādaṃ prakṣālya dakṣiṇaṃ prakṣālayati //
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 2, 14, 20.0 darvīṃ śūrpaṃ prakṣālya pratapya prayacchati //
PārGS, 2, 14, 24.0 darvyācamanaṃ prakṣālya nidadhāti //
PārGS, 3, 6, 2.1 pāṇī prakṣālya bhruvau mimārṣṭi /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 8.1 karmānte 'gniṃ pratiṣṭhāpya vrīhiyavāṃs taṇḍulāṃs triḥ prakṣālya juhuyāt /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 2, 9.0 indro 'ham ubhayābhyām iti karāvāpaḥ pādāvasminkula iti pādau ca tathā prakṣālyāpaḥ punantviti punastathācāmati //
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 10, 3.0 ubhābhyām iti pāṇī prakṣālayati //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
VaikhGS, 2, 1, 4.0 pūrvedyureva pūrvāhṇe yugmān brāhmaṇān suprakṣālitapāṇipādāñchrotriyān annena pariveṣyātheḍāmabhyukṣyāthāvanīdamiti maṇḍalānyupalipyāstvāsanamityāsanāni sadarbhayavāni nidhāya teṣvāsīnān puṣpādyair yathopapādam alaṃkaroti //
VaikhGS, 2, 16, 1.0 tatropaveśya rāṣṭrabhṛdasīti kūrcaṃ dattvāpaḥ pādāviti pādau savyādi prakṣālayati //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 1.0 uttareṇa gārhapatyam agnihotrasthālīṃ sruvam agnihotrahavaṇīṃ ca prakṣālya kūrce prayunakti pālāśīṃ samidhaṃ ca //
VaikhŚS, 2, 6, 5.0 sruvādīn prakṣālyottareṇāpo visṛjya vedyāṃ nikṣipet //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 15, 1.0 tau pāṇipādau prakṣālyāpa upaspṛśyeṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ vapāśrapaṇīṃ prorṇoti //
Vaitānasūtra
VaitS, 2, 3, 6.1 sruksruvaṃ prakṣālitaṃ pratapati niṣṭaptam iti //
VaitS, 2, 3, 22.4 aprakṣālitayodakaṃ srucā ninayati sarpetarajanān iti /
VaitS, 2, 3, 22.5 barhiṣi prakṣālya sarpapuṇyajanān iti dvitīyam /
VaitS, 2, 6, 3.1 yat tvā śikva iti prakṣālyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 3, 26.1 prakṣālya pādau pāṇī cā maṇibandhāt prāg vodag vāsīno 'ṅguṣṭhamūlasyottararekhā brāhmaṃ tīrthaṃ tena trir ācāmed aśabdavat //
Vārāhagṛhyasūtra
VārGS, 2, 9.2 ūrjaṃ pinveti stanau prakṣālya pradhāpayet /
VārGS, 5, 13.0 kālāya vāṃ gotrāya vāṃ jaitrāya vām audbhetrāya vām annādyāya vām avanenijed ity udakenāñjaliṃ pūrayitvā sukṛtāya vāmiti pāṇī prakṣālya idamahaṃ duryamanyā niṣplāvayāmīty ācamya niṣṭhīvati //
VārGS, 11, 13.0 padyena pādau prakṣālayati //
VārGS, 11, 26.0 śaṃ no mitra iti pāṇī prakṣālya yathārtham //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 5.3 iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 6.1 vānaspatyo 'sīti camasam ādāya devebhyaḥ śundhasveti camasaṃ prakṣālayati //
VārŚS, 1, 3, 2, 3.1 pāṇī prakṣālya sphyaṃ prakṣālayaty apratimṛśann agram //
VārŚS, 1, 3, 2, 3.1 pāṇī prakṣālya sphyaṃ prakṣālayaty apratimṛśann agram //
VārŚS, 1, 5, 2, 46.1 nirasya lepaṃ paristaraṇaiḥ srucaṃ prakṣālyotkaraṃ pradāya pūrayitvā prāgudīcīm utsiñcati sarpān pipīlikāḥ prīṇāti sarpebhyaḥ pipīlikābhyaś ca svāheti //
VārŚS, 1, 5, 4, 20.1 kālāya vām iti pāṇī prakṣālyedam ahaṃ duradmanyāṃ niṣplāvayāmīty ācamya niṣṭhīvati //
VārŚS, 1, 5, 4, 21.1 bhrātṛvyāṇāṃ sapatnānām iti pāṇī prakṣālayate //
VārŚS, 1, 5, 4, 23.1 ado mā mā hāsiṣṭeti pāṇī prakṣālayate //
VārŚS, 1, 6, 5, 14.1 tābhyaḥ patnī paśoḥ prāṇān prakṣālayaty adhvaryur vā //
VārŚS, 1, 6, 5, 26.1 devebhyaḥ śundhasveti vapāṃ prakṣālayati //
VārŚS, 2, 2, 4, 16.1 prakṣālitaśirasaṃ ratham adhy agniṃ dhārayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 28.0 aṅgāni na prakṣālayīta //
ĀpDhS, 1, 2, 29.0 prakṣālayīta tv aśuciliptāni guror asaṃdarśe //
ĀpDhS, 1, 3, 36.0 bhuktvā svayam amatraṃ prakṣālayīta //
ĀpDhS, 1, 6, 1.0 sadā niśāyāṃ guruṃ saṃveśayet tasya pādau prakṣālya saṃvāhya //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 2, 2, 1.0 api vā lepān prakṣālyācamya prokṣaṇam aṅgānām //
ĀpDhS, 2, 6, 9.1 tasya pādau prakṣālayet /
ĀpDhS, 2, 19, 1.0 gaurasarṣapāṇāṃ cūrṇāni kārayitvā taiḥ pāṇipādaṃ prakṣālya mukhaṃ karṇau prāśya ca yad vāto nātivāti tadāsano 'jinaṃ bastasya prathamaḥ kalpo vāgyato dakṣiṇāmukho bhuñjīta //
Āpastambagṛhyasūtra
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 16, 9.1 kṣuraṃ prakṣālya nidadhāti //
ĀpGS, 23, 4.1 siddhyarthe babhrumūtreṇa prakṣālayīta //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 6, 14, 5.1 agnihotrasthālīṃ prakṣālyākṣitam akṣityai juhomi svāhety unnayanadeśe ninayati /
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 7, 9, 9.2 āpas tat sarvaṃ jīvalāḥ śundhantu śucayaḥ śucim iti yūpaṃ prakṣālyāthainaṃ yavamatībhiḥ prokṣati /
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 10.1 pādau prakṣālāpayīta //
ĀśvGS, 1, 24, 13.1 prakṣālitapādo 'rghyam añjalinā pratigṛhyāthācamanīyena ācāmaty amṛtopastaraṇam asīti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 12.0 taṇḍulāṃś cet prakṣālyaike //
ŚāṅkhGS, 2, 7, 4.0 abhivādya pādāv ācāryasya pāṇī prakṣālya //
Avadānaśataka
AvŚat, 19, 4.2 rājā ca bimbisāraḥ svayam eva bahirdvāraśālastho gośīrṣacandanodakena pādyaṃ gṛhītvā bhagavataḥ pādau bhikṣusaṃghasya ca prakṣālayati /
Carakasaṃhitā
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 14.1 yogena tu khalvenaṃ charditavantamabhisamīkṣya suprakṣālitapāṇipādāsyaṃ muhūrtamāśvāsya snaihikavairecanikopaśamanīyānāṃ dhūmānāmanyatamaṃ sāmarthyataḥ pāyayitvā punarevodakam upasparśayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 159.2 viśodhya drumaśākhāgrairāsyaṃ prakṣālya cāsakṛt //
Mahābhārata
MBh, 1, 3, 115.1 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya triḥ pītvā dviḥ parimṛjya khāny adbhir upaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyām apaśyat //
MBh, 1, 67, 23.5 prākṣālayacca sā pādau kāśyapasya mahātmanaḥ /
MBh, 1, 67, 23.15 tataḥ prakṣālya pādau sā viśrāntaṃ punar abravīt /
MBh, 1, 67, 30.1 tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt /
MBh, 1, 197, 23.2 teṣām anugraheṇādya rājan prakṣālayātmanaḥ /
MBh, 3, 60, 28.1 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca /
MBh, 3, 73, 23.1 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ /
MBh, 4, 16, 2.2 gātrāṇi vāsasī caiva prakṣālya salilena sā //
MBh, 4, 23, 12.2 gātrāṇi vāsasī caiva prakṣālya salilena sā //
MBh, 9, 62, 37.2 prakṣālya vāriṇā netre ācamya ca yathāvidhi /
MBh, 12, 135, 15.1 tataḥ prakṣālyamāneṣu matsyeṣu vimale jale /
Manusmṛti
ManuS, 3, 264.1 prakṣālya hastāv ācāmya jñātiprāyaṃ prakalpayet /
Rāmāyaṇa
Rām, Ay, 44, 25.1 tasya bhūmau śayānasya pādau prakṣālya lakṣmaṇaḥ /
Rām, Ay, 81, 20.2 prakṣālya ca tayoḥ pādāv apacakrāma lakṣmaṇaḥ //
Rām, Yu, 48, 80.1 prakṣālya vadanaṃ hṛṣṭaḥ snātaḥ paramabhūṣitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 28.2 vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā //
AHS, Sū., 27, 44.1 prakṣālya tailaplotāktaṃ bandhanīyaṃ sirāmukham /
AHS, Cikitsitasthāna, 11, 59.1 kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet /
AHS, Kalpasiddhisthāna, 3, 34.2 prakṣālitaṃ vivarṇaṃ syāt pitte śuddhaṃ tu śoṇite //
AHS, Utt., 9, 7.1 yathāsvam uktairanu ca prakṣālyoṣṇena vāriṇā /
AHS, Utt., 9, 12.2 svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalīkṛtam //
AHS, Utt., 26, 44.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃsubhiḥ /
AHS, Utt., 39, 75.2 ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṃśoṣya ca mārutena //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 89.2 aprakṣālitahastaiva tatsamakṣam abhakṣayat //
BKŚS, 16, 24.2 prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat //
BKŚS, 19, 4.2 prakṣālya caraṇau bhaktyā svālaṃkārair alaṃkṛtaḥ //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
Divyāvadāna
Divyāv, 1, 453.0 athāyuṣmāñchroṇaḥ koṭikarṇaḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 1, 459.0 athāyuṣmānapi śroṇaḥ koṭikarṇo bahirvihārasya pādau prakṣālya vihāraṃ praviśya niṣaṇṇaḥ paryaṅkamābhujya yāvat pratimukhaṃ smṛtimupasthāpya //
Divyāv, 2, 524.0 tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 8, 81.0 atha taccaurasahasraṃ buddhapramukhasya bhikṣusaṃghasya candanodakena pādau prakṣālayāmāsa //
Divyāv, 8, 82.0 atha bhagavān prakṣālitapāṇipādaḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 217.1 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 370.1 tena pātraṃ prakṣālya tatpātrodakaṃ tasmin hrade prakṣiptam //
Divyāv, 16, 29.0 śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kāmasūtra
KāSū, 4, 1, 12.1 paricārikām apanudya svayaṃ pādau prakṣālayet //
Kūrmapurāṇa
KūPur, 1, 16, 51.1 prakṣālya caraṇau viṣṇor balir bhāvasamanvitaḥ /
KūPur, 2, 12, 64.1 prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
KūPur, 2, 18, 17.2 prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ //
KūPur, 2, 18, 21.2 prakṣālya bhaṅktvā tajjahyācchucau deśe samāhitaḥ //
KūPur, 2, 18, 61.2 prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ //
KūPur, 2, 19, 4.1 upalipte śucau deśe pādau prakṣālya vai karau /
KūPur, 2, 22, 77.1 prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet /
KūPur, 2, 29, 3.2 prakṣālya pātre bhuñjīyād adbhiḥ prakṣālayet tu tat //
KūPur, 2, 29, 3.2 prakṣālya pātre bhuñjīyād adbhiḥ prakṣālayet tu tat //
KūPur, 2, 29, 7.1 prakṣālya pāṇipādau ca samācamya yathāvidhi /
KūPur, 2, 37, 35.1 prakṣālya pādau vimalaṃ dattvā cāsanamuttamam /
Liṅgapurāṇa
LiPur, 1, 25, 14.1 prakṣālyācamya pādau ca malaṃ dehādviśodhya ca /
LiPur, 1, 26, 25.1 yajuṣāṃ parimṛjyaivaṃ dviḥ prakṣālya ca vāriṇā /
LiPur, 1, 26, 34.1 bahireva gṛhātpādau hastau prakṣālya vāriṇā /
LiPur, 1, 26, 39.1 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ /
LiPur, 1, 85, 65.2 prakṣālya pādāvācamya śucirbhūtvā samāhitaḥ //
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
LiPur, 1, 103, 47.1 pādau prakṣālya devasya karābhyāṃ kamalekṣaṇaḥ /
LiPur, 2, 22, 35.2 arghyapātraṃ samādāya prakṣālya ca yathāvidhi //
LiPur, 2, 25, 21.1 aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu /
LiPur, 2, 25, 23.1 saṃyujya cāgniṃ kāṣṭhena prakṣālyāropya paścime /
Matsyapurāṇa
MPur, 136, 16.2 tasyāṃ prakṣālayāmāsa vidyunmālinamāditaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 19, 6.0 yathā adbhiśca mṛdbhiśca prakṣālitāni vastrādīni śuddhāni bhavanti tadvat //
