Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 148.7 sāṃgrāmikaṃ tataḥ sarvaṃ sajjaṃ cakruḥ paraṃtapāḥ //
MBh, 1, 18, 11.9 viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa /
MBh, 1, 55, 20.2 brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ //
MBh, 1, 55, 21.9 nyavasanta mahātmāno mātrā saha paraṃtapāḥ /
MBh, 1, 55, 21.14 prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ /
MBh, 1, 56, 6.2 bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ /
MBh, 1, 59, 33.2 bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ //
MBh, 1, 60, 2.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 1, 61, 50.2 mahaujā iti vikhyāto babhūveha paraṃtapaḥ //
MBh, 1, 61, 53.1 bṛhan nāmāṣṭamasteṣāṃ kāleyānāṃ paraṃtapaḥ /
MBh, 1, 61, 66.2 ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ //
MBh, 1, 69, 4.5 maharṣayaśca bahavaḥ kṣatriyāśca paraṃtapa /
MBh, 1, 92, 43.3 āsādya śaṃtanuḥ śrīmān mumude ca paraṃtapaḥ /
MBh, 1, 94, 75.2 na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa //
MBh, 1, 94, 76.2 etajjānīhi bhadraṃ te dānādāne paraṃtapa //
MBh, 1, 96, 28.2 śālvarājaṃ susaṃkruddho nyavartata paraṃtapaḥ /
MBh, 1, 97, 12.1 tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ /
MBh, 1, 97, 22.2 suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa /
MBh, 1, 101, 14.2 saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa /
MBh, 1, 114, 57.2 ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ //
MBh, 1, 115, 2.1 na me 'sti tvayi saṃtāpo viguṇe 'pi paraṃtapa /
MBh, 1, 115, 28.31 śaryāteḥ pṛṣataḥ putraḥ śuko nāma paraṃtapaḥ /
MBh, 1, 115, 28.40 dhanurvede gataḥ pāraṃ savyasācī paraṃtapaḥ /
MBh, 1, 116, 30.19 pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān /
MBh, 1, 117, 30.2 kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ //
MBh, 1, 120, 3.2 yathāsya buddhir abhavad dhanurvede paraṃtapa //
MBh, 1, 121, 16.1 sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam /
MBh, 1, 122, 43.2 arjunastu tataḥ sarvaṃ pratijajñe paraṃtapaḥ //
MBh, 1, 123, 6.5 paramaṃ cākarod yatnaṃ dhanurvede paraṃtapaḥ /
MBh, 1, 123, 12.1 sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ /
MBh, 1, 124, 22.9 droṇena samanujñātāḥ gṛhya śastraṃ paraṃtapāḥ /
MBh, 1, 131, 10.4 vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ /
MBh, 1, 134, 14.1 kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa /
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 137, 16.78 nirgatāḥ pāṇḍavā rājan mātrā saha paraṃtapāḥ /
MBh, 1, 139, 28.5 ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa /
MBh, 1, 140, 6.1 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa /
MBh, 1, 142, 34.1 tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ /
MBh, 1, 144, 6.2 tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ /
MBh, 1, 144, 8.4 tasya siddhir iyaṃ prāptā mā śocata paraṃtapāḥ /
MBh, 1, 145, 6.1 ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ /
MBh, 1, 150, 4.2 mamaiva vacanād eṣa kariṣyati paraṃtapaḥ /
MBh, 1, 152, 19.15 tataḥ samprādravan pārthāḥ saha mātrā paraṃtapāḥ /
MBh, 1, 157, 2.1 tam āgatam abhiprekṣya pratyudgamya paraṃtapāḥ /
MBh, 1, 157, 4.1 api dharmeṇa vartadhvaṃ śāstreṇa ca paraṃtapāḥ /
MBh, 1, 157, 16.7 te prayātā naravyāghrā mātrā saha paraṃtapāḥ /
MBh, 1, 158, 1.5 samair udaṅmukhair mārgair yathoddiṣṭaṃ paraṃtapāḥ //
MBh, 1, 158, 6.1 sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā paraṃtapān /
MBh, 1, 159, 14.1 yastu syāt kṣatriyaḥ kaścit kāmavṛttaḥ paraṃtapa /
MBh, 1, 169, 5.2 mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa //
MBh, 1, 173, 6.2 nirjagāma purād rājā sahadāraḥ paraṃtapaḥ //
MBh, 1, 173, 22.2 jñānayogena mahatā tapasā ca paraṃtapa /
MBh, 1, 175, 2.1 te prayātā naravyāghrā mātrā saha paraṃtapāḥ /
MBh, 1, 178, 17.32 tato duryodhano rājā dhārtarāṣṭraḥ paraṃtapaḥ /
MBh, 1, 179, 15.2 praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ /
MBh, 1, 181, 29.1 kṛṣṇād vā devakīputrāt phalgunād vā paraṃtapāt /
MBh, 1, 187, 5.2 api no bhāgadheyāni śubhāni syuḥ paraṃtapa //
MBh, 1, 187, 13.1 yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ /
MBh, 1, 192, 7.154 saubalaḥ saumadattiśca sameyātāṃ paraṃtapau /
MBh, 1, 197, 16.1 kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ /
MBh, 1, 200, 5.3 remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ //
MBh, 1, 205, 22.3 ājagāma puraṃ vīraḥ savyasācī paraṃtapaḥ //
MBh, 1, 208, 8.2 vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ //
MBh, 1, 212, 25.1 tato 'bravīt kāmapālo vāsudevaṃ paraṃtapam /
MBh, 1, 213, 24.2 sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ //
MBh, 1, 215, 11.40 yadā na śekū rājānaṃ yājanārthaṃ paraṃtapa /
MBh, 1, 215, 11.58 prīto 'smi rājaśārdūla tapasā te paraṃtapa /
MBh, 1, 215, 11.68 yājayiṣyāmi rājaṃstvāṃ samayena paraṃtapa /
MBh, 1, 215, 11.78 yājanaṃ brāhmaṇānāṃ tu vidhidṛṣṭaṃ paraṃtapa /
MBh, 1, 215, 11.79 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa /
MBh, 2, 1, 3.3 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa /
MBh, 2, 5, 49.1 kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa /
MBh, 2, 5, 54.1 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa /
MBh, 2, 16, 43.2 nirjagāma naravyāghra rājñā saha paraṃtapa //
MBh, 2, 23, 15.1 sa tena sahito rājan savyasācī paraṃtapaḥ /
MBh, 2, 26, 6.1 bhīmasenastu tad dṛṣṭvā tasya karma paraṃtapaḥ /
MBh, 2, 26, 12.2 upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ //
MBh, 2, 42, 39.2 prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ /
MBh, 2, 44, 7.2 sabhāṃ tāṃ kārayāmāsa savyasācī paraṃtapaḥ //
MBh, 2, 55, 13.1 sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa /
MBh, 2, 66, 23.2 jeṣyāmastān vayaṃ rājan rocatāṃ te paraṃtapa //
MBh, 3, 13, 19.1 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa /
MBh, 3, 13, 24.1 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa /
MBh, 3, 13, 34.2 ātmanyevātmasātkṛtvā jagad āsse paraṃtapa //
MBh, 3, 28, 28.2 prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ //
MBh, 3, 36, 18.1 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa /
MBh, 3, 37, 1.3 niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ //
MBh, 3, 59, 17.1 tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ /
MBh, 3, 102, 5.2 sūryācandramasor mārgaṃ roddhum icchan paraṃtapa //
MBh, 3, 146, 10.1 etat tu dharmarājāya pradāsyāmi paraṃtapa /
MBh, 3, 154, 24.1 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa /
MBh, 3, 155, 10.2 pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ //
MBh, 3, 155, 89.2 nātṛpyan parvatendrasya darśanena paraṃtapāḥ //
MBh, 3, 157, 25.1 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ /
MBh, 3, 163, 43.2 śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa //
MBh, 3, 164, 25.2 krūraṃ karmāstravit tāta kariṣyasi paraṃtapa /
MBh, 3, 164, 56.2 paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa //
MBh, 3, 165, 7.1 tava gurvarthakālo 'yam upapannaḥ paraṃtapa /
MBh, 3, 171, 12.1 diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa /
MBh, 3, 178, 32.1 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa /
MBh, 3, 218, 26.1 āgamya manujavyāghra saha devyā paraṃtapa /
MBh, 3, 224, 17.2 upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ //
MBh, 3, 233, 11.1 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ /
MBh, 3, 234, 16.1 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ /
MBh, 3, 237, 14.1 citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ /
MBh, 3, 243, 24.1 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ /
MBh, 3, 248, 4.2 mṛgayāṃ puruṣavyāghrā brāhmaṇārthe paraṃtapāḥ //
MBh, 3, 258, 8.2 sutau lakṣmaṇaśatrughnau sumitrāyāḥ paraṃtapau //
MBh, 3, 263, 23.2 jagmatur daṇḍakāraṇyaṃ dakṣiṇena paraṃtapau //
MBh, 3, 266, 56.2 sāgaraplavane mantraṃ mantrayāmaḥ paraṃtapa //
MBh, 3, 273, 10.2 antarhitānāṃ bhūtānāṃ darśanārthaṃ paraṃtapa //
MBh, 3, 275, 39.1 tato varaṃ dadau tasmai avindhyāya paraṃtapaḥ /
MBh, 3, 276, 2.1 mā śucaḥ puruṣavyāghra kṣatriyo 'si paraṃtapa /
MBh, 3, 276, 6.3 ebhiḥ sahāyaiḥ kasmāt tvaṃ viṣīdasi paraṃtapa //
MBh, 3, 276, 12.2 tvadvidhā hi mahātmāno na śocanti paraṃtapa //
MBh, 3, 294, 5.1 etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa /
MBh, 3, 295, 6.2 kleśam ārchanta vipulaṃ sukhodarkaṃ paraṃtapāḥ //
MBh, 3, 297, 63.2 vyākhyātā me tvayā praśnā yāthātathyaṃ paraṃtapa /
MBh, 4, 5, 9.3 imāni puruṣavyāghra āyudhāni paraṃtapa /
MBh, 4, 5, 16.3 nivātakavacāṃścāpi paulomāṃśca paraṃtapaḥ /
MBh, 4, 5, 18.1 yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ /
MBh, 4, 5, 24.12 araṇīparvaṇaḥ kāle varadattaḥ paraṃtapaḥ /
MBh, 4, 18, 34.1 kiṃ nu māṃ manyase pārtha sukhiteti paraṃtapa /
MBh, 4, 19, 2.1 vikriyāṃ paśya me tīvrāṃ rājaputryāḥ paraṃtapa /
MBh, 4, 21, 25.2 saṃgamo nartanāgāre yathāvocaḥ paraṃtapa //
MBh, 4, 24, 15.2 prāptā dvāravatīṃ sūtā ṛte pārthaiḥ paraṃtapa //
MBh, 4, 30, 24.3 tānyāmucya śarīreṣu daṃśitāste paraṃtapāḥ //
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 4, 36, 44.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 37, 10.1 sa eṣa pārtho vikrāntaḥ savyasācī paraṃtapaḥ /
MBh, 4, 37, 16.2 tasmin bruvati tad vākyaṃ dhārtarāṣṭre paraṃtape /
MBh, 4, 38, 43.2 yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ //
MBh, 4, 41, 10.1 mā bhaistvaṃ rājaputrāgrya kṣatriyo 'si paraṃtapa /
MBh, 4, 63, 19.2 uttaraḥ saha sūtena kuśalī ca paraṃtapa //
MBh, 4, 66, 6.1 yaścāsīd aśvabandhaste nakulo 'yaṃ paraṃtapaḥ /
MBh, 4, 67, 7.1 abhiṣaṅgād ahaṃ bhīto mithyācārāt paraṃtapa /
MBh, 4, 67, 20.5 abhimanyum upādāya saha mātrā paraṃtapāḥ //
MBh, 5, 8, 22.2 avāpsyasi sukhaṃ rājan hatvā śatrūn paraṃtapa //
MBh, 5, 31, 17.1 yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa /
MBh, 5, 48, 14.1 nara indrasya saṃgrāme hatvā śatrūn paraṃtapaḥ /
MBh, 5, 54, 18.1 abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa /
MBh, 5, 54, 25.1 apyagniṃ praviśeyuste samudraṃ vā paraṃtapa /
MBh, 5, 54, 52.2 te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ /
MBh, 5, 54, 55.1 saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa /
MBh, 5, 54, 57.2 pareṣāṃ tanmamācakṣva yadi vettha paraṃtapa //
MBh, 5, 56, 52.3 bhavatā yad vidhātavyaṃ tannaḥ śreyaḥ paraṃtapa //
MBh, 5, 60, 22.1 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa /
MBh, 5, 71, 6.2 kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa //
MBh, 5, 73, 5.1 na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa /
MBh, 5, 73, 14.2 tasya te praśame buddhir dhīyate 'dya paraṃtapa //
MBh, 5, 76, 1.3 tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa //
MBh, 5, 81, 69.2 tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa //
MBh, 5, 82, 2.1 padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa /
MBh, 5, 83, 9.1 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa /
MBh, 5, 88, 26.1 krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ /
MBh, 5, 88, 57.1 nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa /
MBh, 5, 88, 58.1 na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa /
MBh, 5, 88, 63.1 sāhaṃ pitrā ca nikṛtā śvaśuraiśca paraṃtapa /
MBh, 5, 88, 101.1 avilopena dharmasya anikṛtyā paraṃtapa /
MBh, 5, 92, 10.2 dadau hiraṇyaṃ vāsāṃsi gāścāśvāṃśca paraṃtapaḥ //
MBh, 5, 92, 16.2 dvitīyena rathenainam anvayātāṃ paraṃtapam //
MBh, 5, 92, 21.2 parivārya rathaṃ śaurer agacchanta paraṃtapāḥ //
MBh, 5, 92, 40.1 tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ /
MBh, 5, 93, 23.2 śreyāṃsaścaiva rājānaḥ saṃdhāsyante paraṃtapa //
MBh, 5, 93, 27.1 tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa /
MBh, 5, 93, 36.2 amarṣāṃśca nirākṛtya vairāṇi ca paraṃtapa //
MBh, 5, 93, 53.2 tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa //
MBh, 5, 93, 61.2 yat te pathyatamaṃ rājaṃstasmiṃstiṣṭha paraṃtapa //
MBh, 5, 122, 12.1 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 122, 16.1 jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa /
MBh, 5, 123, 11.2 āhatustvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa //
MBh, 5, 123, 12.2 mā vaco laghubuddhīnāṃ samāsthās tvaṃ paraṃtapa //
MBh, 5, 126, 10.2 duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ //
MBh, 5, 128, 18.1 rājan parītakālāste putrāḥ sarve paraṃtapa /
MBh, 5, 131, 1.3 vidurāyāśca saṃvādaṃ putrasya ca paraṃtapa //
MBh, 5, 139, 57.2 mantrasaṃvaraṇaṃ kurvannityam eva paraṃtapa //
MBh, 5, 151, 23.1 tacchrutvā dharmarājasya savyasācī paraṃtapaḥ /
MBh, 5, 168, 25.3 ubhāvetāvatirathau matau mama paraṃtapa //
MBh, 5, 179, 2.2 bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa //
MBh, 6, 15, 28.1 vidahyamānaṃ kopena tejasā ca paraṃtapam /
MBh, 6, BhaGī 2, 3.2 kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa //
MBh, 6, BhaGī 2, 9.2 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa /
MBh, 6, BhaGī 4, 2.2 sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa //
MBh, 6, BhaGī 4, 5.3 tānyahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa //
MBh, 6, BhaGī 4, 33.1 śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa /
MBh, 6, BhaGī 7, 27.2 sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa //
MBh, 6, BhaGī 9, 3.1 aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa /
MBh, 6, BhaGī 10, 40.1 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa /
MBh, 6, BhaGī 11, 54.2 jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa //
MBh, 6, BhaGī 18, 41.1 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa /
MBh, 6, 43, 52.2 abhyudyayau samprahṛṣṭo hṛṣṭarūpaṃ paraṃtapa //
MBh, 6, 50, 78.1 mohaścāpi kaliṅgānām āviveśa paraṃtapa /
MBh, 6, 50, 88.1 nanarda bahudhā rājan hṛṣṭaścāsīt paraṃtapaḥ /
MBh, 6, 52, 10.1 vyūḍhaṃ dṛṣṭvā tu tat sainyaṃ savyasācī paraṃtapaḥ /
MBh, 6, 54, 8.2 abhimanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 6, 57, 16.2 yayau tanmadrakānīkaṃ kekayāṃśca paraṃtapaḥ //
MBh, 6, 57, 20.2 jaghāna vipulāgreṇa nārācena paraṃtapaḥ //
MBh, 6, 60, 53.2 sagajaṃ bhagadattaṃ tu hantukāmaḥ paraṃtapaḥ //
MBh, 6, 60, 77.3 prayātāḥ śibirāyaiva niśākāle paraṃtapāḥ //
MBh, 6, 78, 52.1 tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ /
MBh, 6, 82, 35.2 āvantyau samare kruddhāvabhyayāt sa paraṃtapau //
MBh, 6, 82, 51.2 paryavartanta sahitā niśākāle paraṃtapāḥ //
MBh, 6, 86, 5.3 abhyavartata tat sainyaṃ hṛṣṭarūpaḥ paraṃtapaḥ //
MBh, 6, 88, 19.2 etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ //
MBh, 6, 91, 5.2 nideśe tava tiṣṭhanti mayā sārdhaṃ paraṃtapa //
MBh, 6, 91, 7.2 tad icchāmi mahābhāga tvatprasādāt paraṃtapa //
MBh, 6, 91, 10.2 yathā tvayā mahārāja vartitavyaṃ paraṃtapa //
MBh, 6, 91, 18.1 tava divyāni cāstrāṇi vikramaśca paraṃtapa /
MBh, 6, 91, 75.1 yatra tau puruṣavyāghrau pitāputrau paraṃtapau /
MBh, 6, 104, 25.1 kathaṃ vā pāṇḍavān yuddhe pratyudyātaḥ paraṃtapaḥ /
MBh, 6, 104, 49.1 tasya tad vacanaṃ śrutvā savyasācī paraṃtapaḥ /
MBh, 6, 104, 54.1 ahaṃ te rakṣaṇaṃ yuddhe kariṣyāmi paraṃtapa /
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 6, 107, 23.1 virāṭo daśabhir bhallair ājaghāna paraṃtapa /
MBh, 6, 107, 34.1 tatra tau naraśārdūlau bhīṣmahetoḥ paraṃtapau /
MBh, 6, 109, 29.2 ājaghāna bhruvor madhye nārācena paraṃtapa //
MBh, 6, 111, 8.1 tasminn ayutaśo rājan bhūyaśca sa paraṃtapaḥ /
MBh, 6, 111, 10.2 niravidyata dharmātmā jīvitena paraṃtapaḥ //
MBh, 6, 111, 28.2 vṛddhakṣatrasya dāyādam āsasāda paraṃtapaḥ //
MBh, 6, 112, 9.2 ājaghānorasi kruddho nārācena paraṃtapaḥ //
MBh, 6, 112, 26.1 dhṛṣṭaketuṃ ca samare mādrīputraḥ paraṃtapaḥ /
MBh, 6, 112, 34.1 tayor yuddhaṃ samabhavad bhīṣmahetoḥ paraṃtapa /
MBh, 6, 114, 25.2 dhanur bhīṣmasya cicheda savyasācī paraṃtapaḥ //
MBh, 7, 8, 13.2 yo 'tyākṣīt kṛpaṇasyārthe prāṇān api paraṃtapaḥ //
MBh, 7, 44, 24.1 rathacaryāstramāyābhir mohayitvā paraṃtapaḥ /
MBh, 7, 48, 11.2 indradhvajāvivotsṛṣṭau raṇamadhye paraṃtapau //
MBh, 7, 64, 56.1 tat tathā tava putrasya sainyaṃ yudhi paraṃtapa /
MBh, 7, 69, 8.1 atikrānte hi kaunteye bhittvā sainyaṃ paraṃtapa /
MBh, 7, 75, 21.1 krośatāṃ yatamānānām asaṃsaktau paraṃtapau /
MBh, 7, 76, 13.1 tām āśāṃ viphalāṃ kṛtvā nistīrṇau tau paraṃtapau /
MBh, 7, 77, 27.2 saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ //
MBh, 7, 80, 30.2 kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ //
MBh, 7, 81, 37.2 gadām evāgrahīt kruddhaścikṣepa ca paraṃtapaḥ //
MBh, 7, 86, 47.1 dhṛṣṭadyumnaśca samare droṇaṃ kruddhaṃ paraṃtapaḥ /
MBh, 7, 105, 35.2 madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 7, 106, 23.1 tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ /
MBh, 7, 108, 41.2 na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 114, 12.2 ājaghānorasi kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 125, 23.1 teṣāṃ gatvāham ānṛṇyam adya śaktyā paraṃtapa /
MBh, 7, 127, 8.1 abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ /
MBh, 7, 148, 50.2 majjatāṃ dhārtarāṣṭreṣu bhava pāraṃ paraṃtapa //
MBh, 7, 150, 94.2 tato mumoca nārācān sūtaputraḥ paraṃtapaḥ //
MBh, 7, 158, 21.1 abravīcca mahābāhur bhīmasenaṃ paraṃtapaḥ /
MBh, 7, 164, 79.1 tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ /
MBh, 7, 164, 128.2 jīvitāntakaraiḥ kruddhaḥ kruddharūpaṃ paraṃtapaḥ //
MBh, 7, 166, 49.1 ete praśamane yogā mahāstrasya paraṃtapa /
MBh, 7, 171, 53.2 ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ //
MBh, 8, 9, 33.2 yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ //
MBh, 8, 22, 57.1 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa /
MBh, 8, 26, 31.2 cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa //
MBh, 8, 31, 3.1 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ /
MBh, 8, 31, 54.1 adya tau puruṣavyāghrau lohitākṣau paraṃtapau /
MBh, 8, 35, 25.2 vyadhamat sahasā bhīmaḥ kruddharūpaḥ paraṃtapaḥ //
MBh, 8, 39, 26.1 āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ /
MBh, 8, 43, 50.3 samucchetsyati pāñcālān iti manye paraṃtapa //
MBh, 8, 43, 63.1 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa /
MBh, 8, 44, 33.2 ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa //
MBh, 8, 44, 53.1 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa /
MBh, 8, 45, 40.2 dahañ śatrūn naravyāghra śuśubhe sa paraṃtapaḥ //
MBh, 8, 45, 73.2 harṣagadgadayā vācā prītaḥ prāha paraṃtapau //
MBh, 8, 51, 20.2 na śakyā yudhi nirjetuṃ tvad anyena paraṃtapa //
MBh, 8, 51, 94.2 śrūyate ninado ghoras tvadbandhūnāṃ paraṃtapa //
MBh, 8, 56, 21.2 sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ //
MBh, 8, 56, 51.1 āditya iva madhyāhne durnirīkṣyaḥ paraṃtapaḥ /
MBh, 8, 57, 21.1 sahasaikarathaḥ pārthas tvām abhyeti paraṃtapa /
MBh, 8, 57, 68.1 jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa /
MBh, 8, 60, 26.1 punaḥ samāsādya rathān sudaṃśitāḥ śinipravīraṃ jugupuḥ paraṃtapāḥ /
MBh, 8, 63, 34.1 asurā yātudhānāś ca guhyakāś ca paraṃtapa /
MBh, 8, 63, 54.2 aniyattau niyantārāv abhītau sma paraṃtapau //
MBh, 8, 68, 61.1 samācitau karṇaśaraiḥ paraṃtapāv ubhau vyabhātāṃ samare 'cyutārjunau /
MBh, 8, 69, 39.1 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau /
MBh, 9, 1, 51.1 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa /
MBh, 9, 4, 2.2 kṛpaṃ śāradvataṃ vākyam ityuvāca paraṃtapaḥ //
MBh, 9, 4, 17.2 na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ //
MBh, 9, 4, 25.1 sunītam anupaśyāmi suyuddhena paraṃtapa /
MBh, 9, 8, 35.1 akrośan bāndhavān anye tatra tatra paraṃtapa /
MBh, 9, 13, 18.1 hatvā tu samare pārthaḥ sahasre dve paraṃtapa /
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 25, 13.1 tato 'pareṇa tīkṣṇena nārācena paraṃtapaḥ /
MBh, 9, 28, 7.1 kuñjarāṃśca hayāṃścaiva pādātāṃśca paraṃtapa /
MBh, 9, 29, 42.2 dharmarājāya tat sarvam ācacakṣe paraṃtapaḥ //
MBh, 9, 31, 1.3 prakṛtyā manyumān vīraḥ katham āsīt paraṃtapaḥ //
MBh, 9, 35, 15.1 tayościntā samabhavat tritaṃ gṛhya paraṃtapa /
MBh, 9, 48, 20.2 tasmiṃstīrthe sarasvatyāḥ śive puṇye paraṃtapa //
MBh, 9, 51, 24.2 tatrāpi dattvā dānāni dvijātibhyaḥ paraṃtapa /
MBh, 9, 53, 36.2 hayair yuktaṃ rathaṃ śubhram ātiṣṭhata paraṃtapaḥ //
MBh, 9, 54, 26.2 tathaiva kālasya samau mṛtyoścaiva paraṃtapau //
MBh, 9, 54, 30.1 siṃhāviva durādharṣau gadāyuddhe paraṃtapau /
MBh, 9, 56, 6.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 57, 28.1 tau muhūrtaṃ samāśvasya punar eva paraṃtapau /
MBh, 9, 59, 15.2 ūrū bhetsyati te bhīmo gadayeti paraṃtapa /
MBh, 9, 61, 18.3 madadhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa //
MBh, 9, 62, 1.3 gāndhāryāḥ preṣayāmāsa vāsudevaṃ paraṃtapam //
MBh, 9, 62, 31.1 taṃ rathaṃ yādavaśreṣṭhaḥ samāruhya paraṃtapaḥ /
MBh, 9, 62, 47.2 dharmato nyāyataścaiva snehataśca paraṃtapa //
MBh, 9, 64, 18.1 eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ /
MBh, 10, 5, 35.2 samāsthāya pratīkṣetāṃ rathavaryau paraṃtapau //
MBh, 10, 8, 61.1 śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ /
MBh, 10, 9, 14.1 yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ /
MBh, 10, 14, 5.2 bhrātṛbhyaścaiva sarvebhyaḥ svastītyuktvā paraṃtapaḥ //
MBh, 11, 1, 37.2 viduro bhūya evāha buddhipūrvaṃ paraṃtapa //
MBh, 11, 5, 5.2 abhyucchrayaśca romṇāṃ vai vikriyāśca paraṃtapa //
MBh, 11, 8, 13.1 na te 'styaviditaṃ kiṃcid veditavyaṃ paraṃtapa /
MBh, 11, 12, 9.2 yad anāgasi pāṇḍūnāṃ parityāgaḥ paraṃtapa //
MBh, 11, 17, 10.1 yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ /
MBh, 12, 7, 36.2 vanam āmantrya vaḥ sarvān gamiṣyāmi paraṃtapa //
MBh, 12, 14, 28.1 amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ /
MBh, 12, 21, 19.1 evaṃ rudrāḥ savasavastathādityāḥ paraṃtapa /
MBh, 12, 29, 2.1 jñātiśokābhisaṃtapto dharmarājaḥ paraṃtapaḥ /
MBh, 12, 34, 22.2 bhrātṝn āśvāsayaitāṃstvaṃ suhṛdaśca paraṃtapa //
MBh, 12, 38, 25.1 suhṛdāṃ cāsmadādīnāṃ draupadyāśca paraṃtapa /
MBh, 12, 41, 13.2 dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ //
MBh, 12, 56, 9.1 āgamaśca parastvattaḥ sarveṣāṃ naḥ paraṃtapa /
MBh, 12, 58, 30.2 upāsya saṃdhyāṃ vidhivat paraṃtapās tataḥ puraṃ te viviśur gajāhvayam //
MBh, 12, 59, 114.2 lokaṃ ca saṃkarāt kṛtsnāt trātāsmīti paraṃtapa //
MBh, 12, 77, 14.1 sa cenno parivarteta kṛtavṛttiḥ paraṃtapa /
MBh, 12, 108, 1.2 brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa /
MBh, 12, 108, 9.1 etad icchāmyahaṃ śrotuṃ nikhilena paraṃtapa /
MBh, 12, 109, 12.1 naivāyaṃ na paro lokastasya caiva paraṃtapa /
MBh, 12, 128, 42.2 tān ahatvā na paśyāmi siddhim atra paraṃtapa //
MBh, 12, 128, 47.1 na ca rājyasamo dharmaḥ kaścid asti paraṃtapa /
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 139, 8.2 katham arthācca dharmācca na hīyeta paraṃtapa //
MBh, 12, 148, 20.2 lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa //
MBh, 12, 249, 10.2 yatheme jantavaḥ sarve nivarteran paraṃtapa //
MBh, 12, 264, 5.2 api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa //
MBh, 12, 270, 5.2 kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa //
MBh, 12, 271, 7.2 viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa //
MBh, 12, 274, 44.1 imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa /
MBh, 12, 276, 22.2 nātyartham upaseveta śreyaso 'rthī paraṃtapa //
MBh, 12, 284, 23.1 nāprāpyaṃ tapasā kiṃcit trailokye 'smin paraṃtapa /
MBh, 12, 289, 18.1 karmajair bandhanair baddhāstadvad yogāḥ paraṃtapa /
MBh, 12, 290, 28.2 saptarṣīṃśca bahūñ jñātvā rājarṣīṃśca paraṃtapa //
MBh, 12, 304, 5.1 rudrapradhānān aparān viddhi yogān paraṃtapa /
MBh, 13, 8, 16.1 karmaṇā manasā vāpi vācā vāpi paraṃtapa /
MBh, 13, 9, 8.1 tau sakhāyau purā hyāstāṃ mānuṣatve paraṃtapa /
MBh, 13, 28, 8.1 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa /
MBh, 13, 47, 8.1 vaiṣamyād atha vā lobhāt kāmād vāpi paraṃtapa /
MBh, 13, 47, 30.2 dārā ityucyate loke nāmnaikena paraṃtapa /
MBh, 13, 59, 9.1 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa /
MBh, 13, 60, 25.2 jñātayastvānujīvantu suhṛdaśca paraṃtapa //
MBh, 13, 65, 14.1 utpanne ca purā havye kuśikarṣiḥ paraṃtapa /
MBh, 13, 77, 14.1 vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa /
MBh, 13, 78, 2.2 bhavema na ca lipyema doṣeṇeti paraṃtapa //
MBh, 13, 87, 3.3 dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa //
MBh, 13, 104, 28.2 ityuktaḥ sa tadā rājan brahmasvārthe paraṃtapa /
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 14, 15, 12.1 vijiteyaṃ dharā kṛtsnā savyasācin paraṃtapa /
MBh, 14, 16, 26.2 bhāvena toṣayaccainaṃ guruvṛttyā paraṃtapaḥ //
MBh, 14, 16, 40.1 nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa /
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 52, 1.3 pariṣvajya nyavartanta sānuyātrāḥ paraṃtapāḥ //
MBh, 14, 52, 12.2 lokeṣu vihariṣyanti tvayā saha paraṃtapa //
MBh, 14, 54, 2.2 vinivṛttaśca me kopa iti viddhi paraṃtapa //
MBh, 14, 57, 9.3 praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa //
MBh, 14, 81, 1.3 pitṛśokasamāviṣṭe saha mātrā paraṃtapa //
MBh, 15, 7, 16.2 yathā tava priyaṃ rājaṃścikīrṣāmi paraṃtapa //
MBh, 15, 12, 12.1 yātrāṃ yāyād balair yukto rājā ṣaḍbhiḥ paraṃtapa /
MBh, 15, 25, 10.1 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ /
MBh, 15, 33, 32.2 yatidharmam avāpto 'sau naiva śocyaḥ paraṃtapa //
MBh, 15, 44, 12.1 etaddhi nityaṃ yatnena padaṃ rakṣyaṃ paraṃtapa /
MBh, 16, 8, 1.2 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ /
MBh, 17, 1, 35.1 yudhiṣṭhira mahābāho bhīmasena paraṃtapa /
MBh, 17, 2, 5.1 nādharmaścaritaḥ kaścid rājaputryā paraṃtapa /
MBh, 18, 2, 14.3 yudhiṣṭhirasya suhṛdo darśayeti paraṃtapa //
Rāmāyaṇa
Rām, Bā, 4, 23.2 upopaviṣṭaiḥ sacivair bhrātṛbhiś ca paraṃtapaḥ //
Rām, Bā, 15, 6.2 tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa //
Rām, Bā, 35, 7.2 na cāpi tanayo rāma tasyām āsīt paraṃtapa //
Rām, Bā, 51, 9.1 kaccid bale ca kośe ca mitreṣu ca paraṃtapa /
Rām, Bā, 75, 17.2 dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa //
Rām, Ay, 1, 28.2 dṛṣṭvā daśaratho rājā cakre cintāṃ paraṃtapaḥ //
Rām, Ay, 4, 22.2 śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa //
Rām, Ay, 14, 7.2 anuliptaṃ parārdhyena candanena paraṃtapam //
Rām, Ay, 28, 18.2 brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa //
Rām, Ay, 46, 75.2 prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ //
Rām, Ay, 47, 32.1 na hi tātaṃ na śatrughnaṃ na sumitrāṃ paraṃtapa /
Rām, Ay, 47, 33.2 samāḥ samastā vidadhe paraṃtapaḥ prapadya dharmaṃ sucirāya rāghavaḥ //
Rām, Ay, 50, 2.2 sampratiṣṭhāmahe kālaḥ prasthānasya paraṃtapa //
Rām, Ay, 61, 6.1 ubhau bharataśatrughnau kekayeṣu paraṃtapau /
Rām, Ay, 64, 15.2 mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa //
Rām, Ay, 66, 9.1 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
Rām, Ay, 68, 29.1 saṃraktanetraḥ śithilāmbaras tadā vidhūtasarvābharaṇaḥ paraṃtapaḥ /
Rām, Ay, 80, 25.2 vareṣucāpāsidharau paraṃtapau vyavekṣamāṇau saha sītayā gatau //
Rām, Ay, 81, 22.1 niyamya pṛṣṭhe tu talāṅgulitravāñ śaraiḥ supūrṇāviṣudhī paraṃtapaḥ /
Rām, Ay, 82, 8.2 gāthābhir anurūpābhiḥ stutibhiś ca paraṃtapaḥ //
Rām, Ay, 87, 23.1 atha nātra naravyāghrau rājaputrau paraṃtapau /
Rām, Ay, 95, 9.1 vāgvajraṃ bharatenoktam amanojñaṃ paraṃtapaḥ /
Rām, Ay, 95, 16.1 samāptavanavāsaṃ mām ayodhyāyāṃ paraṃtapa /
Rām, Ay, 97, 6.1 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa /
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ay, 111, 20.1 itīva taiḥ prāñjalibhis tapasvibhir dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ /
Rām, Ār, 3, 21.3 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa //
Rām, Ār, 6, 1.1 rāmas tu sahito bhrātrā sītayā ca paraṃtapaḥ /
Rām, Ār, 11, 21.2 jagrāha paramaprītas tasya pādau paraṃtapaḥ //
Rām, Ār, 13, 15.1 ādityā vasavo rudrā aśvinau ca paraṃtapa /
Rām, Ār, 16, 12.1 evam uktas tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ /
Rām, Ār, 17, 14.1 sā rāmaṃ parṇaśālāyām upaviṣṭaṃ paraṃtapam /
Rām, Ār, 30, 16.1 candrasūryau mahābhāgāv uttiṣṭhantau paraṃtapau /
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 47, 25.1 nanu nāmāvinītānāṃ vinetāsi paraṃtapa /
Rām, Ār, 64, 25.2 yathā vināśo gṛdhrasya matkṛte ca paraṃtapa //
Rām, Ki, 9, 14.1 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa /
Rām, Ki, 29, 35.2 ahaṃ vānararājasya paribhūtaḥ paraṃtapa //
Rām, Ki, 34, 5.2 prāptavān iha sugrīvo rumāṃ māṃ ca paraṃtapa //
Rām, Ki, 37, 30.2 ayutaiś cāvṛtā vīrāḥ śaṅkubhiś ca paraṃtapa //
Rām, Ki, 38, 3.2 tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa //
Rām, Ki, 43, 11.2 aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ //
Rām, Ki, 53, 15.1 avasthāne yadaiva tvam āsiṣyasi paraṃtapa /
Rām, Ki, 64, 23.2 svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa //
Rām, Ki, 64, 26.2 buddhivikramasampanno hetur atra paraṃtapaḥ //
Rām, Su, 29, 6.2 rakṣitā jīvalokasya dharmasya ca paraṃtapaḥ //
Rām, Su, 33, 10.2 rakṣitā svasya vṛttasya dharmasya ca paraṃtapaḥ //
Rām, Su, 33, 13.2 śrutavāñ śīlasampanno vinītaśca paraṃtapaḥ //
Rām, Su, 34, 16.2 vijigīṣuḥ suhṛt kaccinmitreṣu ca paraṃtapaḥ //
Rām, Su, 36, 39.1 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ /
Rām, Su, 36, 41.2 samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau //
Rām, Su, 43, 12.1 talenābhihanat kāṃścit pādaiḥ kāṃścit paraṃtapaḥ /
Rām, Su, 56, 23.2 lakṣmaṇena saha bhrātrā sītayā ca paraṃtapaḥ //
Rām, Su, 62, 13.2 tat kṣamaṃ neha naḥ sthātuṃ kṛte kārye paraṃtapāḥ //
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Rām, Su, 65, 21.1 bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ /
Rām, Su, 65, 23.2 samarthau sahitau yanmāṃ nāpekṣete paraṃtapau //
Rām, Yu, 12, 14.2 na hanyād ānṛśaṃsyārtham api śatruṃ paraṃtapa //
Rām, Yu, 35, 3.2 ṛṣabhaṃ carṣabhaskandham ādideśa paraṃtapaḥ //
Rām, Yu, 39, 28.2 yat tu śakyaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 48, 27.1 lilipuśca parārdhyena candanena paraṃtapam /
Rām, Yu, 48, 28.1 dhūpaṃ sugandhaṃ sasṛjustuṣṭuvuśca paraṃtapam /
Rām, Yu, 50, 17.2 mayaivaṃ noktapūrvo hi kaścid bhrātaḥ paraṃtapa /
Rām, Yu, 61, 44.2 rāghavārthe paraṃ karma samaihata paraṃtapaḥ //
Rām, Yu, 70, 27.1 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 80, 13.1 yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa /
Rām, Yu, 105, 1.2 sahasrākṣo mahendraśca varuṇaśca paraṃtapaḥ //
Rām, Yu, 105, 8.1 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa /
Rām, Yu, 105, 17.2 tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa //
Rām, Yu, 107, 2.1 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa /
Rām, Yu, 107, 31.2 devānāṃ hṛdayaṃ saumya guhyaṃ rāmaḥ paraṃtapaḥ //
Rām, Yu, 108, 2.1 amoghaṃ darśanaṃ rāma tavāsmākaṃ paraṃtapa /
Rām, Yu, 109, 16.1 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa /
Rām, Yu, 110, 13.1 yat tu kāryaṃ vayasyena suhṛdā vā paraṃtapa /
Rām, Yu, 114, 43.2 surarṣibhiśca kākutstho varāṃllebhe paraṃtapaḥ //
Rām, Yu, 115, 17.3 na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam //
Rām, Yu, 115, 20.1 tasya caiṣa varo datto vāsavena paraṃtapa /
Rām, Yu, 115, 33.1 tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ /
Rām, Yu, 116, 74.1 tato dvividamaindābhyāṃ nīlāya ca paraṃtapaḥ /
Harivaṃśa
HV, 3, 83.1 śucir audakān pakṣigaṇān sugrīvī tu paraṃtapa /
HV, 15, 24.2 yogātmā tasya tanayo viṣvaksenaḥ paraṃtapaḥ //
HV, 23, 3.2 druhyoścānor yadoś caiva turvasoś ca paraṃtapa //
Kūrmapurāṇa
KūPur, 1, 27, 24.2 parvatodadhivāsinyo hyaniketāḥ parantapa //
KūPur, 1, 28, 18.1 uccāsanasthāḥ śūdrāstu dvijamadhye parantapa /
Liṅgapurāṇa
LiPur, 1, 69, 75.2 dīkṣito bhagavānkṛṣṇastatāpa ca paraṃtapaḥ //
Matsyapurāṇa
MPur, 2, 7.1 ākāśamūṣmaṇā taptaṃ bhaviṣyati paraṃtapa /
MPur, 2, 12.1 ekaḥ sthāsyasi deveṣu dagdheṣvapi paraṃtapa /
MPur, 171, 63.2 evaṃ vṛddhiṃ samagamanviśve lokāḥ paraṃtapa //
Varāhapurāṇa
VarPur, 27, 7.1 tasyaivaṃ balinastveko hantā rudraḥ paraṃtapaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 14.1 pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa /
BhāgPur, 4, 1, 40.1 ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa /
BhāgPur, 8, 6, 32.2 udyamaṃ paramaṃ cakruramṛtārthe parantapa //
Bhāratamañjarī
BhāMañj, 13, 1435.2 tato gatvā gayāṃ cakre sahasrābdaṃ paraṃtapaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 112.1 śārṅgapāṇiśca kṛṣṇaśca jñānamūrtiḥ parantapaḥ /
Kathāsaritsāgara
KSS, 5, 1, 19.2 nāmnā paropakārīti purā rājā paraṃtapaḥ //
Śukasaptati
Śusa, 5, 19.10 tvaṃ punarvikramādityo yathārtho 'si parantapa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 66.2 śrūyate śrutiśāstreṣu vedeṣu ca paraṃtapa //
SkPur (Rkh), Revākhaṇḍa, 180, 69.2 hastyaśvarathasampanno mahābhogī paraṃtapaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 48.1 viśvakarmā 'pi devānāṃ brahmarṣīṇāṃ paraṃtapa /