Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 37, 20.3 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai //
Rām, Ay, 32, 15.2 sarayvāḥ prakṣipann apsu ramate tena durmatiḥ //
Rām, Ay, 32, 18.2 sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute //
Rām, Ār, 3, 26.2 virādhaṃ prākṣipac chvabhre nadantaṃ bhairavasvanam //
Rām, Su, 1, 112.1 asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama /
Rām, Su, 56, 16.2 mārutena tadā vatsa prakṣipto 'smi mahārṇave //
Rām, Yu, 15, 19.1 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam /
Rām, Yu, 55, 28.1 prakṣiptāḥ kumbhakarṇena vaktre pātālasaṃnibhe /
Rām, Yu, 55, 73.2 samādāyaikahastena pracikṣepa tvaranmukhe //
Rām, Yu, 55, 111.1 vāyavyam ādāya tato varāstraṃ rāmaḥ pracikṣepa niśācarāya /
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 59, 65.2 lakṣmaṇasya pracikṣepa saṃkṣipann iva cāmbaram //
Rām, Yu, 63, 10.1 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ /
Rām, Yu, 114, 12.2 nikhāte prakṣipanti sma nadantam iva kuñjaram //
Rām, Utt, 16, 20.1 evam uktvā tato rājan bhujān prakṣipya parvate /