Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 31.3 gūḍhajaṃ cāpaviddhaṃ ca rikthabhājaḥ pracakṣate //
BaudhDhS, 2, 3, 32.2 svayaṃdattaṃ niṣādaṃ ca gotrabhājaḥ pracakṣate //
Buddhacarita
BCar, 8, 80.1 pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ /
BCar, 12, 36.2 viṣādaṃ cāndhatāmisram aviṣāda pracakṣate //
Carakasaṃhitā
Ca, Sū., 26, 30.2 siddhyupāyāś cikitsāyā lakṣaṇaistān pracakṣmahe //
Ca, Sū., 27, 7.2 rasavīryavipākaiśca prabhāvaiśca pracakṣmahe //
Ca, Sū., 28, 15.1 vedyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe /
Mahābhārata
MBh, 1, 1, 29.1 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate /
MBh, 1, 2, 154.1 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate /
MBh, 1, 53, 28.2 yāṃ kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣva me //
MBh, 1, 60, 62.2 golāṅgūlāṃśca bhadraṃ te haryāḥ putrān pracakṣate //
MBh, 1, 70, 23.2 svarbhānavīsutān etān āyoḥ putrān pracakṣate //
MBh, 1, 158, 7.2 aśītibhistruṭair hīnaṃ taṃ muhūrtaṃ pracakṣate //
MBh, 1, 165, 12.4 śubhānyetāni dhenūnām āyatāni pracakṣate /
MBh, 3, 126, 38.2 brāhmaṇebhyo mahārāja dattānīti pracakṣate //
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 5, 68, 11.2 sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate //
MBh, 5, 88, 37.2 śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me //
MBh, 5, 141, 15.1 prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate /
MBh, 6, 6, 10.2 teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate //
MBh, 6, 7, 6.2 hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate //
MBh, 7, 10, 51.2 apāraṇīye duścintye yathābhūtaṃ pracakṣva me //
MBh, 7, 52, 23.2 mamārjunasya ca vibho yathātattvaṃ pracakṣva me //
MBh, 7, 85, 92.2 tvām adya puruṣavyāghraṃ loke santaḥ pracakṣate //
MBh, 12, 73, 9.3 dharmataḥ saha vittena samyag vāyo pracakṣva me //
MBh, 12, 74, 18.3 etad vidvan kaśyapa me pracakṣva yato rudro jāyate deva eṣaḥ //
MBh, 12, 84, 48.1 rājyaṃ praṇidhimūlaṃ hi mantrasāraṃ pracakṣate /
MBh, 12, 91, 12.1 yasmin dharmo virājeta taṃ rājānaṃ pracakṣate /
MBh, 12, 159, 69.3 anāstikeṣu gomātraṃ prāṇam ekaṃ pracakṣate //
MBh, 12, 228, 31.1 caturlakṣaṇajaṃ tvanyaṃ caturvargaṃ pracakṣate /
MBh, 12, 235, 4.3 gṛhamedhivratānyatra mahāntīha pracakṣate //
MBh, 12, 294, 15.2 budhā vidhividhānajñāstadā yuktaṃ pracakṣate //
MBh, 12, 294, 41.2 sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate //
MBh, 12, 326, 26.1 sattvaṃ rajastamaścaiva guṇān etān pracakṣate /
MBh, 12, 330, 22.2 āyurvedavidastasmāt tridhātuṃ māṃ pracakṣate //
MBh, 12, 330, 32.1 ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate /
MBh, 12, 335, 16.1 so 'niruddha iti proktas tat pradhānaṃ pracakṣate /
MBh, 13, 58, 2.2 dātāraṃ dattam anveti yad dānaṃ tat pracakṣva me //
MBh, 13, 60, 2.2 vidvañ jijñāsamānāya dānadharmān pracakṣva me //
MBh, 13, 106, 3.2 tapaḥ pracakṣate yāvat tāvallokā yudhiṣṭhira /
MBh, 14, 20, 17.1 prāṇān āyamyate yena tam udānaṃ pracakṣate /
MBh, 14, 35, 33.2 śraddhālakṣaṇam ityevaṃ dharmaṃ dhīrāḥ pracakṣate //
MBh, 14, 36, 4.1 tamo rajastathā sattvaṃ guṇān etān pracakṣate /
MBh, 14, 49, 32.2 manyante munayo buddhyā tat pradhānaṃ pracakṣate //
Manusmṛti
ManuS, 2, 17.2 taṃ devanirmitaṃ deśaṃ brahmāvartaṃ pracakṣate //
ManuS, 2, 59.1 aṅguṣṭhamūlasya tale brāhmaṃ tīrthaṃ pracakṣate /
ManuS, 2, 91.2 karmendriyāṇi pañcaiṣāṃ pāyvādīni pracakṣate //
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 3, 28.2 alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //
ManuS, 3, 73.2 brāhmyaṃ hutaṃ prāśitaṃ ca pañcayajñān pracakṣate //
ManuS, 3, 246.2 dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //
ManuS, 4, 102.2 etau varṣāsv anadhyāyāv adhyāyajñāḥ pracakṣate //
ManuS, 8, 132.2 prathamaṃ tat pramāṇānāṃ trasareṇuṃ pracakṣate //
ManuS, 9, 146.2 taṃ kāmajam arikthīyaṃ vṛthotpannaṃ pracakṣate //
ManuS, 9, 215.2 yogakṣemaṃ pracāraṃ ca na vibhājyaṃ pracakṣate //
ManuS, 10, 14.2 tān anantaranāmnas tu mātṛdoṣāt pracakṣate //
ManuS, 11, 245.1 ity etat tapaso devā mahābhāgyaṃ pracakṣate /
ManuS, 12, 12.1 yo 'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate /
Rāmāyaṇa
Rām, Bā, 4, 26.2 mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata //
Saundarānanda
SaundĀ, 9, 49.2 juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamudgiran giram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 25.2 duṣṭam āmāśayagataṃ rasam āmaṃ pracakṣate //
AHS, Śār., 6, 40.1 ityuktaṃ dūtaśakunaṃ svapnān ūrdhvaṃ pracakṣate /
AHS, Nidānasthāna, 11, 60.2 ūrdhvādhovātarodhena tam ānāhaṃ pracakṣate //
AHS, Nidānasthāna, 15, 54.2 sakthyutkṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate //
AHS, Utt., 29, 19.2 śanaiḥ śanair ghanaṃ śophaṃ ślīpadaṃ tat pracakṣate //
AHS, Utt., 37, 47.2 nāsti sthānavyavasthā ca doṣato 'taḥ pracakṣate //
Kumārasaṃbhava
KumSaṃ, 6, 56.2 yad adhyāsitam arhadbhis taddhi tīrthaṃ pracakṣate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 1.1 kāvyaśobhākarān dharmān alaṃkārān pracakṣate /
Kāvyālaṃkāra
KāvyAl, 2, 5.1 sarūpavarṇavinyāsam anuprāsaṃ pracakṣate /
KāvyAl, 2, 87.2 ityevamādi kiṃ kāvyaṃ vārttāmenāṃ pracakṣate //
KāvyAl, 2, 93.1 svabhāvoktir alaṃkāra iti kecit pracakṣate /
KāvyAl, 3, 53.2 śabdānākulatā ceti tasya hetuṃ pracakṣate //
KāvyAl, 4, 12.1 yadabhinnārthamanyonyaṃ tadekārthaṃ pracakṣate /
KāvyAl, 6, 16.1 anyāpohena śabdo'rtham āhetyanye pracakṣate /
Kūrmapurāṇa
KūPur, 1, 11, 320.2 jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me //
KūPur, 2, 11, 18.2 sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate //
KūPur, 2, 13, 17.1 kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate /
KūPur, 2, 18, 102.2 mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate //
KūPur, 2, 22, 87.2 yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate //
Liṅgapurāṇa
LiPur, 1, 10, 5.1 sāyujyaṃ brahmaṇo yāti tena santaḥ pracakṣate /
LiPur, 1, 10, 15.1 samyagvinītā ṛjavastānācāryān pracakṣate /
Matsyapurāṇa
MPur, 4, 8.1 amūrtaṃ mūrtimad vāpi mithunaṃ tatpracakṣate /
MPur, 17, 57.2 dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate //
MPur, 53, 22.3 aṣṭādaśa sahasrāṇi purāṇaṃ tatpracakṣate //
MPur, 53, 28.2 vasiṣṭhāyāgninā proktamāgneyaṃ tatpracakṣate //
MPur, 55, 3.2 yeṣu nakṣatrayogeṣu purāṇajñāḥ pracakṣate //
MPur, 113, 5.2 teṣāṃ manuṣyatarkeṇa pramāṇāni pracakṣate //
MPur, 114, 66.1 tataḥ paraṃ kimpuruṣāddharivarṣaṃ pracakṣate /
MPur, 125, 37.2 ataḥ sūryarathasyāpi saṃniveśaṃ pracakṣate //
MPur, 145, 20.3 saṃyujya brahmaṇā hyantastena santaḥ pracakṣate //
MPur, 145, 29.2 samyagvinītā mṛdavastānācāryānpracakṣate //
MPur, 145, 34.1 śiṣer dhātośca niṣṭhāntācchiṣṭaśabdaṃ pracakṣate /
Nāṭyaśāstra
NāṭŚ, 6, 13.2 dhātvarthavacaneneha niruktaṃ tatpracakṣate //
Saṃvitsiddhi
SaṃSi, 1, 198.3 svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate //
Suśrutasaṃhitā
Su, Sū., 30, 12.2 yo vā rasānna saṃvetti gatāsuṃ taṃ pracakṣate //
Su, Sū., 34, 6.1 ekottaraṃ mṛtyuśatamatharvāṇaḥ pracakṣate /
Su, Nid., 13, 18.2 tvaggatāṃ pittakopena gandhanāmāṃ pracakṣate //
Su, Cik., 12, 20.2 viśadaṃ tiktakaṭukaṃ tadārogyaṃ pracakṣate //
Su, Cik., 13, 10.1 gomūtragandhi yaccāpi tat pradhānaṃ pracakṣate /
Su, Cik., 32, 19.2 aśmaryā cāturo jantuḥ śeṣāñchāstre pracakṣmahe //
Su, Cik., 36, 32.1 viṣṭambhādhmānaśūlaiśca tamayogaṃ pracakṣate /
Su, Utt., 3, 9.1 nāmabhiste samuddiṣṭā lakṣaṇaistān pracakṣmahe /
Su, Utt., 7, 5.1 rogāṃstadāśrayān ghorān ṣaṭ ca ṣaṭ ca pracakṣmahe /
Su, Utt., 17, 37.2 subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Su, Utt., 18, 9.1 rogasthānaviśeṣeṇa kecit kālaṃ pracakṣate /
Su, Utt., 18, 48.1 yogāyogāt snehaseke tarpaṇoktān pracakṣate /
Su, Utt., 43, 4.2 kurvanti hṛdaye bādhāṃ hṛdrogaṃ taṃ pracakṣate //
Viṣṇupurāṇa
ViPur, 3, 6, 20.2 aṣṭādaśa purāṇāni purāṇajñāḥ pracakṣate //
Viṣṇusmṛti
ViSmṛ, 81, 24.2 dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 41.3 yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate //
BhāgPur, 3, 22, 3.2 hṛdayaṃ tasya hi brahma kṣatram aṅgaṃ pracakṣate //
BhāgPur, 3, 26, 25.1 sahasraśirasaṃ sākṣād yam anantaṃ pracakṣate /
BhāgPur, 3, 29, 2.1 yathā sāṃkhyeṣu kathitaṃ yanmūlaṃ tat pracakṣate /
BhāgPur, 3, 30, 29.1 atraiva narakaḥ svarga iti mātaḥ pracakṣate /
BhāgPur, 4, 4, 18.2 jagdhasya mohāddhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate //
BhāgPur, 10, 2, 5.1 saptamo vaiṣṇavaṃ dhāma yamanantaṃ pracakṣate /
BhāgPur, 11, 13, 5.1 tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate /
Bhāratamañjarī
BhāMañj, 5, 142.2 kṛcchrāṇi saṃtaredyena tatpāṇḍityaṃ pracakṣate //
BhāMañj, 8, 69.2 mānaṃ pracakṣate loke sarvavedavido janāḥ //
BhāMañj, 13, 146.2 pradadau yasya saṃkhyāṃ ca yajñānāṃ na pracakṣate //
BhāMañj, 13, 415.1 kimāśrame prāṇivadhaḥ pātakaṃ na pracakṣate /
BhāMañj, 13, 643.1 bandhūnāmidamānṛṇyaṃ sthitijñānaṃ pracakṣate /
BhāMañj, 13, 1022.2 bahudhāvasthitaṃ ghoraṃ satataṃ ca pracakṣate //
BhāMañj, 13, 1536.2 brahmasvaśalyaṃ hi nṛṇāṃ tīvrapātaṃ pracakṣate //
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1573.2 mahī vasumatī yena tatsuvarṇaṃ pracakṣate //
BhāMañj, 13, 1749.2 stotraṃ nāmasahasrāṅkaṃ mantrarājaṃ pracakṣate //
BhāMañj, 14, 206.2 manasaḥ kila vaimalyaṃ paraṃ brahma pracakṣate //
BhāMañj, 17, 26.2 sarvapāpātmakaṃ santo bhaktatyāgaṃ pracakṣate //
Garuḍapurāṇa
GarPur, 1, 160, 58.2 ūrdhvādho vātarodhena tamānāhaṃ pracakṣate //
GarPur, 1, 166, 51.2 sātikṣepaṃ nigṛhṇāti gṛdhrasīṃ tāṃ pracakṣate //
GarPur, 1, 167, 30.1 vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate /
Hitopadeśa
Hitop, 3, 88.2 diṅmārgāṇāṃ viśodhitvaṃ pattikarma pracakṣate //
Rasaprakāśasudhākara
RPSudh, 4, 59.2 tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate //
RPSudh, 6, 59.2 gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ //
RPSudh, 7, 45.1 gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /
Rasaratnasamuccaya
RRS, 11, 60.1 pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 22.2 tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 1.1 saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 7.2 vāsantī kokilāyāṃ tu dantyāpuṣpaṃ pracakṣate //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.1 phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate /
RājNigh, Ekārthādivarga, Caturarthāḥ, 5.2 brahmamaṇḍūkikāyāṃ tu matsyākṣī ca pracakṣate //
Skandapurāṇa
SkPur, 2, 2.2 svāmitvaṃ ca vibhutvaṃ ca svakṛtāni pracakṣate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrāloka
TĀ, 3, 121.1 sūryaṃ pramāṇamityāhuḥ somaṃ meyaṃ pracakṣate /
TĀ, 3, 166.1 amṛtaṃ ca paraṃ dhāma yoginastatpracakṣate /
TĀ, 3, 167.2 tadeva brahma paramamavibhaktaṃ pracakṣate //
TĀ, 3, 232.2 kṣobhyakṣobhakatāveśānmālinīṃ tāṃ pracakṣate //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 3.0 jhaṭiti sarvollaṅghanakrameṇāniketasvarūpaprāptisākṣātkāramahāsāhasacarcāsampradāyaṃ nirūpya idānīṃ tatraiva sarvavṛttimahāsāmarasyam ekakāle pracakṣate //
Ānandakanda
ĀK, 1, 15, 538.1 aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate /
ĀK, 2, 1, 43.1 iti gandhakatattvajñāḥ kecidanye pracakṣate /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 10.0 cihnaṃ kurvanti yaddoṣās tadariṣṭaṃ pracakṣate iti taddūtādigatariṣṭāvyāpakatayā puruṣāśrayiriṣṭamātrābhiprāyeṇa jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 3, 2.2 hiṃsanaṃ prāṇimātrasya mṛgayeti pracakṣate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.3 gomūtragandhavaccāpi tatpradhānaṃ pracakṣate /
Dhanurveda
DhanV, 1, 112.2 pūrvakāṇḍahate lakṣye anadhyāyaṃ pracakṣate //
Gheraṇḍasaṃhitā
GherS, 2, 13.2 ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate //
GherS, 6, 22.1 sthūladhyānāc chataguṇaṃ tejodhyānaṃ pracakṣate /
Haribhaktivilāsa
HBhVil, 4, 211.2 nāsikāyās trayo bhāgā nāsāmūlaṃ pracakṣyate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 22.1 ṛjukāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate /
HYP, Dvitīya upadeśaḥ, 22.2 kapālabhātiś caitāni ṣaṭkarmāṇi pracakṣate //
Rasakāmadhenu
RKDh, 1, 1, 63.1 pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 8.0 kiṃca susaṃskṛtakṛtābhidhaḥ ityasya agnibandhasya viśeṣaṇatvamapi na yujyate tathātve bandhasya caturviṃśatisaṃkhyatvāt pañcaviṃśatisaṃkhyākān rasabandhān pracakṣmahe iti pratijñāhānyāpatteriti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 42.1 tataḥ prabhṛti tattīrthamagnitīrthaṃ pracakṣate /
SkPur (Rkh), Revākhaṇḍa, 153, 38.1 tadāprabhṛti bhūpāla taddhi tīrthaṃ pracakṣate /
Sātvatatantra
SātT, 1, 40.1 sarvajīvaikanilayaṃ bhagavantaṃ pracakṣate /