Suśrutasaṃhitā
Su, Sū., 5, 17.1 tataḥ śastram avacārya śītābhir adbhir āturam āśvāsya samantāt paripīḍyāṅgulyā vraṇam abhimṛdya prakṣālya kaṣāyeṇa protenodakamādāya tilakalkamadhusarpiḥpragāḍhām auṣadhayuktāṃ nātisnigdhāṃ nātirūkṣāṃ vartiṃ praṇidadhyāt tataḥ kalkenācchādya ghanāṃ kavalikāṃ dattvā vastrapaṭṭena badhnīyāt vedanārakṣoghnair dhūpair dhūpayet rakṣoghnaiś ca mantrai rakṣāṃ kurvīta //
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 46, 479.1 prakṣālayedadbhirāsyaṃ bhuñjānasya muhurmuhuḥ /
Su, Sū., 46, 480.2 na tathā svādayedanyattasmāt prakṣālyamantarā //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Cik., 2, 57.1 prakṣālya payasā digdhaṃ tṛṇaśoṇitapāṃśubhiḥ /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 16, 8.1 pañcamūlakaṣāyeṇa prakṣālya lavaṇottaraiḥ /
Su, Cik., 16, 13.1 kṣīravṛkṣakaṣāyeṇa prakṣālyaudakajena vā /
Su, Cik., 18, 6.2 vidārya vā pakvamapohya pūyaṃ prakṣālya bilvārkanarendratoyaiḥ //
Su, Cik., 18, 15.2 śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ //
Su, Cik., 18, 19.1 prakṣālya mūtreṇa tilaiḥ supiṣṭaiḥ suvarcikādyair haritālamiśraiḥ /
Su, Cik., 19, 43.2 tena kvāthena niyataṃ vraṇaṃ prakṣālayedbhiṣak //
Su, Cik., 20, 16.2 vraṇaṃ prakṣālayecchuddhāṃ tatastāṃ ropayet punaḥ //
Su, Cik., 24, 16.1 prakṣālayenmukhaṃ netre svasthaḥ śītodakena vā /
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 34, 14.1 jīvaśoṇitaraktapittayośca jijñāsārthaṃ tasmin picuṃ plotaṃ vā kṣipet yadyuṣṇodakaprakṣālitam api vastraṃ rañjayati tajjīvaśoṇitam avagantavyaṃ sabhaktaṃ ca śune dadyācchaktusaṃmiśraṃ vā sa yadyupabhuñjīta tajjīvaśoṇitamavagantavyam anyathā raktapittam iti //
Su, Cik., 40, 51.1 pratimarśaścaturdaśasu kāleṣūpādeyas tadyathā talpotthitena prakṣālitadantena gṛhānnirgacchatā vyāyāmavyavāyādhvapariśrāntena mūtroccārakavalāñjanānte bhuktavatā charditavatā divāsvapnotthitena sāyaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Utt., 13, 8.1 prakṣālya haviṣā siktaṃ vraṇavat samupācaret /
Su, Utt., 18, 68.1 prakṣālyākṣi yathādoṣaṃ kāryaṃ pratyañjanaṃ tataḥ /
Tantrākhyāyikā
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 2, 15, 10.1 prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham /
ViPur, 3, 11, 89.2 yathāvat punarācāmetpāṇī prakṣālya mūlataḥ //
ViPur, 6, 7, 20.1 prakṣālyate yadā so 'sya reṇur jñānoṣṇavāriṇā /
Viṣṇusmṛti
ViSmṛ, 21, 1.1 athāśaucavyapagame susnātaḥ suprakṣālitapāṇipādaḥ svācāntas tvevaṃvidhān eva brāhmaṇān yathāśakti udaṅmukhān gandhamālyavastrālaṃkārādibhiḥ pūjitān bhojayet //
ViSmṛ, 22, 71.1 sarveṣv eteṣu snāneṣu vastraṃ nāprakṣālitaṃ bibhṛyāt //
ViSmṛ, 22, 77.1 nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet //
ViSmṛ, 22, 78.1 anyatropahato mṛttoyais tadaṅgaṃ prakṣālya snānena //
ViSmṛ, 23, 6.1 atyantopahatasya vastrasya yat prakṣālitaṃ sad virajyate tacchindyāt //
ViSmṛ, 28, 32.1 nāsya pādau prakṣālayet //
ViSmṛ, 61, 17.1 prakṣālya bhaṅktvā tajjahyācchucau deśe prayatnataḥ /
ViSmṛ, 64, 13.1 nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
Bhāratamañjarī
BhāMañj, 12, 37.2 vadanaṃ bāṣpadhārābhiḥ prakṣālya paripṛcchati //
Garuḍapurāṇa
GarPur, 1, 31, 3.2 prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ //
GarPur, 1, 32, 10.2 arcanāgāramāsādya prakṣālyārghyādikaṃ tathā //
GarPur, 1, 50, 15.1 prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
GarPur, 1, 50, 42.2 prakṣālyācamya vidhivattataḥ snāyātsamāhitaḥ //
GarPur, 1, 88, 12.1 prakṣālyate 'nudivasaṃ ya ātmā niṣparigrahaḥ /
GarPur, 1, 88, 13.2 ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ //
GarPur, 1, 88, 18.1 evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate /
GarPur, 1, 88, 22.1 prakṣālayāmīti bhavānyadetanmanyate varam /
GarPur, 1, 107, 32.1 kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
Kathāsaritsāgara
KSS, 1, 4, 70.1 tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm /
Maṇimāhātmya
MaṇiMāh, 1, 35.3 tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 4.0 prakṛtibhāvānupapatteḥ bhūyo pradhānahetustathā kalpata tannecchati tasmād ghṛtamāhuḥ prakṣālyamānam daivavyapāśrayaṃ śukrasya svābhāvikaprakṛtibhāve bhayaṃ iti pradhānahetustathā tannecchati ghṛtamāhuḥ daivavyapāśrayaṃ svābhāvikaprakṛtibhāve pradhānahetustathā tannecchati svābhāvikaprakṛtibhāve bahutaramiti nānye //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 265.3 tāvattriguṇitaṃ sūtraṃ prakṣālyābliṅgakais tribhiḥ //
Rasahṛdayatantra
RHT, 6, 4.1 uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /
RHT, 19, 71.1 prakṣālya toyamadhye guṭikā ghaṭikādvayaṃ tataḥ kṣiptvā /
Rasamañjarī
RMañj, 9, 2.1 tataḥ prakṣālayelliṅgaṃ ramedrāmāṃ yathocitām /
Rasaratnasamuccaya
RRS, 5, 223.2 prakṣālya ravakānāśu samādāya prayatnataḥ //
RRS, 5, 226.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RRS, 5, 230.1 prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ /
RRS, 8, 49.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
Rasaratnākara
RRĀ, R.kh., 9, 8.2 prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //
RRĀ, R.kh., 10, 61.2 nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi /
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, R.kh., 10, 82.2 raudre malādikaṃ tyaktvā prakṣālya grāhayediti //
RRĀ, R.kh., 10, 85.2 tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti //
RRĀ, Ras.kh., 1, 30.1 prakṣālya grāhayet piṣṭīṃ piṣṭyardhaṃ śuddhagandhakam /
RRĀ, Ras.kh., 7, 32.2 jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām //
RRĀ, V.kh., 11, 11.1 prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /
RRĀ, V.kh., 11, 13.3 prakṣālya kāñjikenaiva samādāya vimūrchayet //
RRĀ, V.kh., 14, 45.2 rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam //
Rasendracintāmaṇi
RCint, 8, 32.2 dolāgataṃ pañcadinaṃ viṣamuṣṭitoye prakṣālya tatpunarapīha tathā dvivāram //
RCint, 8, 132.2 dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //
RCint, 8, 166.1 nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /
Rasendracūḍāmaṇi
RCūM, 4, 72.1 bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /
RCūM, 14, 54.2 utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //
RCūM, 14, 192.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RCūM, 14, 196.1 prakṣālya ravakānāśu samādāya prayatnataḥ /
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
Rasendrasārasaṃgraha
RSS, 1, 37.1 tatastebhyaḥ pṛthakkṛtvā sūtaṃ prakṣālya kāñjikaiḥ /
RSS, 1, 180.1 prakṣālya śālmalīkṣārairdviguṇaiḥ khātamadhyagam /
RSS, 1, 311.1 sthālīpāke susampakvaṃ prakṣālya svacchavāriṇā /
Rasādhyāya
RAdhy, 1, 131.2 sukhoṣṇenāranālena prakṣālitarasaṃ budhaḥ //
RAdhy, 1, 329.1 piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 49.2 hastaṃ prakṣālya cācamya prāṇāyāmapuraḥsaram //
Ānandakanda
ĀK, 1, 3, 18.1 prakṣālya pādau pāṇī ca samācamya gurūttamaḥ /
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 23.2 prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā //
ĀK, 1, 13, 23.2 jalaiḥ prakṣālya tat samyak śoṣayettatpunaḥ pacet //
ĀK, 1, 15, 65.1 prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ /
ĀK, 1, 15, 627.2 samūlāmuddhared brāhmīṃ prakṣālya salilena ca //
ĀK, 1, 23, 86.1 piṣṭībhūtaṃ kāñjikena prakṣālyādāya tāṃ punaḥ /
ĀK, 1, 23, 120.1 amle dinaṃ mardayettaṃ prakṣālyādāya piṣṭikām /
ĀK, 1, 25, 61.1 atha prakṣālya soṣṇena kāñjikena praśoṣayet /
ĀK, 1, 25, 70.1 bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 7.2 tatastebhyaḥ pṛthakkuryātsūtaṃ prakṣālya kāñjikaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 25.1 tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ /
Haribhaktivilāsa
HBhVil, 3, 20.2 prakṣālya pāṇipādau ca dantadhāvanam ācaret //
HBhVil, 3, 183.2 pādayor dve gṛhītvā ca suprakṣālitapāṇinā /
HBhVil, 3, 187.2 prakṣālya hastau pādau ca triḥ pibed ambu vīkṣitam /
HBhVil, 3, 208.2 utthāya netraṃ prakṣālya śucir bhūtvā samāhitaḥ /
HBhVil, 3, 229.2 prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ //
HBhVil, 3, 271.2 evam uccārya tattīrthe pādau prakṣālya vāgyataḥ /
HBhVil, 4, 56.3 uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate //
HBhVil, 4, 100.1 svagṛhe vācaran snānaṃ prakṣālyāṅghrī karau tathā /
HBhVil, 4, 375.2 prakṣālya hastau pādau ca dvirācamanam ācaret //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 5.0 abhivrajya gatvā gātradeśān prakṣālayati śodhayati //
KauśSDār, 5, 8, 19, 1.0 mukhaṃ prakṣālayati mukhādīnīti vacanāt //
KauśSDār, 5, 8, 24, 2.0 pādānekīkṛtya prakṣālayati sakṛt //
KauśSDār, 5, 8, 25, 1.0 prakṣālayatīti śeṣaḥ //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 18, 1.0 tataḥ paśormukhādīni gātrāṇi prakṣālayati //
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 12.2 dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ //
ParDhSmṛti, 7, 26.2 maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 15.2 prakṣālya kāñjikaiḥ soṣṇaistam ādāya vimardayet //
RRSṬīkā zu RRS, 9, 16.3, 9.1 śītaṃ yantraṃ samuttārya ghaṭīṃ prakṣālayettataḥ /
Rasārṇavakalpa
RAK, 1, 377.3 tālaṃ saṃgṛhya medhāvī prakṣālya taṇḍulāmbhasā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 2.2 cakraṃ prakṣālitaṃ tatra devadevena cakriṇā /
SkPur (Rkh), Revākhaṇḍa, 103, 153.2 akāmāt salilaṃ pītvā prakṣālya nayane śubhe //
SkPur (Rkh), Revākhaṇḍa, 180, 54.2 prakṣālayitum āyāti daśamyāmāśvinasya ca //
Uḍḍāmareśvaratantra
UḍḍT, 2, 45.2 yadīcchej jīvitaṃ tasya aṅgaṃ prakṣālayed dhruvam //
UḍḍT, 5, 14.2 tatra prakṣālitenātha prasavatvaṃ bhaviṣyati //
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 9, 30.4 tato gomūtreṇa cakṣuṣī prakṣālya punaḥ pratyakṣo bhavati //
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 11, 6.2 lepaṃ prakṣālitaṃ liṅgaṃ nārī kāmayate cirāt //
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 14.0 dviḥ pradeśinyā prāśyopabdimad udaṅ paryāvṛtya prāgdaṇḍayā bhakṣayitvā prāgdaṇḍāṃ paryasya nirlihya prakṣālyācamya prāgudīcīr apa utsicya prāgudīcīm uddiśati //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //