Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Tantrāloka
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 19, 3.0 erakām āstīryāhatena vāsasodagdaśena pracchādya tatrainaṃ prāṅmukham upaveśya daṇḍam apsu pādayed dviṣatāṃ vajro 'sīti //
Jaiminīyabrāhmaṇa
JB, 1, 47, 6.0 pāpmānam evāsya tat pracchādayanti //
Kauśikasūtra
KauśS, 5, 4, 5.0 ihettham ity avakayā pracchādayati //
KauśS, 5, 8, 34.0 vapayā dyāvāpṛthivī prorṇuvāthām iti vapāśrapaṇyau vapayā pracchādya //
KauśS, 7, 6, 19.0 pracchādya trīn prāṇāyāmān kṛtvāvacchādya vatsatarīm udapātre samavekṣayet //
KauśS, 7, 9, 17.1 yat te vāsa ity ahatenottarasicā pracchādayati //
KauśS, 11, 1, 17.0 evaṃ snātam alaṃkṛtam ahatenāvāgdaśena vasanena pracchādayaty etat te deva etat tvā vāsaḥ prathamaṃ nv āgann iti //
KauśS, 11, 2, 25.0 agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 6, 15.0 adhīvāsena pracchādayati svarge loka iti //
KātyŚS, 21, 4, 19.0 avakābhiḥ kuśaiś ca pracchādya parikṛṣṭaṃ ced yavān vapet //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
Mānavagṛhyasūtra
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
PārGS, 2, 6, 22.0 ekaṃ cet pūrvasyottaravargeṇa pracchādayīta //
Vasiṣṭhadharmasūtra
VasDhS, 28, 20.2 tilaiḥ pracchādya yo dadyāt tasya puṇyaphalaṃ śṛṇu //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 28.1 ghṛtena dyāvāpṛthivī iti dviśṛṅgāṃ pracchādyotkṛtya namaḥ sūryasya saṃdṛśa ity ādityam upasthāyorv antarikṣaṃ vīhīti vrajati //
VārŚS, 1, 6, 7, 5.1 yūṣe medaḥ pariplāvya traidhaṃ vicchidya juhūpabhṛtau pracchādayati //
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambagṛhyasūtra
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 7, 19, 1.0 iṣe tveti vapām utkhidya ghṛtena dyāvāpṛthivī prorṇvāthām iti vapayā dviśūlāṃ pracchādyorje tveti taniṣṭhe 'ntata ekaśūlayopatṛṇatti //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 9, 4.1 yat prāṅ muṣṭikarmaṇas tat kṛtvā śaṇakulāyena muñjakulāyena vokhāṃ pracchādya mā su bhitthā iti dvābhyām āhavanīye pravṛṇakti //
ĀpŚS, 16, 14, 8.1 avaśiṣṭaṃ trayodaśabhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 25, 3.1 etayaiva pracchādyāsādayati //
ĀpŚS, 20, 18, 3.1 subhage kāmpīlavāsinīti kṣaumeṇa vāsasādhvaryur mahiṣīm aśvaṃ ca pracchādya vṛṣā vām ity abhimantrayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 6, 16.0 athopaviśanti yatrābhiraṃsyamānā bhavanty ahatena vāsasā pracchādya //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 13, 8, 3, 13.2 avakābhiḥ pracchādayati kam me 'sad iti /
ŚBM, 13, 8, 3, 13.3 darbhaiḥ pracchādayaty arūkṣatāyai //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 4.1 mūlānyagraiḥ pracchādayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
Arthaśāstra
ArthaŚ, 4, 6, 5.1 taccen niveditam āsādya pracchādayeyuḥ sācivyakaradoṣam āpnuyuḥ //
ArthaŚ, 4, 8, 6.1 acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca //
Mahābhārata
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 128, 4.64 pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ /
MBh, 1, 128, 4.68 śarair nānāvidhaistūrṇaṃ pārthaṃ pracchādya sarvaśaḥ /
MBh, 3, 13, 109.1 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā /
MBh, 3, 157, 47.1 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam /
MBh, 3, 255, 30.1 pracchādya pṛthivīṃ tasthuḥ sarvam āyodhanaṃ prati /
MBh, 3, 265, 24.2 śirodharāṃ ca tanvaṅgī mukhaṃ pracchādya vāsasā //
MBh, 4, 5, 11.3 tasmācchastrāṇi sarvāṇi pracchādyānyatra yatra vā /
MBh, 4, 52, 6.2 pracchādayad ameyātmā pārthaḥ śaraśataiḥ kṛpam //
MBh, 4, 53, 26.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 4, 53, 35.2 prācchādayad ameyātmā diśaḥ sūryasya ca prabhām //
MBh, 4, 57, 2.2 prācchādayad ameyātmā nīhāra iva parvatān //
MBh, 4, 58, 9.2 kirīṭamālī kaunteyaḥ sarvān prācchādayat kurūn //
MBh, 5, 47, 41.2 pracchādayiṣyañ śarajālena yodhāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 92, 32.2 jyotīṃṣyādityavad rājan kurūn pracchādayañ śriyā //
MBh, 5, 190, 4.3 mayā pracchāditā ceyaṃ vacanācchūlapāṇinaḥ //
MBh, 6, 43, 59.2 prācchādayat tam iṣubhir mahāmegha ivācalam //
MBh, 6, 49, 8.2 śaraiḥ pracchādayāmāsa dhṛṣṭadyumnam amarṣaṇam //
MBh, 6, 78, 51.2 pracchādayāmāsa ca taṃ mahāmegho raviṃ yathā //
MBh, 6, 79, 31.2 śaraiḥ pracchādayāmāsa meruṃ girim ivāmbudaḥ //
MBh, 6, 112, 87.2 bhīṣmaṃ pracchādayāmāsur meghā iva divākaram //
MBh, 7, 7, 27.2 pracchādyamānā patitair babhūva samantato dyaur iva kālameghaiḥ //
MBh, 7, 19, 29.1 pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham /
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 88, 23.2 tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ //
MBh, 7, 88, 24.2 prācchādayad asaṃbhrāntastato droṇa uvāca ha //
MBh, 7, 96, 23.1 pracchādyamānaḥ samare śarajālaiḥ sa vīryavān /
MBh, 7, 106, 32.2 prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ //
MBh, 7, 107, 18.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 7, 111, 28.1 pracchādayantau samare śarajālaiḥ parasparam /
MBh, 7, 112, 5.2 karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ //
MBh, 7, 114, 24.2 prācchādayanmahārāja diśaḥ sūryasya ca prabhām //
MBh, 7, 114, 31.2 karṇaḥ prācchādayat kruddho bhīmaṃ sāyakavṛṣṭibhiḥ //
MBh, 7, 117, 22.1 saumadattistu śaineyaṃ pracchādyeṣubhir āśugaiḥ /
MBh, 7, 131, 43.2 drauṇiṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 131, 73.1 sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ /
MBh, 7, 141, 6.1 tāvanyonyaṃ śarai rājan pracchādya samare sthitau /
MBh, 7, 141, 27.1 sa mārgaṇagaṇair drauṇir diśaḥ pracchādya sarvataḥ /
MBh, 7, 144, 24.2 prācchādayacchitair bāṇair mahārāja śikhaṇḍinam //
MBh, 7, 150, 17.1 rathākṣamātrair iṣubhiḥ sarvāḥ pracchādayan diśaḥ /
MBh, 7, 150, 23.2 prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ //
MBh, 7, 150, 45.2 karṇaṃ prācchādayad bāṇaiḥ svarbhānur iva bhāskaram //
MBh, 7, 150, 72.1 sa mārgaṇagaṇaiḥ karṇo diśaḥ pracchādya sarvaśaḥ /
MBh, 7, 165, 25.2 babhau pracchādayann āśāḥ śarajālaiḥ samantataḥ //
MBh, 7, 171, 43.2 tasya cānucarān sarvān kruddhaḥ prācchādayaccharaiḥ //
MBh, 8, 12, 61.2 pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam //
MBh, 8, 12, 62.2 pracchādayitvā divi candrasūryau nanāda so 'mbhoda ivātapānte //
MBh, 8, 17, 6.3 pracchādyamāno dviradair meghair iva divākaraḥ //
MBh, 8, 35, 39.2 śaraiḥ pracchādayāmāsa sārathiṃ cāpy apātayat //
MBh, 8, 35, 41.2 kruddhaḥ pracchādayāmāsa śarajālena mārutiḥ //
MBh, 8, 35, 42.2 bhīmaṃ pracchādayāmāsa samantān niśitaiḥ śaraiḥ //
MBh, 8, 42, 29.2 prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge //
MBh, 8, 43, 21.2 pracchādayanto rājānam anuyānti mahārathāḥ /
MBh, 8, 45, 17.1 sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayaccharaiḥ /
MBh, 8, 48, 5.1 pracchāditaṃ baḍiśam ivāmiṣeṇa pracchādito gavaya ivāpavācā /
MBh, 8, 48, 5.1 pracchāditaṃ baḍiśam ivāmiṣeṇa pracchādito gavaya ivāpavācā /
MBh, 8, 51, 27.2 śaraiḥ pracchādya nidhanam anayat paruṣāstravit //
MBh, 8, 55, 31.2 bhīmaṃ pracchādayāmāsuḥ śaravarṣaiḥ samantataḥ //
MBh, 8, 59, 8.2 prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam //
MBh, 8, 59, 29.2 dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ //
MBh, 8, 60, 6.2 pracchādya nṛtyann iva sautiputraḥ śaineyabāṇābhihataḥ papāta //
MBh, 8, 60, 14.2 rathāśvamātaṅgagaṇāñ jaghāna pracchādayāmāsa diśaḥ śaraiś ca //
MBh, 8, 62, 1.4 daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ //
MBh, 8, 66, 37.2 pracchādayāmāsa diśaś ca bāṇaiḥ sarvaprayatnāt tapanīyapuṅkhaiḥ //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 11, 62.2 diśaḥ pracchādayāmāsa pradiśaśca mahārathaḥ //
MBh, 9, 12, 15.2 sāśvasūtadhvajarathaṃ śalyaṃ prācchādayaccharaiḥ //
MBh, 9, 62, 64.1 etāvad uktvā vacanaṃ mukhaṃ pracchādya vāsasā /
MBh, 17, 3, 26.2 kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati //
Manusmṛti
ManuS, 4, 198.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
Rāmāyaṇa
Rām, Ay, 8, 25.2 pracchādyamānaṃ rāmeṇa bharataṃ trātum arhasi //
Rām, Ay, 85, 7.2 pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām //
Rām, Ay, 87, 15.1 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati /
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 31, 18.2 pracchādya mahatīṃ bhūmim anuyāti sma rāghavam //
Rām, Yu, 47, 42.2 tatastu tad vānarasainyam ugraṃ pracchādayāmāsa sa bāṇajālaiḥ //
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 60, 32.2 pracchādayāmāsa raviprakāśair viṣādayāmāsa ca vānarendrān //
Rām, Yu, 60, 46.1 pracchādayatyeṣa hi rākṣasendraḥ sarvā diśaḥ sāyakavṛṣṭijālaiḥ /
Rām, Yu, 67, 23.1 pracchādayantau gaganaṃ śarajālair mahābalau /
Rām, Yu, 67, 24.1 sa hi dhūmāndhakāraṃ ca cakre pracchādayannabhaḥ /
Rām, Yu, 74, 22.2 guṇān pracchādayāmāsuḥ parvatān iva toyadāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 71.1 pracchādyam auṣadhaṃ pattrair yathādoṣaṃ yathartu ca /
AHS, Sū., 29, 77.1 pracchādya māṃsapeśyā vā vraṇaṃ tān āśu nirharet /
AHS, Kalpasiddhisthāna, 5, 21.1 śiraḥsthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 267.2 pracchādyaṃ ca tad asmābhir nidhānaṃ kṛpaṇair iva //
BKŚS, 10, 155.2 ālapan madhurālāpā smitapracchāditāratiḥ //
BKŚS, 22, 175.1 yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ /
BKŚS, 28, 96.2 janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api //
Kāmasūtra
KāSū, 2, 8, 21.2 pracchāditasvabhāvāpi gūḍhākārāpi kāminī /
KāSū, 5, 6, 16.12 saṃhatya navadaśetyekaikaṃ yuvānaṃ pracchādayanti prācyānām iti /
Kātyāyanasmṛti
KātySmṛ, 1, 828.3 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
KātySmṛ, 1, 888.1 pracchāditaṃ yadi dhanaṃ punar āsādya tat samam /
Kūrmapurāṇa
KūPur, 2, 16, 11.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
Liṅgapurāṇa
LiPur, 1, 8, 90.1 tamaḥ pracchādya rajasā rajaḥ sattvena chādayet /
LiPur, 2, 27, 46.2 āveṣṭya vastrayugmena pracchādya kamalena tu //
Matsyapurāṇa
MPur, 146, 76.2 rudatīṃ tāṃ priyāṃ dīnāṃ tanupracchāditānanām /
MPur, 150, 178.1 pracchādya gaganābhogaṃ ravimāyāṃ vyanāśayat /
MPur, 167, 1.3 pracchādya salilenorvīṃ haṃso nārāyaṇastadā //
Nāradasmṛti
NāSmṛ, 2, 19, 21.2 samadaṇḍāḥ smṛtā hy ete ye ca pracchādayanti tān //
Suśrutasaṃhitā
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Cik., 1, 122.1 pracchādya māṃsapeśyā vā kṛmīn apaharedvraṇāt /
Su, Ka., 5, 64.2 śṛṅge gavāṃ śṛṅgamayena caiva pracchāditaḥ pakṣamupekṣitaśca //
Viṣṇusmṛti
ViSmṛ, 87, 2.1 tatas tilaiḥ pracchādayet //
ViSmṛ, 87, 4.1 ahatena vāsoyugena pracchādayet //
ViSmṛ, 87, 6.1 catasṛṣu dikṣu catvāri taijasāni pātrāṇi kṣīradadhimadhughṛtapūrṇāni nidhāyāhitāgnaye brāhmaṇāyālaṃkṛtāya vāsoyugena pracchāditāya dadyāt //
ViSmṛ, 87, 8.2 tilaiḥ pracchādya vāsobhiḥ sarvaratnair alaṃkṛtam //
ViSmṛ, 93, 11.2 vratena pāpaṃ pracchādya kurvan strīśūdradambhanam //
Garuḍapurāṇa
GarPur, 1, 158, 21.2 pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām //
GarPur, 1, 166, 7.1 tebhyastu doṣapūrṇebhyaḥ pracchādya vivaraṃ tataḥ /
Hitopadeśa
Hitop, 3, 10.5 tatas tena rajakenāsau vyāghracarmaṇā pracchādyāraṇyakasamīpe sasyakṣetre vimuktaḥ /
Kathāsaritsāgara
KSS, 2, 2, 62.1 pracchādito 'munā putra iti tena niṣūditaḥ /
KSS, 2, 5, 155.2 kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam //
KSS, 3, 2, 61.2 pracchāditaitadarthaṃ syāddevī jātviti cintayan //
KSS, 3, 3, 41.2 tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim //
Tantrāloka
TĀ, 1, 332.1 bhāvavrātahaṭhājjanasya hṛdayānyākramya yannartayan bhaṅgībhirvividhābhirātmahṛdayaṃ pracchādya saṃkrīḍase /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 34, 1.0 vapāśrapaṇyāv ekaśākhādviśākhe pūrvatra gṛhīte vapayā pracchādya //
KauśSDār, 5, 8, 35, 4.0 vapāśrapaṇyau vapayā pracchādyeti lyababhidhānāt pracchādanaṃ vidhānānte //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 34-36, 1.0 vapayā dyāvāpṛthivī ityanena vapāśrapaṇyau vapayā pracchādya svadhitinā prakṛtyotkṛtya tataś chedanasthānaṃ ghṛtenābhighārya //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 8.0 vāsasā patnīṃ pracchādayati //
KaṭhĀ, 3, 4, 49.0 kṛṣṇājinena pracchādayati //
KaṭhĀ, 3, 4, 51.0 brahmaṇaivainam pracchādayati //
KaṭhĀ, 3, 4, 52.0 muñjaiḥ pracchādayati //
KaṭhĀ, 3, 4, 54.0 ūrjaivainaṃ pracchādayati //
KaṭhĀ, 3, 4, 173.0 tasmād vāsasā patnīm pracchādayati prajāyā apradāhāya //
KaṭhĀ, 3, 4, 405.0 kṛṣṇājinena pracchādayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 59.1 iha yo govadhaṃ kṛtvā pracchādayitum icchati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 17.0 agner varmeti vapayā mukhaṃ pracchādya //