Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrasāra
Tantrāloka
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 4, 34.1 yathājyaṃ pragṛhītam ālumpet sruco agnaye /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 3.15 apratigṛhyasya pratigṛhṇāti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 8.0 anyena ced brahmā vrajitaḥ syād anyena rājā tenainaṃ pragṛhṇīyāt //
Jaiminīyabrāhmaṇa
JB, 1, 223, 11.0 sa yo garagīr manyetāpratigṛhyasya pratigṛhyānāśyānnasyānnam aśitvā sa etena stuvīta //
Kāṭhakasaṃhitā
KS, 12, 6, 1.0 aśvo na pratigṛhyaḥ //
KS, 12, 6, 4.0 tasmān na pratigṛhyaḥ //
KS, 14, 5, 48.0 yo gāthānārāśaṃsībhyāṃ sanoti tasya na pratigṛhyam //
KS, 14, 5, 51.0 mattasya na pratigṛhyam //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 44.0 yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam //
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 2.6 tad agnau prāgṛhṇāt /
Taittirīyasaṃhitā
TS, 2, 1, 1, 4.8 tām agnau prāgṛhṇāt /
TS, 7, 1, 6, 5.4 tasmād varo na pratigṛhyaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 13, 55.1 śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 10.1 athainamita ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 6.1 athainameteṣām paśūnāmupariṣṭāt pragṛhṇāti /
ŚBM, 6, 4, 4, 7.1 tamaśvasyopariṣṭātpragṛhṇāti /
ŚBM, 6, 4, 4, 15.1 tamajasyopariṣṭātpragṛhṇannaiti /
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 7, 2, 9.1 tam etayā vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 2, 9.5 parobāhu pragṛhṇāti /
ŚBM, 6, 7, 3, 1.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 2.6 parobāhu pragṛhṇāti /
ŚBM, 6, 7, 3, 9.1 athainam iti pragṛhṇāti /
ŚBM, 6, 7, 3, 9.2 etad vā enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 3, 9.3 taṃ tata iti pragṛhṇāti /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
ŚBM, 6, 7, 3, 10.6 parobāhu pragṛhṇāti /
Buddhacarita
BCar, 4, 35.1 cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire /
BCar, 8, 24.2 pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī //
Lalitavistara
LalVis, 1, 81.2 pragṛhya caivāñjalimaṅgulībhiḥ sagauravā māmiha te yayācuḥ //
Mahābhārata
MBh, 1, 17, 1.3 pragṛhyābhyadravan devān sahitā daityadānavāḥ //
MBh, 1, 26, 19.2 śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ //
MBh, 1, 33, 27.2 daśāmainaṃ pragṛhyāśu kṛtam evaṃ bhaviṣyati /
MBh, 1, 39, 16.4 yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama //
MBh, 1, 42, 17.2 pragṛhyāraṇyam agamat samīpaṃ tasya pannagaḥ //
MBh, 1, 95, 7.4 nāma vānyat pragṛhṇīṣva yadi yuddhaṃ na dāsyasi /
MBh, 1, 96, 13.3 āmantrya ca sa tān prāyācchīghraṃ kanyāḥ pragṛhya tāḥ //
MBh, 1, 96, 53.84 pāñcālarājam ākrandat pragṛhya subhujā bhujau /
MBh, 1, 105, 7.42 tat pragṛhya dhanaṃ sarvaṃ śalyaḥ saṃprītamānasaḥ /
MBh, 1, 119, 20.3 pragṛhya vṛkṣamūlaṃ ca pāṇibhyāṃ kampayan drumam /
MBh, 1, 122, 44.4 sakhāyaṃ viddhi te pārthaṃ mayā dattaṃ pragṛhyatām /
MBh, 1, 126, 22.2 pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ //
MBh, 1, 141, 17.2 evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ /
MBh, 1, 167, 19.2 pragṛhītena kāṣṭhena rākṣaso 'bhyeti bhīṣaṇaḥ //
MBh, 1, 190, 12.1 pradakṣiṇaṃ tau pragṛhītapāṇī samānayāmāsa sa vedapāragaḥ /
MBh, 1, 192, 7.29 haladhṛkpragṛhītāni balāni balināṃ svayam /
MBh, 1, 204, 18.1 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau /
MBh, 1, 218, 34.1 pragṛhya parighaṃ ghoraṃ vicacārāryamā api /
MBh, 2, 10, 22.33 sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram //
MBh, 2, 16, 29.1 tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca /
MBh, 2, 60, 18.3 svayaṃ pragṛhyānaya yājñasenīṃ kiṃ te kariṣyantyavaśāḥ sapatnāḥ //
MBh, 2, 61, 26.2 pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt //
MBh, 2, 62, 31.2 pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam //
MBh, 2, 68, 37.3 pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān //
MBh, 3, 12, 63.2 pragṛhya tarasā dorbhyāṃ paśumāram amārayat //
MBh, 3, 23, 1.2 tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ /
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 3, 38, 17.1 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ /
MBh, 3, 38, 18.1 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam /
MBh, 3, 38, 26.2 prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 40, 61.3 pragṛhya ruciraṃ bāhuṃ kṣāntam ityeva phalgunam //
MBh, 3, 41, 3.2 pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho //
MBh, 3, 103, 7.2 pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ //
MBh, 3, 116, 24.2 sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 3, 153, 29.1 etasminn eva kāle tu pragṛhītaśilāyudhāḥ /
MBh, 3, 157, 42.2 pragṛhītā vyarocanta yakṣarākṣasabāhubhiḥ //
MBh, 3, 157, 57.1 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām /
MBh, 3, 157, 64.1 tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām /
MBh, 3, 157, 65.1 dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimān api /
MBh, 3, 165, 23.1 sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ /
MBh, 3, 166, 15.2 pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ //
MBh, 3, 167, 1.3 abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe //
MBh, 3, 167, 10.1 gatāsavastathā cānye pragṛhītaśarāsanāḥ /
MBh, 3, 219, 39.1 yā janitrī tvapsarasāṃ garbham āste pragṛhya sā /
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 3, 230, 9.2 pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan //
MBh, 3, 252, 24.1 pragṛhyamāṇā tu mahājavena muhur viniḥśvasya ca rājaputrī /
MBh, 3, 255, 4.2 pragṛhyābhyadravad bhīmaḥ saindhavaṃ kālacoditam //
MBh, 3, 266, 33.1 tān uvācāgatān rāmaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 270, 3.1 tataḥ pragṛhya vipulāṃ śataghaṇṭāṃ vibhīṣaṇaḥ /
MBh, 3, 271, 13.2 kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ /
MBh, 3, 271, 15.1 tān apyasya bhujān sarvān pragṛhītaśilāyudhān /
MBh, 3, 272, 10.1 taṃ lakṣmaṇo 'pyabhyadhāvat pragṛhya saśaraṃ dhanuḥ /
MBh, 3, 272, 24.2 harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ //
MBh, 3, 274, 9.2 abhipetustadā rājan pragṛhītoccakārmukāḥ //
MBh, 3, 296, 21.1 evam ukto guḍākeśaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 4, 4, 33.1 pragṛhītaśca yo 'mātyo nigṛhītaśca kāraṇaiḥ /
MBh, 4, 22, 19.2 pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ //
MBh, 4, 41, 6.1 baddhāsiḥ satanutrāṇaḥ pragṛhītaśarāsanaḥ /
MBh, 4, 49, 19.2 pragṛhya dantāviva nāgarājo maharṣabhaṃ vyāghra ivābhyadhāvat //
MBh, 4, 49, 21.1 sa hastinevābhihato gajendraḥ pragṛhya bhallānniśitānniṣaṅgāt /
MBh, 4, 59, 2.1 pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam /
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 5, 26, 10.2 pragṛhya durbuddhim anārjave rataṃ putraṃ mandaṃ mūḍham amantriṇaṃ tu //
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 104, 13.1 bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat /
MBh, 5, 160, 2.2 abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam //
MBh, 5, 179, 18.2 pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam //
MBh, 6, 42, 26.1 tataste pārthivāḥ sarve pragṛhītaśarāsanāḥ /
MBh, 6, 43, 8.2 pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe //
MBh, 6, 44, 15.1 pragṛhītaiḥ susaṃrabdhā dhāvamānāstatastataḥ /
MBh, 6, 45, 35.1 pragṛhītāgrahastena vairāṭir api dantinā /
MBh, 6, 49, 30.2 khaḍgaṃ ca vipulaṃ divyaṃ pragṛhya subhujo balī //
MBh, 6, 50, 4.2 rathanāgāśvakalilāṃ pragṛhītamahāyudhām //
MBh, 6, 50, 26.2 pragṛhya ca śaraṃ ghoram ekaṃ sarpaviṣopamam /
MBh, 6, 50, 93.1 sa kṛtvā kadanaṃ tatra pragṛhītaśarāsanaḥ /
MBh, 6, 50, 104.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya balavad gadām /
MBh, 6, 55, 10.2 pragṛhītāyudhāścāpi tasthuḥ puruṣasattamāḥ //
MBh, 6, 55, 57.1 iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ /
MBh, 6, 55, 92.1 sa vāsudevaḥ pragṛhītacakraḥ saṃvartayiṣyann iva jīvalokam /
MBh, 6, 55, 93.1 tam āpatantaṃ pragṛhītacakraṃ samīkṣya devaṃ dvipadāṃ variṣṭham /
MBh, 6, 55, 102.1 sa tān abhīṣūn punar ādadānaḥ pragṛhya śaṅkhaṃ dviṣatāṃ nihantā /
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 6, 58, 33.1 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 59, 11.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 59, 21.1 taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam /
MBh, 6, 65, 27.1 pragṛhya balavad vīro dhanur jaladanisvanam /
MBh, 6, 70, 7.1 sa kṛtvā dāruṇaṃ karma pragṛhītaśarāsanaḥ /
MBh, 6, 70, 27.1 pragṛhītamahākhaḍgau tau carmavaradhāriṇau /
MBh, 6, 73, 41.1 pragṛhya citrāṇi dhanūṃṣi vīrā jyānemighoṣaiḥ pravikampayantaḥ /
MBh, 6, 74, 4.1 pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham /
MBh, 6, 74, 19.1 duryodhanaprabhṛtayaḥ pragṛhītaśarāsanāḥ /
MBh, 6, 80, 28.1 gautamo 'pi dhanustyaktvā pragṛhyāsiṃ susaṃśitam /
MBh, 6, 81, 29.2 gadāṃ pragṛhyābhipapāta saṃkhye jayadrathaṃ bhīmasenaḥ padātiḥ //
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 87, 9.2 pragṛhya vipulaṃ cāpaṃ siṃhavad vinadanmuhuḥ //
MBh, 6, 88, 24.1 pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ /
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 91, 72.2 gadāṃ pragṛhya vegena pracaskanda mahārathāt //
MBh, 6, 93, 28.1 pragṛhṇann añjalīnnṝṇām udyatān sarvatodiśam /
MBh, 6, 96, 28.1 kārṣṇiścāpi mudā yuktaḥ pragṛhītaśarāsanaḥ /
MBh, 6, 102, 47.1 samābhāṣyainam aparaṃ pragṛhya ruciraṃ dhanuḥ /
MBh, 6, 112, 20.1 pragṛhya vimalau rājaṃstāvanyonyam abhidrutau /
MBh, 6, 113, 28.2 senayor antare tiṣṭhan pragṛhītaśarāsanaḥ //
MBh, 6, 113, 40.1 tataḥ śikhaṇḍī vegena pragṛhya paramāyudham /
MBh, 6, 115, 41.2 pragṛhyāmantrya gāṇḍīvaṃ śarāṃśca nataparvaṇaḥ //
MBh, 7, 14, 5.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 7, 14, 6.1 saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām /
MBh, 7, 44, 4.2 pragṛhya vipulaṃ śastram abhimanyum upādravan //
MBh, 7, 74, 22.1 athānye dhanuṣī rājan pragṛhya samare tadā /
MBh, 7, 79, 10.1 te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ /
MBh, 7, 91, 40.1 pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ /
MBh, 7, 98, 53.1 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ /
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 7, 117, 33.1 ārṣabhe carmaṇī citre pragṛhya vipule śubhe /
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 131, 19.3 dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm //
MBh, 7, 150, 23.1 tau pragṛhya mahāvege dhanuṣī bhīmanisvane /
MBh, 7, 153, 5.2 vegenāpatataḥ śūrān pragṛhītaśarāsanān //
MBh, 7, 153, 28.2 pragṛhya niśitau khaḍgāvanyonyam abhijaghnatuḥ //
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 8, 28.2 pragṛhya caiva dhanuṣī jaghnatur vai parasparam //
MBh, 8, 9, 17.1 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān /
MBh, 8, 14, 35.1 nānāvidhāni śastrāṇi pragṛhya jayagṛddhinaḥ /
MBh, 8, 16, 10.2 pragṛhya kṣipram āpetuḥ parasparajigīṣayā //
MBh, 8, 19, 53.2 aparāṃś cikṣipur vegāt pragṛhyātibalās tathā //
MBh, 8, 39, 20.1 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ /
MBh, 8, 40, 12.2 pragṛhya rejatuḥ śūrau devaputrasamau yudhi //
MBh, 8, 42, 47.3 pragṛhya ca dhanuḥ śreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ //
MBh, 8, 45, 33.2 pragṛhya vijayaṃ vīro dhanuḥśreṣṭhaṃ purātanam /
MBh, 8, 55, 3.2 jambhaṃ jighāṃsuṃ pragṛhītavajraṃ jayāya devendram ivogramanyum //
MBh, 8, 63, 13.2 pragṛhītamahācāpau śaraśaktigadāyudhau //
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 8, 69, 21.1 pragṛhya ca kuruśreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam /
MBh, 9, 11, 3.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 9, 15, 33.1 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ /
MBh, 9, 16, 21.1 navaṃ tato 'nyat samare pragṛhya rājā dhanur ghorataraṃ mahātmā /
MBh, 9, 16, 29.1 pragṛhya khaḍgaṃ ca rathānmahātmā praskandya kuntīsutam abhyadhāvat /
MBh, 9, 18, 46.1 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām /
MBh, 9, 19, 16.2 gadāṃ pragṛhyāśu javena vīro bhūmiṃ prapanno bhayavihvalāṅgaḥ //
MBh, 9, 19, 22.1 pāñcālarājastvaritastu śūro gadāṃ pragṛhyācalaśṛṅgakalpām /
MBh, 9, 21, 11.2 abhyadhāvata rājānaṃ pragṛhyānyanmahad dhanuḥ /
MBh, 9, 21, 30.1 dhṛṣṭadyumno 'pi samare pragṛhya paramāyudham /
MBh, 9, 23, 12.1 sarve vivṛtatūṇīrāḥ pragṛhītaśarāsanāḥ /
MBh, 9, 27, 34.2 pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot //
MBh, 9, 27, 36.1 asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām /
MBh, 9, 27, 60.2 yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ //
MBh, 9, 28, 4.1 pragṛhītāyudhān bāhūn yodhānām abhidhāvatām /
MBh, 9, 32, 47.2 himavacchikharākārāṃ pragṛhya mahatīṃ gadām //
MBh, 9, 53, 29.2 utthitaḥ prāgghradād vīraḥ pragṛhya mahatīṃ gadām //
MBh, 9, 54, 8.1 tato duryodhano rājā pragṛhya mahatīṃ gadām /
MBh, 9, 56, 8.1 apāravīryau samprekṣya pragṛhītagadāvubhau /
MBh, 9, 56, 9.1 pragṛhītagadau dṛṣṭvā duryodhanavṛkodarau /
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 57, 28.2 abhyahārayatāṃ kruddhau pragṛhya mahatī gade //
MBh, 10, 4, 7.1 na hi tvā rathināṃ śreṣṭha pragṛhītavarāyudham /
MBh, 10, 13, 15.1 tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ /
MBh, 10, 13, 16.1 sa dṛṣṭvā bhīmadhanvānaṃ pragṛhītaśarāsanam /
MBh, 10, 14, 4.2 avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ //
MBh, 11, 9, 13.1 pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api /
MBh, 11, 18, 7.2 dṛṣṭvā paripatantyetāḥ pragṛhya subhujā bhujān //
MBh, 12, 35, 17.1 pragṛhya śastram āyāntam api vedāntagaṃ raṇe /
MBh, 12, 68, 18.2 adharmaḥ pragṛhītaḥ syād yadi rājā na pālayet //
MBh, 12, 92, 39.2 yadā samyak pragṛhṇāti sa rājño dharma ucyate //
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 103, 38.2 krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham //
MBh, 12, 108, 18.2 vinītāṃśca pragṛhṇanto vivardhante gaṇottamāḥ //
MBh, 12, 120, 42.1 tasmād rājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta /
MBh, 12, 120, 46.2 lubdhe doṣāḥ sambhavantīha sarve tasmād rājā na pragṛhṇīta lubdhān //
MBh, 12, 140, 30.1 vihīnajam akarmāṇaṃ yaḥ pragṛhṇāti bhūmipaḥ /
MBh, 12, 160, 45.2 pragṛhyāsim ameyātmā rūpam anyaccakāra ha //
MBh, 12, 261, 23.1 nākṣair dīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet /
MBh, 12, 274, 15.2 pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā //
MBh, 12, 327, 13.1 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama /
MBh, 13, 2, 88.3 yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam //
MBh, 13, 52, 14.1 pragṛhya rājā bhṛṅgāraṃ pādyam asmai nyavedayat /
MBh, 13, 94, 23.2 bhṛtyāsteṣāṃ tatastāni pragrāhitum upādravan //
MBh, 13, 140, 19.1 te pragṛhya mahāghorān parvatān parighān drumān /
MBh, 13, 153, 25.1 tataścalavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam /
MBh, 14, 20, 27.1 anenaiva prakāreṇa pragṛhītaṃ purātanaiḥ /
MBh, 14, 80, 1.2 tathā vilapyoparatā bhartuḥ pādau pragṛhya sā /
MBh, 14, 85, 2.2 abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ //
MBh, 14, 93, 28.1 ityuktaḥ sa tayā saktūn pragṛhyedaṃ vaco 'bravīt /
MBh, 14, 93, 29.1 sa tān pragṛhya bhuktvā ca na tuṣṭim agamad dvijaḥ /
MBh, 14, 93, 30.2 saktūn imān pragṛhya tvaṃ dehi viprāya sattama /
Rāmāyaṇa
Rām, Bā, 15, 13.2 pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva //
Rām, Bā, 73, 18.2 pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram //
Rām, Ay, 3, 1.1 teṣām añjalipadmāni pragṛhītāni sarvaśaḥ /
Rām, Ay, 6, 2.1 pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā /
Rām, Ay, 12, 19.2 pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman //
Rām, Ay, 20, 27.2 pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye //
Rām, Ay, 20, 30.1 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane /
Rām, Ay, 59, 14.2 bhṛśaṃ rudantyaḥ karuṇaṃ suduḥkhitāḥ pragṛhya bāhū vyalapann anāthavat //
Rām, Ay, 95, 9.2 pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ /
Rām, Ay, 95, 27.1 pragṛhya ca mahīpālo jalapūritam añjalim /
Rām, Ay, 96, 25.2 pragṛhya pādau susamṛddhatejasaḥ sahaiva tenopaviveśa rāghavaḥ //
Rām, Ay, 97, 4.2 pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt //
Rām, Ār, 3, 13.2 pragṛhyāśobhata tadā vyāttānana ivāntakaḥ //
Rām, Ār, 17, 24.2 pragṛhya bāhū garjantī praviveśa mahāvanam //
Rām, Ār, 25, 6.2 taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe /
Rām, Ār, 27, 24.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave /
Rām, Ār, 59, 2.2 uvāca rāmaḥ prākruśya pragṛhya rucirau bhujau //
Rām, Ki, 3, 7.2 śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ //
Rām, Ki, 30, 11.2 pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva //
Rām, Su, 22, 11.1 ūcuśca paramakruddhāḥ pragṛhyāśu paraśvadhān /
Rām, Su, 45, 11.2 avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ //
Rām, Su, 60, 19.1 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum /
Rām, Yu, 8, 9.2 pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam //
Rām, Yu, 9, 5.1 pragṛhya paramakruddhāḥ samutpatya ca rākṣasāḥ /
Rām, Yu, 17, 13.1 bāhū pragṛhya yaḥ padbhyāṃ mahīṃ gacchati vīryavān /
Rām, Yu, 18, 3.1 pragṛhītāḥ prakāśante sūryasyeva marīcayaḥ /
Rām, Yu, 26, 14.2 adharmaḥ pragṛhītaśca tenāsmadbalinaḥ pare //
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 42, 25.2 abhyavartata saṃkruddhaḥ pragṛhya vipulāṃ śilām //
Rām, Yu, 46, 4.2 pragṛhītānyaśobhanta vānarān abhidhāvatām //
Rām, Yu, 46, 18.1 jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 46, 36.2 pragṛhya musalaṃ ghoraṃ syandanād avapupluve //
Rām, Yu, 46, 41.1 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum /
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 47, 21.1 yaścaiṣa jāmbūnadavajrajuṣṭaṃ dīptaṃ sadhūmaṃ parighaṃ pragṛhya /
Rām, Yu, 47, 35.1 tacchailaśṛṅgaṃ bahuvṛkṣasānuṃ pragṛhya cikṣepa niśācarāya /
Rām, Yu, 47, 99.1 sa lakṣmaṇo rāvaṇasāyakārtaś cacāla cāpaṃ śithilaṃ pragṛhya /
Rām, Yu, 55, 10.1 tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya /
Rām, Yu, 55, 10.2 tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya //
Rām, Yu, 55, 27.1 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ /
Rām, Yu, 55, 100.1 āgaccha rakṣo'dhipa mā viṣādam avasthito 'haṃ pragṛhītacāpaḥ /
Rām, Yu, 55, 117.2 dvāvardhacandrau niśitau pragṛhya cicheda pādau yudhi rākṣasasya //
Rām, Yu, 57, 35.1 pragṛhītā babhau teṣāṃ chatrāṇām āvaliḥ sitā /
Rām, Yu, 57, 60.1 tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya /
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Rām, Yu, 61, 63.1 sa bhāskarādhvānam anuprapannas tad bhāskarābhaṃ śikharaṃ pragṛhya /
Rām, Yu, 63, 5.1 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya susamāhitaḥ /
Rām, Yu, 63, 9.2 abhidudrāva vegena pragṛhya mahatīṃ śilām //
Rām, Yu, 68, 8.2 pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam //
Rām, Yu, 69, 15.2 pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau //
Rām, Yu, 84, 21.1 ārṣabhaṃ carmakhaḍgaṃ ca pragṛhya laghuvikramaḥ /
Rām, Yu, 84, 22.1 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 85, 9.1 pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām /
Rām, Yu, 86, 9.1 pragṛhya giriśṛṅgābhāṃ kruddhaḥ sa vipulāṃ śilām /
Rām, Yu, 90, 31.1 daśāsyo viṃśatibhujaḥ pragṛhītaśarāsanaḥ /
Rām, Yu, 95, 2.2 pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata //
Rām, Yu, 101, 19.2 pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ //
Rām, Yu, 105, 4.1 tataḥ sahastābharaṇān pragṛhya vipulān bhujān /
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Rām, Yu, 114, 22.2 pragṛhya sītāṃ sahasā jagāmāśu sa rāvaṇaḥ //
Rām, Yu, 115, 41.1 tānyañjalisahasrāṇi pragṛhītāni nāgaraiḥ /
Rām, Utt, 5, 9.1 pragṛhya niyamān ghorān rākṣasā nṛpasattama /
Rām, Utt, 7, 28.1 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ /
Rām, Utt, 8, 14.2 pragṛhyābhyahanad devaṃ stanayor antare dṛḍham //
Rām, Utt, 27, 39.1 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām /
Rām, Utt, 28, 13.1 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca /
Rām, Utt, 35, 64.2 jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ //
Rām, Utt, 36, 26.1 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat /
Rām, Utt, 61, 15.1 nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam /
Rām, Utt, 76, 13.2 vajraṃ pragṛhya bāhubhyāṃ prāhiṇod vṛtramūrdhani //
Rām, Utt, 96, 17.2 pragṛhya lakṣmaṇaṃ śakro divaṃ sampraviveśa ha //
Saundarānanda
SaundĀ, 6, 24.2 pragṛhya bāhū virurāva coccairhṛdīva digdhābhihatā kareṇuḥ //
SaundĀ, 8, 58.1 baddhvā yathā hi kavacaṃ pragṛhītacāpo nindyo bhavatyapasṛtaḥ samarād rathasthaḥ /
SaundĀ, 10, 64.2 tato muniḥ pavana ivāmbarāt patan pragṛhya taṃ punaragamanmahītalam //
Saṅghabhedavastu
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 125.0 yan nu vayaṃ saṃgamya samāgamya yo 'smākaṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ vayaṃ kṣetrāṇām adhipatiṃ sthāpayema yo 'smākaṃ nigṛhītavyāṃśca nigrahīṣyati pragṛhītavyāṃś ca pragrahīṣyati //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 128.0 sa teṣāṃ nigṛhītavyāṃś ca nigṛhṇāti pragṛhītavyāṃś ca pragṛhṇāti //
SBhedaV, 1, 128.0 sa teṣāṃ nigṛhītavyāṃś ca nigṛhṇāti pragṛhītavyāṃś ca pragṛhṇāti //
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Divyāvadāna
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Harivaṃśa
HV, 5, 44.2 pradadarśāgrato vainyaṃ pragṛhītaśarāsanam //
HV, 20, 32.2 pārṣṇigrāho 'bhavad devaḥ pragṛhyājagavaṃ dhanuḥ //
Kāmasūtra
KāSū, 5, 3, 3.1 apratigṛhyābhiyogaṃ punar api saṃsṛjyamānāṃ dvidhā bhūtamānasāṃ vidyāt /
KāSū, 5, 3, 4.1 apratigṛhyābhiyogaṃ saviśeṣam alaṃkṛtā ca punar dṛśyeta tathaiva tam abhigacchecca vivikte balād grahaṇīyāṃ vidyāt //
Kātyāyanasmṛti
KātySmṛ, 1, 210.1 āvedya pragṛhītārthāḥ praśamaṃ yānti ye mithaḥ /
KātySmṛ, 1, 622.1 svāmī dattvārdhamūlyaṃ tu pragṛhṇīta svakaṃ dhanam /
Kāvyālaṃkāra
KāvyAl, 2, 41.2 yadupravīraḥ pragṛhītaśārṅgaḥ sendrāyudho megha ivābabhāse //
KāvyAl, 2, 58.1 sa pītavāsāḥ pragṛhītaśārṅgo manojñabhīmaṃ vapurāpa kṛṣṇaḥ /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 11.1, 1.12 īdādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 46.2 pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca //
KūPur, 1, 15, 210.1 pragṛhya pāṇineśvaro hiraṇyalocanātmajam /
KūPur, 1, 16, 61.1 pragṛhya sūnorapi sampradattaṃ prahlādasūnoratha śaṅkhapāṇiḥ /
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 15.1 pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam /
KūPur, 2, 33, 132.1 pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
Laṅkāvatārasūtra
LAS, 1, 27.1 pragṛhya pūjāṃ bhagavān jinaputraiśca paṇḍitaiḥ /
Liṅgapurāṇa
LiPur, 1, 40, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
LiPur, 1, 55, 10.1 dhruveṇa pragṛhīte vai vicakrāśve ca rajjubhiḥ /
LiPur, 1, 102, 28.1 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
LiPur, 1, 107, 26.1 sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /
LiPur, 1, 107, 46.1 bhasmādhārānmahātejā bhasmamuṣṭiṃ pragṛhya ca /
LiPur, 2, 25, 84.1 darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet /
Matsyapurāṇa
MPur, 47, 86.1 dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ /
MPur, 47, 249.0 pragṛhītāyudhair viprairvṛtaḥ śatasahasraśaḥ //
MPur, 79, 14.2 gacchanpragṛhya saṃsāre sarvārthāṃśca labhennaraḥ //
MPur, 125, 55.2 dhruveṇa pragṛhītau tau rathau yau vanato ravim //
MPur, 127, 15.3 tasmādyāni pragṛhyante vyomni devagṛhā iti //
MPur, 136, 59.2 pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā //
MPur, 140, 7.1 pragṛhya koparaktākṣāḥ sapakṣā iva parvatāḥ /
MPur, 140, 84.1 pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān /
MPur, 144, 53.1 pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ /
MPur, 153, 139.1 cakāra yakṣakāminī taruṃ kuṭhārapāṭitaṃ gajasya dantamātmajaṃ pragṛhya kumbhasaṃpuṭam /
MPur, 153, 140.1 mṛtāśvakeśavāsitaṃ rasaṃ pragṛhya pāṇinā priyāvimuktajīvitaṃ samānayāsṛgāsavam /
Nāradasmṛti
NāSmṛ, 2, 5, 42.2 bhojyānnaḥ pratigṛhyaś ca bhavaty abhimataś ca saḥ //
Nāṭyaśāstra
NāṭŚ, 3, 48.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 49.2 pragṛhyatāṃ balirdeva mantrapūto mayārpitaḥ //
NāṭŚ, 3, 50.2 pragṛhyatāṃ balirdeva vidhimantrapuraskṛtaḥ //
NāṭŚ, 3, 53.2 pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ //
NāṭŚ, 3, 56.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 59.2 pragṛhyatāmeṣa balirmantrapūto mayodyataḥ //
NāṭŚ, 3, 60.2 pragṛhyatāṃ balirbhaktyā mayā samprati coditaḥ //
NāṭŚ, 3, 66.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 68.2 sumukhībhiḥ prasannābhirbaliradya pragṛhyatām //
NāṭŚ, 3, 92.2 pragṛhya dīpikāṃ dīptāṃ sarvaṃ raṅgaṃ pradīpayet //
Suśrutasaṃhitā
Su, Cik., 1, 106.2 pragṛhyaikatra matimān romaśātanamuttamam //
Su, Cik., 3, 38.1 avaṭāvatha hanvoś ca pragṛhyonnamayennaram /
Viṣṇupurāṇa
ViPur, 1, 17, 32.2 ityājñaptās tatas tena pragṛhītamahāyudhāḥ /
ViPur, 2, 16, 15.2 ityuktaḥ satvarastasya pragṛhya caraṇāvubhau /
ViPur, 5, 13, 49.1 haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍale /
ViPur, 5, 20, 11.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 3, 5, 16.1 sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ /
BhāgPur, 4, 6, 5.2 prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam //
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 17, 13.1 iti vyavasito buddhyā pragṛhītaśarāsanaḥ /
Garuḍapurāṇa
GarPur, 1, 13, 7.1 pragṛhya rakṣa māṃ viṣṇo āgneyyāṃ rakṣa sūkara /
GarPur, 1, 13, 8.2 vaijayantīṃ sma pragṛhya śrīvatsaṃ kaṇṭhabhūṣaṇam //
GarPur, 1, 41, 3.1 kruddho raktena saṃmārjya karau tābhyāṃ pragṛhya ca /
Rasaratnasamuccaya
RRS, 8, 4.1 pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham /
RRS, 16, 97.2 kapitthasāreṇa samaṃ pragṛhya dadīta cūrṇaṃ niśi tīvrapittaiḥ //
Rasendracūḍāmaṇi
RCūM, 4, 4.1 pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham /
Skandapurāṇa
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
SkPur, 13, 28.2 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 29.2 uditaṃ ca mitho vaktrān mukhyād vaktre pragṛhyate ca bahiḥ //
Tantrāloka
TĀ, 16, 149.2 caturaṇḍavidhistvādiśabdeneha pragṛhyate //
Śukasaptati
Śusa, 1, 8.4 tataḥ kṣaṇaṃ sthitvā sveṣṭadevatāṃ hṛdi smṛtvā tāmbūlaṃ pragṛhya yāvaccalitā tāvat śukaḥ prāha siddhirastu /
Śusa, 1, 14.12 śukaḥ sā āgacchanneva svapatiriti jñātvā taṃ kacagrahaṃ pragṛhyaivamuvāca he śaṭha sarvadā tvamiti mamāgre jalpasi yanme tvāṃ vinā nānyā vallabhā asti /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 2.2 dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 29.1 pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt /
HYP, Tṛtīya upadeshaḥ, 111.1 pucche pragṛhya bhujaṃgīṃ suptām udbodhayec ca tām /
HYP, Tṛtīya upadeshaḥ, 112.2 prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 7, 46.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantaṃ triṣpradakṣiṇīkṛtya añjaliṃ pragṛhya taṃ bhagavantaṃ saṃmukhamābhirgāthābhiḥ sārūpyābhirabhiṣṭuvanti sma //
SDhPS, 9, 7.1 anye ca dve bhikṣusahasre sātireke śaikṣāśaikṣāṇāṃ śrāvakāṇāmutthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā añjaliṃ pragṛhya bhagavato 'bhimukhaṃ bhagavantamullokayamāne tasthatur etāmeva cintāmanuvicintayamāne yaduta idameva buddhajñānam /
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 14, 2.1 te 'ñjaliṃ pragṛhya bhagavato 'bhimukhā bhagavantaṃ namasyamānā bhagavantametadūcuḥ /
SDhPS, 14, 15.1 añjaliṃ pragṛhya bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bhagavantaṃ ca prabhūtaratnaṃ tathāgatam arhantaṃ samyaksaṃbuddham abhisaṃmukhaṃ namaskurvanti sma //
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 40.1 atha khalu maitreyo bodhisattvo mahāsattva ātmanā vicikitsāṃ kathaṃkathāṃ viditvā teṣāṃ gaṅgānadīvālukopamānāṃ bodhisattvakoṭīnayutaśatasahasrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tasyāṃ velāyāmañjaliṃ pragṛhya bhagavantaṃ gāthābhigītenaitamevārthaṃ paripṛcchanti sma //
SDhPS, 15, 4.1 atha khalu sa sarvāvān bodhisattvagaṇo maitreyaṃ bodhisattvaṃ mahāsattvamagrataḥ sthāpayitvā añjaliṃ pragṛhya bhagavantametadavocat /
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Sātvatatantra
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 56.2 dadāti daśamīnā ca mantraḥ kaścit pragṛhyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 10.0 dakṣiṇottaram upastham kṛtvā prāñcau pāṇī pragṛhya japati //
ŚāṅkhŚS, 1, 15, 14.0 sa tṛṇāni pragṛhyāntareṇorū nyasyate //