Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāratamañjarī
Haṃsasaṃdeśa
Mṛgendraṭīkā
Tantrāloka
Ānandakanda

Atharvaveda (Śaunaka)
AVŚ, 10, 3, 15.1 yathā vātena prakṣīṇā vṛkṣāḥ śere nyarpitāḥ /
AVŚ, 12, 2, 35.1 dvibhāgadhanam ādāya prakṣiṇāty avartyā /
AVŚ, 13, 3, 1.4 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 2.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 3.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 4.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 8.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 10.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 20.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 22.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
Kauśikasūtra
KauśS, 6, 2, 10.0 deśakapaṭu prakṣiṇāti //
Kāṭhakasaṃhitā
KS, 21, 7, 13.0 yady abhicaret triḥ punar apariṣiñcan parītya yā dakṣiṇā śroṇis tasyāṃ prakṣiṇīyāt //
KS, 21, 7, 14.0 idam aham amum āmuṣyāyaṇam amuṣya putraṃ prakṣiṇāmīti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 36.0 na prakṣiṇateva hotavyam //
MS, 1, 4, 13, 37.0 yat prakṣiṇīyād yajamānaṃ prakṣiṇīyāt //
MS, 1, 4, 13, 37.0 yat prakṣiṇīyād yajamānaṃ prakṣiṇīyāt //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 52.1 dakṣiṇaṃ paridhisaṃdhiṃ pratyavasthāya vaṣaṭkārānte pārśvenāpidadhad ivānāsekaṃ haviṣo 'prakṣiṇan juhoti //
Āpastambaśrautasūtra
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
ĀpŚS, 17, 12, 6.0 yady abhicared idam aham amuṣyāmuṣyāyaṇasyāyuḥ prakṣiṇomīti dakṣiṇasyām uttarasyāṃ vā sraktyāṃ kumbhaṃ prakṣiṇuyāt //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 3, 4.1 atha kaṃcid āha etām diśam anavānant sṛtvā kumbham prakṣīyānapekṣamāṇa ehīti /
Ṛgveda
ṚV, 1, 55, 8.1 aprakṣitaṃ vasu bibharṣi hastayor aṣāḍhaṃ sahas tanvi śruto dadhe /
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
Mahābhārata
MBh, 2, 38, 35.1 tataḥ prakṣīyamāṇeṣu teṣvaṇḍeṣvaṇḍajo 'paraḥ /
MBh, 3, 100, 12.1 evaṃ prakṣīyamāṇāśca mānavā manujeśvara /
MBh, 3, 190, 34.3 prakṣīyate dhanodreko janānām avijānatām //
MBh, 6, 86, 21.1 prakṣīṇasāyakāḥ śūrā nihatāśvāḥ śramāturāḥ /
MBh, 6, 87, 17.1 teṣu prakṣīyamāṇeṣu bhagneṣu gajayodhiṣu /
MBh, 7, 101, 40.1 teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata /
MBh, 7, 101, 53.1 teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata /
MBh, 8, 1, 26.2 jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam //
MBh, 8, 58, 5.2 gātrāṇi prākṣiṇot pārthaḥ śirāṃsi ca cakarta ha //
MBh, 12, 135, 5.1 prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame /
MBh, 12, 160, 3.1 viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu /
Rāmāyaṇa
Rām, Yu, 85, 3.1 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ /
Saundarānanda
SaundĀ, 18, 3.2 āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 106.2 kṣīrocitasya prakṣīṇaśleṣmaṇo dāhatṛḍvataḥ //
AHS, Cikitsitasthāna, 1, 118.1 prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe /
AHS, Cikitsitasthāna, 8, 100.1 yat tu prakṣīṇadoṣasya raktaṃ vātolbaṇasya vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 468.1 sarvathā kṣaṇamātreṇa prakṣīṇā paravāhinī /
BKŚS, 18, 483.1 vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ /
Daśakumāracarita
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
Harivaṃśa
HV, 20, 45.2 tato yakṣmābhibhūtas tu somaḥ prakṣīṇamaṇḍalaḥ /
Liṅgapurāṇa
LiPur, 1, 56, 11.1 prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt /
LiPur, 1, 90, 15.2 tataḥ saṃvatsarasyānte bhūyaḥ prakṣīṇakalmaṣaḥ /
Matsyapurāṇa
MPur, 123, 30.2 prakṣīyamāne bahule kṣīyate'stamite ca vai //
MPur, 126, 63.1 prakṣīyate pare hyātmā pīyamānakalākramāt /
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 165, 17.1 ahaṃkāragṛhītāśca prakṣīṇasnehabandhanāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
Suśrutasaṃhitā
Su, Sū., 15, 31.2 prakṣīṇaṃ ca balaṃ yasya nāsau śakyaścikitsitum //
Su, Sū., 31, 27.2 prakṣīṇabalamāṃsasya nāsau śakyaścikitsitum //
Su, Sū., 32, 5.3 prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ //
Su, Sū., 33, 26.1 bahuśo 'pasmarantaṃ tu prakṣīṇaṃ calitabhruvam /
Su, Utt., 39, 6.2 prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt //
Su, Utt., 52, 12.2 śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 5, 1.0 tathaiva pratigraho'pi prakṣīṇavṛtteravadātajanmanaḥ pratigrahānurūpaguṇayuktasya dharmāyaiva bhavati //
Viṣṇupurāṇa
ViPur, 6, 5, 34.1 prakṣīṇākhilaśaucaś ca vihārāhārasaspṛhaḥ /
ViPur, 6, 7, 92.2 prāpaṇīyas tathaivātmā prakṣīṇāśeṣabhāvanaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.5 tad eva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānam anuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati /
Bhāratamañjarī
BhāMañj, 10, 31.1 kṣaṇena śāpātprakṣīṇe śaśalakṣmaṇi yakṣmaṇā /
BhāMañj, 13, 996.1 prakṣīṇavāsanājālo māṇḍavyaṃ janako 'bravīt /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 15.1 prakṣīṇāṃ tvadvirahasamaye jātaharṣām idānīṃ pratyāyāsyann anunaya śanaiḥ padminīṃ svāduvācā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 20.0 prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
Tantrāloka
TĀ, 6, 98.1 tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ /
Ānandakanda
ĀK, 1, 11, 40.1 mahākalpāntakāle'pi prakṣīṇe'sminvarānane /
ĀK, 1, 19, 38.1 prakṣīṇavārivimalavāridonmuktamārgakāḥ /
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //