Occurrences

Mānavagṛhyasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 1, 10, 15.9 yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 2.1 atha brāhmaṇācchaṃsino 'bhrātṛvyo anā tvaṃ mā te amājuro yathā evā hy asi vīrayur evā hy asya sūnṛtā taṃ te madaṃ gṛṇīmasi tam v abhi pragāyata vayam u tvām apūrvya /
Mahābhārata
MBh, 1, 114, 43.6 gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ //
MBh, 5, 108, 12.1 suvarṇaśiraso 'pyatra hariromṇaḥ pragāyataḥ /
MBh, 12, 330, 25.2 anādyo hyamadhyas tathā cāpyanantaḥ pragīto 'ham īśo vibhur lokasākṣī //
MBh, 14, 58, 8.2 puṃbhiḥ strībhiśca saṃghuṣṭaḥ pragīta iva cābhavat /
MBh, 14, 91, 39.1 mattonmattapramuditaṃ pragītayuvatījanam /
MBh, 15, 34, 9.2 aśaṅkitaiḥ pakṣigaṇaiḥ pragītair iva ca prabho //
Rāmāyaṇa
Rām, Ay, 85, 23.2 prajagur devagandharvā vīṇāḥ pramumucuḥ svarān //
Rām, Yu, 116, 62.1 prajagur devagandharvā nanṛtuś cāpsarogaṇāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 145.1 tannideśāc ca patyau te pragīte saha vīṇayā /
BKŚS, 17, 111.1 tato gandharvadattāyāṃ pragītāyām abhūn mama /
BKŚS, 24, 46.1 tataḥ pravādite tasmin pragīte cātimānuṣam /
Liṅgapurāṇa
LiPur, 1, 92, 16.2 latopagūḍhaistilakaiś ca gūḍhaṃ pragītavidyādharasiddhacāraṇam //
Viṣṇupurāṇa
ViPur, 5, 9, 3.1 kṣvelamānau pragāyantau vicinvantau ca pādapān /
ViPur, 5, 25, 7.2 pragīyamāno lalitaṃ gītavādyaviśāradaiḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 26.1 tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ /
BhāgPur, 1, 6, 34.1 pragāyataḥ svavīryāṇi tīrthapādaḥ priyaśravāḥ /
BhāgPur, 1, 16, 15.2 pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam //
BhāgPur, 4, 12, 31.2 gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ //
Kathāsaritsāgara
KSS, 3, 2, 85.1 pradattavastrābharaṇaḥ pragītavaracāraṇaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 27.2 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 11.3 kāmadatvāt kāmiketi pragītaṃ bahuvistaram //
Tantrāloka
TĀ, 3, 193.1 tattrikaṃ parameśasya pūrṇā śaktiḥ pragīyate /
TĀ, 11, 116.1 taditthaṃ parameśāno viśvarūpaḥ pragīyate /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 55.1 prastuvanti pragāyanti nṛtyanti praṇamanti ca /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 368.0 parjanyāya pragāyatedaṃ vacaḥ parjanyāyeti dvābhyāṃ juhuyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 19.2 pañcavaktramayeśāna vedaistvaṃ tu pragīyase //
SkPur (Rkh), Revākhaṇḍa, 26, 21.1 pañcātmikā tanurdeva brāhmaṇaiste pragīyate /
SkPur (Rkh), Revākhaṇḍa, 180, 46.2 asaṃbhāvyaṃ hi lokānāṃ purāṇe yatpragīyate //