Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 134.1 niṣṭapte hāṭake sūtaṃ pratapte prakṣipecchive /
ĀK, 1, 4, 73.1 gartaṃ kṛtvā tatra sūtaṃ prakṣipedanuvāsitam /
ĀK, 1, 4, 338.1 mūtravarge cāṣṭaguṇe prakṣipettadanantaram /
ĀK, 1, 5, 43.2 sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ //
ĀK, 1, 12, 15.2 prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam //
ĀK, 1, 12, 20.2 tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ //
ĀK, 1, 12, 37.1 dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet /
ĀK, 1, 15, 319.2 asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā //
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 443.2 viṣapānīyamādāya prakṣipecca rasottame //
ĀK, 1, 23, 542.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
ĀK, 1, 25, 26.1 dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /
ĀK, 1, 25, 109.2 vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //
ĀK, 1, 26, 26.1 itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /
ĀK, 2, 3, 12.2 piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt //
ĀK, 2, 8, 68.2 tanmadhye prakṣipedvajramauṣadhaistaistataḥ param //
ĀK, 2, 8, 119.1 mātṛvāhakabīje vā pacetprakṣipya pūrvavat /