Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendratantra
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 12, 7.2 pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 14.3 oṃ suvaḥ sāvitrīṃ praviśāmi dhiyo yo naḥ pracodayād iti /
BaudhDhS, 2, 18, 5.1 bhavatpūrvāṃ pracodayet //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 2.0 tasmai sāvitrīṃ paccho'nvāha bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 6.10 dhiyo yo naḥ pracodayāt /
Gopathabrāhmaṇa
GB, 1, 1, 32, 26.0 pracodayāt savitā yābhir etīti //
GB, 1, 1, 32, 29.0 tad u te prabravīmi pracodayāt savitā yābhir etīti //
GB, 1, 1, 36, 1.0 dhiyo yo naḥ pracodayād iti sāvitryās tṛtīyaḥ pādaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 28, 3.1 tasyā eṣa tṛtīyaḥ pādaḥ svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 3.2 yajño vai pracodayati /
JUB, 4, 28, 5.1 svar dhiyo yo naḥ pracodayād iti /
JUB, 4, 28, 5.2 yajño vai pracodayati /
JUB, 4, 28, 6.1 bhūr bhuvaḥ svas tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti /
Kauśikasūtra
KauśS, 12, 2, 8.1 dhiyo yo naḥ pracodayāt svaḥ svāheti tṛtīyam //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 3.2 tan no rudraḥ pracodayāt //
MS, 2, 9, 1, 4.2 tan no gaurī pracodayāt //
MS, 2, 9, 1, 5.2 tan naḥ skandaḥ pracodayāt //
MS, 2, 9, 1, 6.2 tan no dantī pracodayāt //
MS, 2, 9, 1, 7.2 tan no brahmā pracodayāt //
MS, 2, 9, 1, 8.2 tan no viṣṇuḥ pracodayāt //
MS, 2, 9, 1, 9.2 tan no bhānuḥ pracodayāt //
MS, 2, 9, 1, 10.2 tan naś candraḥ pracodayāt //
MS, 2, 9, 1, 11.2 tan no vahniḥ pracodayāt //
MS, 2, 9, 1, 12.2 tan no dhyānaḥ pracodayāt //
MS, 2, 9, 1, 13.2 tan naḥ sṛṣṭiḥ pracodayāt //
Taittirīyasaṃhitā
TS, 1, 5, 6, 28.2 dhiyo yo naḥ pracodayāt //
Vasiṣṭhadharmasūtra
VasDhS, 14, 16.2 udyatām āhṛtāṃ bhikṣāṃ purastād apracoditām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 35.2 dhiyo yo naḥ pracodayat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 1, 8.0 dhiyo yo naḥ pracodayāt //
Ṛgveda
ṚV, 3, 27, 7.2 vidathāni pracodayan //
ṚV, 3, 62, 10.2 dhiyo yo naḥ pracodayāt //
ṚV, 5, 31, 3.2 prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ //
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 10, 110, 7.2 pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā //
Mahābhārata
MBh, 1, 2, 85.4 brāhmaṇāt samupaśrutya vyāsavākyapracoditāḥ /
MBh, 1, 2, 228.1 dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ /
MBh, 1, 13, 7.1 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ /
MBh, 1, 55, 21.12 suruṅgāṃ kārayitvā te vidureṇa pracoditāḥ /
MBh, 1, 68, 69.15 dhātrā pracoditāṃ śūnye pitrā virahitāṃ mithaḥ /
MBh, 1, 75, 17.1 tyajati brāhmaṇaḥ śiṣyān devayānyā pracoditaḥ /
MBh, 1, 115, 6.2 yadi tu tvaṃ prasanno me svayam enāṃ pracodaya //
MBh, 1, 123, 50.2 tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ //
MBh, 1, 123, 60.2 tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ //
MBh, 1, 182, 13.3 cakamuḥ sattvasampannā vidhātrā ca pracoditāḥ /
MBh, 2, 72, 25.1 tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ /
MBh, 3, 67, 6.1 tayā pracodito rājā brāhmaṇān vaśavartinaḥ /
MBh, 3, 95, 21.3 yathā tu me na naśyeta tapas tan māṃ pracodaya //
MBh, 3, 166, 16.2 prācodayat same deśe mātalir bharatarṣabha //
MBh, 3, 169, 2.1 gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ /
MBh, 3, 188, 89.1 kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ /
MBh, 3, 203, 27.2 vahantyannarasān nāḍyo daśa prāṇapracoditāḥ //
MBh, 3, 225, 5.2 pracoditaḥ san kathayāṃbabhūva dharmānilendraprabhavān yamau ca //
MBh, 3, 243, 18.1 pāṇḍavāśca maheṣvāsā dūtavākyapracoditāḥ /
MBh, 3, 255, 6.1 śaktitomaranārācair vīrabāhupracoditaiḥ /
MBh, 4, 35, 26.1 evam uktvā tu bībhatsustataḥ prācodayaddhayān /
MBh, 5, 81, 59.1 te hayā vāsudevasya dārukeṇa pracoditāḥ /
MBh, 5, 135, 29.1 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ /
MBh, 5, 139, 41.2 mahārathaprayuktāśca droṇadrauṇipracoditāḥ //
MBh, 5, 146, 35.2 pracodito dhṛtarāṣṭreṇa rājñā puraskṛtaḥ śāṃtanavena caiva //
MBh, 5, 181, 9.2 mayi pracodayāmāsa tānyahaṃ pratyaṣedhayam //
MBh, 5, 186, 15.2 nivartasva raṇād asmād iti caiva pracoditaḥ //
MBh, 7, 53, 22.2 jaghān ekarathenaiva devarājapracoditaḥ //
MBh, 7, 102, 93.1 āpatantīṃ mahāśaktiṃ tava putrapracoditām /
MBh, 7, 114, 81.2 prāhiṇot sūtaputrāya keśavena pracoditaḥ //
MBh, 7, 127, 1.2 tato duryodhano rājā droṇenaivaṃ pracoditaḥ /
MBh, 7, 164, 105.1 tasya tad vacanaṃ śrutvā kṛṣṇavākyapracoditaḥ /
MBh, 8, 42, 43.1 te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ /
MBh, 8, 45, 67.1 tato hayān sarvadāśārhamukhyaḥ prācodayad bhīmam uvāca cedam /
MBh, 8, 52, 8.2 gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ //
MBh, 8, 64, 8.1 na cābhimantavyam iti pracoditāḥ pare tvadīyāś ca tadāvatasthire /
MBh, 9, 14, 14.2 svarṇapuṅkhaiḥ śilādhautair dhanuryantrapracoditaiḥ //
MBh, 9, 23, 52.2 dikṣu sarvāsvadṛśyanta dāśārheṇa pracoditāḥ //
MBh, 12, 53, 22.1 te hayā vāsudevasya dārukeṇa pracoditāḥ /
MBh, 12, 164, 16.1 taṃ gaccha dvijamukhya tvaṃ mama vākyapracoditaḥ /
MBh, 12, 178, 15.2 vahantyannarasānnāḍyo daśa prāṇapracoditāḥ //
MBh, 12, 221, 94.1 tvayā kurūṇāṃ vara yat pracoditaṃ bhavābhavasyeha paraṃ nidarśanam /
MBh, 12, 267, 4.2 yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ /
MBh, 12, 267, 5.1 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ /
MBh, 12, 272, 43.2 stuvantaḥ śakram īśānaṃ tathā prācodayann api //
MBh, 13, 1, 60.2 yāḥ kāścid iha ceṣṭāḥ syuḥ sarvāḥ kālapracoditāḥ /
MBh, 13, 53, 41.1 tau tīkṣṇāgreṇa sahasā pratodena pracoditau /
MBh, 13, 94, 22.1 tataḥ pracoditā rājñā vanaṃ gatvāsya mantriṇaḥ /
MBh, 13, 118, 11.1 śvasatāṃ ca śṛṇomyevaṃ goputrāṇāṃ pracodyatām /
MBh, 13, 144, 20.3 bhavantu satkṛtānīti pūrvam eva pracoditaḥ //
MBh, 14, 51, 55.2 janārdano dārukam āha satvaraḥ pracodayāśvān iti sātyakistadā //
MBh, 14, 74, 11.1 pracodyamānaḥ sa gajastena rājñā mahābalaḥ /
MBh, 14, 75, 9.1 sa nṛtyann iva nāgendro vajradattapracoditaḥ /
Manusmṛti
ManuS, 2, 191.1 codito guruṇā nityam apracodita eva vā /
ManuS, 3, 228.2 pariveṣayeta prayato guṇān sarvān pracodayan //
ManuS, 4, 248.1 āhṛtābhyudyatāṃ bhikṣāṃ purastād apracoditām /
Pāśupatasūtra
PāśupSūtra, 4, 24.0 tan no rudraḥ pracodayāt //
Rāmāyaṇa
Rām, Bā, 4, 27.1 tatas tu tau rāmavacaḥ pracoditāv agāyatāṃ mārgavidhānasampadā /
Rām, Bā, 13, 15.2 sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ //
Rām, Bā, 13, 24.1 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ /
Rām, Ay, 12, 3.2 satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ //
Rām, Ay, 12, 8.1 evaṃ pracodito rājā kaikeyyā nirviśaṅkayā /
Rām, Ay, 12, 15.2 rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt //
Rām, Ay, 16, 33.2 hṛṣṭo bhrātre svayaṃ dadyāṃ bharatāyāpracoditaḥ //
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 18, 35.2 pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ //
Rām, Ay, 23, 21.2 pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ //
Rām, Ay, 29, 6.2 suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ //
Rām, Ay, 83, 3.2 ity evam abravīd bhrātrā śatrughno 'pi pracoditaḥ //
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 87, 12.1 ete mṛgagaṇā bhānti śīghravegāḥ pracoditāḥ /
Rām, Ār, 12, 3.2 prājyadoṣaṃ vanaṃ prāptā bhartṛsnehapracoditā //
Rām, Ār, 57, 6.2 pracoditas tayaivograis tvatsakāśam ihāgataḥ //
Rām, Ār, 57, 9.1 pracodyamānena mayā gaccheti bahuśas tayā /
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ār, 60, 8.1 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti /
Rām, Su, 1, 101.1 tvannimittam anenāhaṃ bahumānāt pracoditaḥ /
Rām, Su, 45, 10.2 samāhitātmā hanumantam āhave pracodayāmāsa śaraistribhiḥ śitaiḥ //
Rām, Yu, 31, 22.1 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ /
Rām, Yu, 43, 3.2 niṣpetū rākṣasā mukhyā balādhyakṣapracoditāḥ //
Rām, Yu, 93, 27.1 tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ /
Rām, Yu, 94, 6.2 raśmisaṃcāraniyataṃ pracodaya rathaṃ drutam //
Rām, Yu, 94, 8.2 pracodayāmāsa rathaṃ surasārathisattamaḥ //
Rām, Yu, 116, 43.2 gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ //
Rām, Yu, 116, 60.2 rāghavāya dadau vāyur vāsavena pracoditaḥ //
Rām, Yu, 116, 61.2 muktāhāraṃ narendrāya dadau śakrapracoditaḥ //
Rām, Utt, 60, 2.2 nirgatastu purād vīro bhakṣāhārapracoditaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 22.1 vedānte paramaṃ guhyaṃ purākalpe pracoditam /
Bodhicaryāvatāra
BoCA, 4, 24.2 śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 196.1 rumaṇvatā tu takṣāṇaḥ saṃnipātya pracoditāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 33.1 śāstreṇa ninditaṃ tv arthamukhyo rājñā pracoditaḥ /
Kūrmapurāṇa
KūPur, 1, 16, 48.1 vijñāya viṣṇurbhagavān bharadvājapracoditaḥ /
KūPur, 2, 43, 31.2 tadā dahatyasau dīptaḥ kālarudrapracoditaḥ //
Laṅkāvatārasūtra
LAS, 1, 36.1 ekaikasmin girau nātho mahāmatipracoditaḥ /
Liṅgapurāṇa
LiPur, 1, 70, 5.2 vigrahaḥ sarvabhūtānāmīśvarājñāpracoditam //
LiPur, 2, 23, 21.2 dhiyo yo naḥ pracodayāt /
LiPur, 2, 27, 48.2 tanno rudraḥ pracodayāt //
LiPur, 2, 27, 50.2 tanno gaurī pracodayāt //
LiPur, 2, 28, 61.2 tanno viṣṇuḥ pracodayāt /
LiPur, 2, 41, 7.3 tanno vṛṣaḥ pracodayāt //
LiPur, 2, 44, 3.3 tanno viṣṇuḥ pracodayāt //
LiPur, 2, 48, 5.3 tannaḥ śivaḥ pracodayāt //
LiPur, 2, 48, 6.2 tanno gaurī pracodayāt //
LiPur, 2, 48, 7.2 tanno rudraḥ pracodayāt //
LiPur, 2, 48, 8.2 tanno dantiḥ pracodayāt //
LiPur, 2, 48, 9.2 tannaḥ skandaḥ pracodayāt //
LiPur, 2, 48, 10.2 tanno vṛṣaḥ pracodayāt //
LiPur, 2, 48, 11.2 tanno nandī pracodayāt //
LiPur, 2, 48, 12.2 tanno viṣṇuḥ pracodayāt //
LiPur, 2, 48, 13.2 tanno lakṣmīḥ pracodayāt //
LiPur, 2, 48, 14.2 tanno dharā pracodayāt //
LiPur, 2, 48, 15.2 tanno garuḍaḥ pracodayāt //
LiPur, 2, 48, 16.2 tannaḥ sraṣṭā pracodayāt //
LiPur, 2, 48, 17.2 tanno vācā pracodayāt //
LiPur, 2, 48, 18.2 tannaḥ śakraḥ pracodayāt //
LiPur, 2, 48, 19.2 tanno vahniḥ pracodayāt //
LiPur, 2, 48, 20.2 tanno yamaḥ pracodayāt //
LiPur, 2, 48, 21.2 tanno nirṛtiḥ pracodayāt //
LiPur, 2, 48, 22.2 tanno varuṇaḥ pracodayāt //
LiPur, 2, 48, 23.2 tanno vāyuḥ pracodayāt //
LiPur, 2, 48, 24.2 tanno yakṣaḥ pracodayāt //
LiPur, 2, 48, 25.2 tanno rudraḥ pracodayāt //
LiPur, 2, 48, 26.2 tanno durgā pracodayāt //
LiPur, 2, 51, 18.2 dhiyo yo naḥ pracodayāt /
Matsyapurāṇa
MPur, 29, 20.1 tyajati brāhmaṇaḥ śiṣyāndevayānyā pracoditaḥ /
MPur, 92, 14.2 sahaiva yānamātiṣṭhettatra viṣṇupracoditaḥ //
MPur, 102, 11.3 āruhya mama gātrāṇi sarvaṃ pāpaṃ pracodaya //
MPur, 137, 36.1 iti bhavavacanapracodite daśaśatanayanavapuḥ samudyataḥ /
MPur, 142, 40.3 śrautasmārtaṃ bruvandharmaṃ brahmaṇā tu pracoditāḥ //
MPur, 143, 4.3 etacchrutvābravītsūtaḥ śrūyatāṃ tatpracoditam //
MPur, 150, 137.2 mahāhimanipātena śastraiścandrapracoditaiḥ //
MPur, 154, 384.1 trilocanaṃ vijānīhi surakāryapracoditāḥ /
MPur, 154, 452.1 tato haro himagirikandarākṛtiṃ sitaṃ kaśāmṛduhatibhiḥ pracodayat /
MPur, 175, 4.1 tato rathairviprayuktairvāraṇaiśca pracoditaiḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 1.1 suniścitabalādhānas tv arthī svārthapracoditaḥ /
NāSmṛ, 2, 12, 76.1 agamyāgāminaḥ śāsti daṇḍo rājñā pracoditaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 42.11 tatparidṛṣṭānāṃ tatpracoditānāṃ cety arthaḥ /
Tantrākhyāyikā
TAkhy, 1, 59.1 dūtikaitāṃ punar gamanāya pracoditavatī //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 2, 53.1 taṃ dṛṣṭvāśubhanimittapracodito bhayam āgataḥ //
Viṣṇupurāṇa
ViPur, 1, 5, 66.2 sisṛkṣāśaktiyukto 'sau sṛjyaśaktipracoditaḥ //
ViPur, 1, 15, 147.1 viṣānalojjvalamukhā yasya daityapracoditāḥ /
ViPur, 3, 7, 5.2 āyuṣo 'nte tato yānti yātanā tatpracoditāḥ //
ViPur, 5, 1, 29.3 bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ //
ViPur, 5, 6, 8.1 gargaśca gokule tatra vasudevapracoditaḥ /
ViPur, 5, 12, 12.1 sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ /
ViPur, 5, 15, 17.1 nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ /
ViPur, 5, 16, 1.2 keśī cāpi balodagraḥ kaṃsadūtapracoditaḥ /
ViPur, 5, 20, 30.1 hatvā kuvalayāpīḍaṃ hastyārohapracoditam /
ViPur, 5, 26, 3.1 dadau ca śiśupālāya jarāsaṃdhapracoditaḥ /
ViPur, 5, 37, 7.1 tataste yauvanonmattā bhāvikāryapracoditāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 4, 22.1 pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi /
BhāgPur, 3, 25, 4.3 prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ //
BhāgPur, 4, 16, 3.2 yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi //
BhāgPur, 4, 19, 27.2 nivārayāmāsuraho mahāmate na yujyate 'trānyavadhaḥ pracoditāt //
BhāgPur, 10, 3, 47.1 tataśca śaurirbhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt /
Garuḍapurāṇa
GarPur, 1, 16, 13.2 oṃ ādityāya vidmahe viśvabhāvāya dhīmahi tannaḥ sūrya pracodayāt //
GarPur, 1, 23, 6.1 oṃ hāṃ tanmaheśāya vidmahe vāgviśuddhāya dhīmahi tanno rudraḥ pracodayāt //
GarPur, 1, 129, 15.2 oṃ mahākarṇāya vidmahe vakratuṇḍāya dhīmahi tanno dantiḥ pracodayāt //
Kālikāpurāṇa
KālPur, 54, 16.1 etaduktvā tataḥ paścād dhiyo yo naḥ pracodayāt /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 6.1 te ca mantreśvaravyaktaśivaśaktipracoditāḥ /
Rasārṇava
RArṇ, 12, 336.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
Tantrāloka
TĀ, 16, 75.1 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 52.2 tanno ghore maheśāni prajapettu pracodayāt //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.2 dhīmahīti tataḥ paścāttato devi pracodayāt //
Ānandakanda
ĀK, 1, 2, 44.3 tannaḥ sūtaḥ pracodayāt /
ĀK, 1, 23, 535.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
Haribhaktivilāsa
HBhVil, 3, 319.4 dhīmahīti tathoktvātha tan no 'naṅgaḥ pracodayāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 25.1 anyathā kurvate karma tv ātmabuddhyā pracoditāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 41.1 pravṛtto hutabhuktatra pure kālapracoditaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 77.2 yadi tuṣṭāstrayo devā mama bhaktipracoditāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 45.1 tatas tair dharmapālais tu dharmarājapracoditaiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /