Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 15.0 tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Cik., 1, 57.2, 6.0 vinīyeti prakṣipya //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 1.0 śilājatubhāvanāvidhim āha prakṣiptetyādi //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 2.0 prakṣiptānantaramuddhṛtaṃ prakṣiptoddhṛtam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 2.0 prakṣiptānantaramuddhṛtaṃ prakṣiptoddhṛtam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 5.0 prakṣepyacūrṇapramāṇam āha yaiḥ sa sāndrībhaved rasa iti yāvanmānena cūrṇena rasasya sāndratā bhavati tāvanmātraṃ cūrṇaṃ grāhyam //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //