Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Skandapurāṇa
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 12.0 tasmād āhur mānuvoco mā pracārīḥ kilbiṣaṃ nu mā yātayann iti //
AB, 1, 18, 3.0 taṃ saṃbhṛtyāhatur brahman pravargyeṇa pracariṣyāmo hotar abhiṣṭuhīti //
AB, 1, 23, 7.0 tasmāt supūrvāhṇa eva pūrvayopasadā pracaritavyaṃ svaparāhṇe 'parayā tāvantameva tad dviṣate lokam pariśinaṣṭi //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
Atharvaprāyaścittāni
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 3, 9, 11.0 yāḥ kāś caikatantrā iṣṭayaḥ syur avyavahitāḥ kāmaṃ tā ekatantre samāveśya haviṣām ānupūrvyeṇa pracaret //
AVPr, 3, 9, 14.0 yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni vā sruveṇa yathāvadānenātikrāmet //
AVPr, 4, 1, 6.0 ubhau ced duṣyeyātām aindraṃ pañcaśarāvam odanaṃ nirupyāgneyena pracaryaindreṇānupracared uttarām upoṣya vobhābhyāṃ yajeta //
Atharvaveda (Paippalāda)
AVP, 5, 22, 6.2 vayāṃsi yasmāt pracaranti bhīṣā tasmai rudrāya haviṣā vidhemānyatrāsmad aghaviṣā vy etu //
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 12.2 namo 'gnaye pracarate puruṣāya ca te namaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
BaudhGS, 2, 8, 38.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
BaudhGS, 2, 8, 39.1 ye bhūtāḥ pracaranti naktaṃ balim icchanto vitudasya preṣyāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 24.0 atha yadi vaśāṃ na labhate maitrāvaruṇīm āmikṣāṃ gārhapatye śrapayitvā tayāhavanīye pracarati //
BaudhŚS, 10, 23, 4.0 ātithyena pracarya prathamābhyāṃ pravargyopasadbhyāṃ pracarati //
BaudhŚS, 10, 23, 4.0 ātithyena pracarya prathamābhyāṃ pravargyopasadbhyāṃ pracarati //
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 13.2 ye bhūtāḥ pracaranti divā balim icchanto vitudasya preṣyāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 14.0 tata ājyabhāgābhyāṃ pracarati yady ājyabhāgau juhoti //
BhārŚS, 7, 17, 10.1 śṛte paśau puroḍāśena pracarati //
Gopathabrāhmaṇa
GB, 1, 3, 4, 2.0 grahān me 'grahīt prācārīn me 'śuśruvan me samanasas kārṣīd ayākṣīn me 'vaṣaṭkārṣīn ma ity adhvaryave //
GB, 1, 3, 9, 19.0 yan madhye haviṣāṃ dadhnā ca puroḍāśena ca pracaranti tasmād āsāṃ madhyame vayasi retaḥ siktaṃ sambhavati //
GB, 2, 2, 4, 6.0 antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti //
GB, 2, 2, 4, 6.0 antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti //
GB, 2, 2, 6, 13.0 taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti //
GB, 2, 2, 6, 14.0 pracarata gharmam ity anujānāti //
GB, 2, 2, 6, 15.0 brahmaprasūtā hi pracaranti //
GB, 2, 2, 6, 22.0 tasmād antardhāya pracaranti //
GB, 2, 2, 10, 2.0 purā pracaritor āgnīdhrīye hotavyāḥ //
GB, 2, 2, 10, 3.0 etaddha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
Jaiminīyaśrautasūtra
JaimŚS, 24, 3.0 taṃ yadādhvaryuḥ saṃpreṣyati brahman pravargyeṇa pracariṣyāmo hotar gharmam abhiṣṭuhi prastotaḥ sāmāni gāyeti brahma jajñānam ity etayoḥ pūrvaṃ trir gāyati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 14.0 yajuṣā prācarat sāmnodagāyat //
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
KauṣB, 8, 8, 37.0 tad yad etena madhyaṃdine pracaranti //
KauṣB, 12, 7, 11.0 atha yad enena tṛtīyasavane pracaranti tena tṛtīyasavanaṃ tīvrīkṛtam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 6, 19.0 śṛtāyāṃ śṛtā pracarety āha pratiprasthātā //
KātyŚS, 10, 1, 27.0 paśupuroḍāśena pracarya puroḍāśādi karoty ā dhiṣṇyanidhānāt //
KātyŚS, 15, 6, 36.0 uttaravediṃ hṛtvā payasyayā pracarati prāk sviṣṭakṛtaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.6 aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ /
KāṭhGS, 45, 12.2 aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ /
Kāṭhakasaṃhitā
KS, 9, 15, 40.0 samṛtasoma eteṣāṃ caturbhiścaturbhiḥ pracariṣyañ juhuyāt //
KS, 11, 5, 23.0 sākaṃ raśmibhiḥ pracaranti //
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
KS, 12, 12, 5.0 yat pracaranta aindreṇa punaḥ prathamena pracaranti //
KS, 12, 12, 5.0 yat pracaranta aindreṇa punaḥ prathamena pracaranti //
KS, 13, 5, 66.0 tasya yad anavadānīyam āsīt tena pūrveṇa prācarat //
KS, 13, 5, 72.0 tasya yad anavadānīyaṃ syāt tena pūrveṇa pracaret //
KS, 15, 1, 5.0 tayor nairṛtena pūrveṇa pracaranti //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 16, 29.0 sākaṃ raśmibhiḥ pracarati vijityai //
MS, 2, 1, 5, 23.0 sākaṃ raśmibhiḥ pracaranti //
MS, 2, 4, 2, 14.0 aindraḥ punaḥ pracaratāṃ prathamo bhavati //
MS, 2, 5, 5, 37.0 yāny anavadānīyāni tair nairṛtaiḥ pūrvaiḥ pracaranti //
MS, 2, 6, 1, 4.0 nairṛtena pūrveṇa pracaranti //
MS, 2, 6, 1, 8.0 punar etyānumatyā aṣṭākapālena pracaranti //
MS, 2, 6, 6, 13.0 maitreṇa pūrveṇa pracaranti //
MS, 2, 9, 9, 15.1 ye tīrthāni pracaranti sṛgavanto niṣaṅgiṇaḥ /
Mānavagṛhyasūtra
MānGS, 1, 13, 14.2 ye tīrthāni pracarantīti ca //
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 10, 3.0 sāyamapūpābhyāṃ pracaratyagnīndrābhyām //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 5, 10, 11.0 paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate //
PB, 5, 10, 12.0 pṛṣadājyena pracarya patnīs saṃyājayanti //
Taittirīyasaṃhitā
TS, 6, 2, 2, 43.0 antikam iva khalu vā asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
TS, 6, 6, 6, 2.1 bhavati aniṣṭaṃ vaśayātha pātnīvatena pracarati tīrtha eva pracaraty atho etarhy evāsya yāmaḥ /
Taittirīyāraṇyaka
TĀ, 5, 4, 1.1 brahman pracariṣyāmo hotar gharmam abhiṣṭuhīty āha /
TĀ, 5, 4, 1.4 tasmā eva pratiprocya pracarati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 13.0 śṛte paśau puroḍāśena pracaret //
Vaitānasūtra
VaitS, 3, 3, 28.1 antardhāyādhvaryur āha brahman gharmeṇa pracariṣyāma iti //
VaitS, 3, 3, 29.1 pracarata gharmam ity anujānāti //
VaitS, 3, 6, 4.1 havirupāvahṛta ityādi vaiśvānaro 'gniṣṭoma ityantābhir yajñatanūbhiḥ purā pracaritor āgnīdhrīye juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 3, 43.2 bhūmau nidhāya tad dravyam ācamya pracaret punaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 55.1 upabhṛtam adhastād upayamya pracarati vedam upayāmam anyatra daśāṃ some //
VārŚS, 1, 3, 4, 29.1 āgneyena pracaryopāṃśuyajñena pracarati //
VārŚS, 1, 3, 4, 29.1 āgneyena pracaryopāṃśuyajñena pracarati //
VārŚS, 1, 3, 4, 31.1 sāṃnāyyena samānadevatasya dohayoś ca samavadāya pracarati //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 6, 3.1 vapāśrapaṇyau vipramucyottamena prayājena pracarati //
VārŚS, 1, 6, 6, 21.1 śṛte paśau paśupuroḍāśena pracarati //
VārŚS, 1, 6, 7, 10.1 klomānaṃ purītatam iti saṃkṛtya vardhayitveḍāṃ yūṣeṇopasicya pratiparītya pracarati //
VārŚS, 1, 6, 7, 17.1 aupabhṛtaṃ juhvām avanīya sviṣṭakṛtā pracarati //
VārŚS, 1, 6, 7, 28.1 ekādaśabhiḥ pracarya svaruṃ juhvāṃ trir upariṣṭāt trir adhastād aktvā dadhāti divaṃ te dhūmo gacchatv iti //
VārŚS, 1, 7, 2, 35.0 ājyabhāgābhyāṃ pracarya srukpāṇiḥ pratiprasthātākāṅkṣati yāvad adhvaryur aindrāgnaṣaṣṭhaiḥ pracarati //
VārŚS, 1, 7, 2, 35.0 ājyabhāgābhyāṃ pracarya srukpāṇiḥ pratiprasthātākāṅkṣati yāvad adhvaryur aindrāgnaṣaṣṭhaiḥ pracarati //
VārŚS, 1, 7, 3, 12.0 ājyabhāgābhyāṃ pracaryaudanānāṃ sakṛt sakṛt samavadāya pracarati //
VārŚS, 1, 7, 3, 12.0 ājyabhāgābhyāṃ pracaryaudanānāṃ sakṛt sakṛt samavadāya pracarati //
VārŚS, 1, 7, 3, 23.0 marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapālaṃ nirvapet pracared vā //
VārŚS, 1, 7, 4, 30.1 ājyabhāgābhyāṃ pracarya prācīnāvītāni kurvate //
VārŚS, 1, 7, 4, 45.1 etena dharmeṇa sviṣṭakṛdantaiḥ pracarati //
VārŚS, 1, 7, 5, 15.1 uttamena prayājena pracarati //
VārŚS, 1, 7, 5, 18.1 ājyabhāgābhyāṃ pracarya havirbhiḥ pracarati //
VārŚS, 1, 7, 5, 18.1 ājyabhāgābhyāṃ pracarya havirbhiḥ pracarati //
VārŚS, 1, 7, 5, 19.1 sahāmikṣāvapena pracarati //
VārŚS, 1, 7, 5, 21.1 purastāt sviṣṭakṛtaḥ paśupuroḍāśena pracarati //
VārŚS, 1, 7, 5, 29.1 pratiprasthātāmikṣāvapena pūrvaṃ pracarati //
VārŚS, 1, 7, 5, 32.1 pratiprasthātā paśunā pūrvaṃ pracarati //
VārŚS, 3, 1, 1, 12.0 hiraṇyasraja ṛtvijaḥ somaiḥ pracaranti //
VārŚS, 3, 1, 1, 21.0 paryagnikṛtānām āgneyaprabhṛtīnāṃ caturṇāṃ vapābhiḥ pracarantītarān pariśāyanti //
VārŚS, 3, 1, 2, 27.0 paridhānīyāṃ sampādya māhendreṇa pracaraty aindraiś cātigrāhyaiḥ //
VārŚS, 3, 1, 2, 30.0 brāhmaṇācchaṃsicamasaiḥ pracarya sahaprājāpatyam apannadatyā vapayā pracarya naivāreṇa pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 1, 2, 30.0 brāhmaṇācchaṃsicamasaiḥ pracarya sahaprājāpatyam apannadatyā vapayā pracarya naivāreṇa pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 1, 2, 30.0 brāhmaṇācchaṃsicamasaiḥ pracarya sahaprājāpatyam apannadatyā vapayā pracarya naivāreṇa pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 1, 2, 30.0 brāhmaṇācchaṃsicamasaiḥ pracarya sahaprājāpatyam apannadatyā vapayā pracarya naivāreṇa pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 1, 2, 32.0 paśukāla itaraiḥ paśubhiḥ pracarati //
VārŚS, 3, 1, 2, 34.0 ṣoḍaśicamasaiḥ pracarya hotṛcamasamukhyān vājapeyacamasān unnayati //
VārŚS, 3, 1, 2, 38.0 grahacamasaiḥ pracaranti //
VārŚS, 3, 1, 2, 42.0 sārasvataprabhṛtibhir mūrdhni pracaranti //
VārŚS, 3, 2, 2, 31.1 graheṇa pracarya grahaśeṣaṃ prajāpatipītaṃ bhakṣayanti //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 7.0 tṛtīyasavanasya sthāne paśunā pracarya savanīyena dvādaśakapālena vaiśvadevena dvādaśakapālena caruṇāgnimāruteneti pracarati //
VārŚS, 3, 2, 4, 7.0 tṛtīyasavanasya sthāne paśunā pracarya savanīyena dvādaśakapālena vaiśvadevena dvādaśakapālena caruṇāgnimāruteneti pracarati //
VārŚS, 3, 2, 5, 3.1 dadhigraheṇa pracaryādābhyaṃ dadhigrahapātreṇa gṛhṇāty agnaye tvā pravṛhāmīti paryāyaiḥ //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
VārŚS, 3, 2, 6, 50.0 yady ekā juhūr bhavati pratidevataṃ paśubhiḥ pracarati //
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 2, 7, 52.1 aindrasyāvadānaiḥ prathamaṃ pracarati jaghanyam āśvinasya //
VārŚS, 3, 2, 7, 53.1 paśupuroḍāśaiḥ pracarya paśubhiḥ pracarati //
VārŚS, 3, 2, 7, 53.1 paśupuroḍāśaiḥ pracarya paśubhiḥ pracarati //
VārŚS, 3, 2, 7, 72.1 te grahaiḥ pracaranti dvābhyāṃ dvābhyām ekaikaḥ //
VārŚS, 3, 2, 7, 82.1 paśubhiḥ pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 2, 7, 82.1 paśubhiḥ pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 2, 7, 87.1 caruṇā pracarya hṛdayaśūlān upacaranti //
VārŚS, 3, 3, 1, 6.0 nairṛtena pūrveṇa pracaranti //
VārŚS, 3, 3, 1, 9.0 svāhā mano ya idaṃ cakāreti gārhapatye hutvānumatena pracaranti //
VārŚS, 3, 3, 1, 35.0 mahiṣyā gṛhe pracarya bhāgaś carur vasinyā gṛhe vicittagarbhā paṣṭhauhī dakṣiṇā //
VārŚS, 3, 3, 1, 38.0 tasya gṛhe pracaryādhvane svāheti chāṇuścatesya gṛhe juhoti //
VārŚS, 3, 3, 1, 39.0 yathāsamāmnātam itarair nāmamantraiḥ pracarati //
VārŚS, 3, 3, 1, 55.0 maitreṇa pūrveṇa pracaranti //
VārŚS, 3, 3, 2, 47.0 agnaye svāheti paryāyair dvādaśa pārthāni hutvā mārutasya daivatena pracarati //
VārŚS, 3, 3, 3, 34.1 paridhānīyāṃ sampādya maitrāvaruṇyāmikṣayā pracarati //
VārŚS, 3, 4, 4, 18.1 vapābhiḥ pracaranti saha prājāpatyānāṃ sahetareṣām //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 7, 22, 11.1 vapayā pracarya puroḍāśena pracarati /
ĀpŚS, 7, 22, 11.1 vapayā pracarya puroḍāśena pracarati /
ĀpŚS, 7, 25, 8.0 atha haviṣā pracarati //
ĀpŚS, 13, 23, 3.0 śālāmukhīye pracaranti //
ĀpŚS, 16, 17, 2.1 prāyaṇīyayā pracarya vediṃ vimimīte //
ĀpŚS, 16, 17, 5.1 ātithyayā pracaryāgniṃ vimimīte //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 35, 11.1 āparāhṇikībhyāṃ pracarya śvetam aśvaṃ pariṇīya vasanti vasanti //
ĀpŚS, 18, 2, 11.1 hiraṇyamālina ṛtvijaḥ sutye 'hani pracaranti //
ĀpŚS, 18, 6, 8.1 teṣām anabhighāritābhir vapābhiḥ pracarati //
ĀpŚS, 18, 6, 9.1 sārasvatasya vapayā pracarya samavadāyetareṣāṃ vapābhiḥ pracarati //
ĀpŚS, 18, 6, 9.1 sārasvatasya vapayā pracarya samavadāyetareṣāṃ vapābhiḥ pracarati //
ĀpŚS, 18, 6, 10.1 sārasvatasya paśupuroḍāśena pracarya naivāreṇa pracarati //
ĀpŚS, 18, 6, 10.1 sārasvatasya paśupuroḍāśena pracarya naivāreṇa pracarati //
ĀpŚS, 18, 6, 14.1 atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ /
ĀpŚS, 18, 6, 15.1 ṣoḍaśinā pracarya hotṛcamasamukhyāṃś camasān unnīya bṛhataḥ stotram upākaroti //
ĀpŚS, 18, 7, 3.1 pracarati somagrahaiḥ //
ĀpŚS, 18, 7, 10.1 atra sārasvataprabhṛtīnāṃ daivatena pracarati //
ĀpŚS, 18, 7, 11.1 yajñāraṇye pracarantīti vijñāyate //
ĀpŚS, 18, 7, 12.2 tad etaiḥ pracareyuḥ /
ĀpŚS, 18, 8, 15.1 ānumatam āsādya nairṛtena pracarati //
ĀpŚS, 18, 9, 1.1 svāhā namo ya idaṃ cakāreti punar etya gārhapatye hutvānumatena pracarati //
ĀpŚS, 18, 11, 22.1 evaṃ pracarati //
ĀpŚS, 18, 19, 15.1 atra mārutena vaiśvadevyā ca pracarati //
ĀpŚS, 18, 20, 3.1 avabhṛthena pracaryāpāṃ naptre svāhety apsu juhoti //
ĀpŚS, 18, 21, 14.2 upāṃśu mārutyā pracarati //
ĀpŚS, 19, 2, 16.1 trīṃs tān āsādya grahaiḥ pracaranti //
ĀpŚS, 19, 4, 3.1 bārhaspatyasya paśupuroḍāśena pracarya paśubhiḥ pracarya puroḍāśaiḥ pracarati //
ĀpŚS, 19, 4, 3.1 bārhaspatyasya paśupuroḍāśena pracarya paśubhiḥ pracarya puroḍāśaiḥ pracarati //
ĀpŚS, 19, 4, 3.1 bārhaspatyasya paśupuroḍāśena pracarya paśubhiḥ pracarya puroḍāśaiḥ pracarati //
ĀpŚS, 19, 16, 6.1 sarveṣv ābhicaraṇikeṣu lohitoṣṇīṣā lohitavasanā nivītā ṛtvijaḥ pracaranti malhā iti //
ĀpŚS, 19, 21, 11.1 apohya rukmau caruṇā pracarati //
ĀpŚS, 19, 26, 15.0 kṛṣṇoṣṇīṣāḥ kṛṣṇavasanā nivītā ṛtvijaḥ pracaranti //
ĀpŚS, 20, 8, 8.1 saptāham anvaham audgrahaṇair vaiśvadevaiś cottaraiḥ pracarati //
ĀpŚS, 20, 8, 10.1 ṣaḍaham āgnāvaiṣṇavena pracarati //
ĀpŚS, 20, 9, 2.1 vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati //
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 5, 3, 24.2 kathaṃ nvimaṃ yajñam punar āpyāyayemāyātayāmānaṃ kuryāma tenāyātayāmnā pracaremeti //
ŚBM, 3, 8, 2, 23.1 athāha pratiprasthātā śṛtā pracareti /
ŚBM, 3, 8, 3, 2.1 atha yadvapayā pracarya /
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 7.2 śṛtena pracarāṇīti tad yady aśṛtam bhavati śṛtameva devānāṃ havirbhavati śṛtaṃ yajamānasyānenā adhvaryurbhavati śamitari tadeno bhavati triṣkṛtvaḥ pṛcchati trivṛddhi yajño 'tha yadāha tad devānāmiti taddhi devānāṃ yacchṛtaṃ tasmād āha tad devānāmiti //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 5, 1, 1.1 ādityena caruṇodayanīyena pracarati /
ŚBM, 4, 5, 10, 7.3 sa yady anulabheran prasṛtamātraṃ vāñjalimātraṃ vā tad anyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 4, 5, 10, 7.4 yady u nānulabherann āgrayaṇasyaiva praskandyānyair ekadhanair abhyunnīya yathāprabhāvam pracareyuḥ /
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 1.1 bārhaspatyena caruṇā pracarati /
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 10.1 athāgnīṣomīyena puroḍāśena pracarati /
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 3, 3, 10.2 tasyāniṣṭa eva sviṣṭakṛdbhavaty athaitair havirbhiḥ pracarati yadaitair havirbhiḥ pracarati //
ŚBM, 5, 4, 4, 1.1 maitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 4, 5, 15.2 dvedhopanahya parivahanti tato 'rdhamāsandyāmāsādya pracaratyatha ya eṣo 'rdho brahmaṇo gṛhe nihito bhavati tamāsandyāmāsādyātithyena pracarati yadātithyena pracaratyathopasadbhiḥ pracarati yadopasadbhiḥ pracarati //
ŚBM, 5, 5, 1, 3.1 sa yadāgneyenāṣṭākapālena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 4.1 atha yadaindreṇaikādaśakapālena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 5.1 atha yad vaiśvadevena caruṇā pracarati /
ŚBM, 5, 5, 1, 6.1 atha yanmaitrāvaruṇyā payasyayā pracarati /
ŚBM, 5, 5, 1, 7.1 atha yadbārhaspatyena caruṇā pracarati /
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 6.0 atha hovāca yājñavalkyaḥ sakṛdeva prājāpatyābhiḥ pracareyuḥ sakṛd devadevatyābhis tad evainān yathādevatam prīṇātyañjasā yajñasya saṃsthāmupaiti na hvalatīti //
Ṛgveda
ṚV, 5, 48, 3.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
Ṛgvedakhilāni
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
Arthaśāstra
ArthaŚ, 1, 8, 21.1 te hyasya sarvam avagṛhya svāmivat pracaranti //
Aṣṭasāhasrikā
ASāh, 2, 13.3 atha khalvāyuṣmataḥ subhūteḥ sthavirasya śakraṃ devānāmindramanuvyāharaṇāyaitadabhūt na khalu punarimāni puṣpāṇi mayā trāyastriṃśeṣu deveṣu pracaranti dṛṣṭapūrvāṇi yānīmāni śakreṇa devānāmindreṇa abhyavakīrṇāni /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
ASāh, 10, 20.14 ime khalu punaḥ śāriputra ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntāstathāgatasyātyayena dakṣiṇāpathe pracariṣyanti dakṣiṇāpathātpunareva vartanyāṃ pracariṣyanti vartanyāḥ punaruttarapathe pracariṣyanti /
Carakasaṃhitā
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Mahābhārata
MBh, 1, 82, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau /
MBh, 1, 185, 13.2 yathā ca bhāṣanti parasparaṃ te channā dhruvaṃ te pracaranti pārthāḥ //
MBh, 2, 28, 24.2 svairiṇyastatra nāryo hi yatheṣṭaṃ pracarantyuta //
MBh, 3, 197, 7.1 grāme śucīni pracaran kulāni bharatarṣabha /
MBh, 5, 93, 8.2 mithyā pracaratāṃ tāta bāhyeṣvābhyantareṣu ca //
MBh, 5, 93, 9.2 dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat //
MBh, 5, 122, 30.1 mithyāpracaritāstāta janmaprabhṛti pāṇḍavāḥ /
MBh, 5, 130, 28.1 brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet /
MBh, 5, 164, 10.2 daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati //
MBh, 5, 164, 21.2 tava rājan ripubale kālavat pracariṣyati //
MBh, 5, 166, 19.2 rudravat pracariṣyanti tatra me nāsti saṃśayaḥ //
MBh, 8, 2, 10.2 pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam //
MBh, 8, 4, 78.2 pracarantau mahāvīryau droṇena nihatau raṇe //
MBh, 8, 17, 100.2 madhyaṃ gate dinakare cakravat pracaran prabhuḥ //
MBh, 9, 23, 38.2 tāvad yuṣmāsvapāpeṣu pracariṣyati pātakam //
MBh, 9, 56, 20.1 vikrīḍantau subalinau maṇḍalāni praceratuḥ /
MBh, 12, 61, 10.2 samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam //
MBh, 12, 75, 5.2 te balānyavamṛdnantaḥ prācaraṃstasya nairṛtāḥ //
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 113, 21.2 mayāpi coktaṃ tava śāstradṛṣṭyā tvam atra yuktaḥ pracarasva rājan //
MBh, 12, 140, 27.2 anyonyaṃ bhakṣayanto hi pracareyur vṛkā iva //
MBh, 12, 271, 30.1 saṃhāravikṣepasahasrakoṭīs tiṣṭhanti jīvāḥ pracaranti cānye /
MBh, 12, 274, 45.2 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati //
MBh, 12, 327, 57.1 yāḥ kriyāḥ pracariṣyanti pravṛttiphalasatkṛtāḥ /
MBh, 12, 327, 78.3 ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ /
MBh, 12, 337, 1.3 jñānānyetāni brahmarṣe lokeṣu pracaranti ha //
MBh, 13, 96, 22.2 cikitsāyāṃ pracaratu bhāryayā caiva puṣyatu /
MBh, 14, 23, 7.3 yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ //
MBh, 14, 23, 8.3 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 9.2 prāṇaḥ pralīyata tataḥ punaśca pracacāra ha /
MBh, 14, 23, 10.3 pracacāra punaḥ prāṇastam apāno 'bhyabhāṣata //
MBh, 14, 23, 11.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 13.1 apānaḥ pracacārātha vyānastaṃ punar abravīt /
MBh, 14, 23, 14.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 15.1 prālīyata tato vyānaḥ punaśca pracacāra ha /
MBh, 14, 23, 16.1 pracacāra punar vyānaḥ samānaḥ punar abravīt /
MBh, 14, 23, 17.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 18.1 tataḥ samānaḥ prālilye punaśca pracacāra ha /
MBh, 14, 23, 19.1 samānaḥ pracacārātha udānastam uvāca ha /
MBh, 14, 23, 20.2 mayi pracīrṇe ca punaścaranti śreṣṭho hyahaṃ paśyata māṃ pralīnam //
MBh, 14, 23, 21.1 tataḥ prālīyatodānaḥ punaśca pracacāra ha /
MBh, 14, 28, 27.3 adhvaryur api nirmohaḥ pracacāra mahāmakhe //
Manusmṛti
ManuS, 9, 281.1 cikitsakānāṃ sarveṣāṃ mithyāpracaratāṃ damaḥ /
ManuS, 10, 100.1 yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ /
Rāmāyaṇa
Rām, Bā, 2, 35.2 tāvad rāmāyaṇakathā lokeṣu pracariṣyati //
Rām, Bā, 2, 36.1 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati /
Rām, Bā, 33, 18.1 naiśāni sarvabhūtāni pracaranti tatas tataḥ /
Rām, Ay, 111, 8.1 rajanīcarasattvāni pracaranti samantataḥ /
Rām, Ār, 69, 28.2 pracaranti pṛthak kīrṇā meghavarṇās tarasvinaḥ //
Rām, Ki, 2, 6.2 chadmanā cīravasanau pracarantāv ihāgatau //
Rām, Ki, 16, 22.1 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ /
Rām, Ki, 18, 22.2 pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ //
Rām, Su, 11, 36.2 upavāsam atho śastraṃ pracariṣyanti vānarāḥ //
Rām, Yu, 59, 75.2 sa rathopastham āsthāya rathena pracacāra ha //
Rām, Utt, 98, 25.1 matkathāḥ pracariṣyanti yāvalloke harīśvara /
Saundarānanda
SaundĀ, 8, 33.2 paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ //
SaundĀ, 8, 34.1 kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam /
SaundĀ, 8, 41.1 viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ /
Divyāvadāna
Divyāv, 16, 28.0 aśrauṣuḥ saṃbahulā bhikṣavaḥ śrāvastīṃ piṇḍāya pracaranto 'nāthapiṇḍadasya gṛhapater niveśane śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti biḍālena prāṇinā vyaparopitau iti //
Kūrmapurāṇa
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
Laṅkāvatārasūtra
LAS, 2, 139.8 yaduta lakṣaṇaśūnyatā bhāvasvabhāvaśūnyatā apracaritaśūnyatā pracaritaśūnyatā sarvadharmanirabhilāpyaśūnyatā paramārthāryajñānamahāśūnyatā itaretaraśūnyatā ca saptamī /
LAS, 2, 139.17 pracaritaśūnyatā punarmahāmate katamā yaduta skandhā ātmātmīyarahitā hetuyuktikriyākarmayogaiḥ pravartamānāḥ pravartante /
LAS, 2, 139.18 tenocyate pracaritaśūnyateti /
Liṅgapurāṇa
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
Matsyapurāṇa
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
Viṣṇupurāṇa
ViPur, 4, 24, 144.1 pṛthuḥ samastān pracacāra lokān avyāhato yo 'rividāricakraḥ /
ViPur, 5, 2, 4.1 tato grahagaṇaḥ samyakpracacāra divi dvija /
Hitopadeśa
Hitop, 4, 142.3 yāvat svarṇācalo 'yaṃ davadahanasamo yasya sūryaḥ sphuliṅgas tāvan nārāyaṇena pracaratu racitaḥ saṅgraho 'yaṃ kathānām //
Skandapurāṇa
SkPur, 6, 2.2 yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 4.0 etadbahusthāneṣu na pracarati anyato darśanāt //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 1.0 brahman pravargyeṇa pracariṣyāma ity adhvaryur brahmāṇam āmantrayate //
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 2, 22.0 tenainaṃ saha pracaratīndravantaḥ pracarateti sendratvāya //
KaṭhĀ, 2, 2, 72.0 pracaranti //
KaṭhĀ, 3, 4, 279.0 ta etam punas saṃsthāpya pracaranti //
KaṭhĀ, 3, 4, 392.0 [... au1 letterausjhjh] pravargyeṇa pracariṣyan dīkṣitasya //
KaṭhĀ, 3, 4, 412.0 [... au1 letterausjhjh] tad bahiṣṭāt [... au1 letterausjhjh] dvārāṇy apidhāya pravargyeṇa pracarati //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 108.3 yāni khalvimāni dravyāṇi pracaranti na taiḥ śakyo 'yaṃ vyādhiścikitsitum //
Sātvatatantra
SātT, 2, 12.2 dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 8.0 nānā nānādevatābhiḥ pracareyuḥ //