Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaratnasamuccaya
Tantrasāra
Tantrāloka
Bhāvaprakāśa
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 5.0 sakṛd indraṃ nirāha tenaindrād rūpān na pracyavate //
Aitareyabrāhmaṇa
AB, 3, 11, 16.0 patho vā eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 5, 4, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 5, 3.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 6, 12.0 indra piba tubhyaṃ suto madāyeti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 8, 3.0 satrā madāsas tava viśvajanyā iti sūktam madvat traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 12, 11.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 13, 4.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 16, 16.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 17, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 18, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 19, 2.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 20, 15.0 tad u traiṣṭubhaṃ tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 5, 21, 5.0 tad u traiṣṭubham tena pratiṣṭhitapadena savanaṃ dādhārāyatanād evaitena na pracyavate //
AB, 6, 8, 2.0 tata aikāhikābhir eva maitrāvaruṇaḥ paridadhāti tenāsmāllokānna pracyavate //
AB, 6, 20, 19.0 sakṛd indraṃ nirāha tenaindrād rūpān na pracyavate //
Atharvaveda (Paippalāda)
AVP, 10, 12, 9.1 pratyagvadhena pracyutān bhrātṛvyān ghoracakṣasaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 7.2 marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu //
AVŚ, 4, 15, 8.2 marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu //
AVŚ, 4, 15, 9.2 marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu //
AVŚ, 5, 20, 3.2 śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ //
AVŚ, 6, 121, 4.2 yonyā iva pracyuto garbhaḥ pathaḥ sarvāṁ anu kṣiya //
AVŚ, 8, 9, 8.1 yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām /
AVŚ, 8, 9, 8.1 yāṃ pracyutām anu yajñāḥ pracyavanta upatiṣṭhanta upatiṣṭhamānām /
AVŚ, 9, 8, 3.1 yasya hetoḥ pracyavate yakṣmaḥ karṇato āsyataḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 6.6 pracyavasva bhuvaspata iti pratipadya śyeno bhūtvā parāpatetyantena //
Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 3.1 triḥ pracyute hṛdayam uttamaṃ karoti //
Gopathabrāhmaṇa
GB, 2, 1, 8, 6.0 ta ete pracyavante //
GB, 2, 3, 23, 25.0 tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭhād brāhmaṇācchaṃsī bharadvājād acchāvākaḥ sarve viśvāmitrāt //
GB, 2, 5, 14, 3.0 tenāsmāllokān na pracyavate //
GB, 2, 5, 14, 11.0 tenāsmāllokān na pracyavate //
Jaiminīyabrāhmaṇa
JB, 1, 329, 2.0 etasmāddhīdam āyatanāt pracyavante ye 'nyatrākṣarebhyaḥ stobhanti //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
Kauṣītakibrāhmaṇa
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 10, 7, 6.0 yam icchen na pracyaveteti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 1.0 śamitāraṃ śāsti triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutād yat tvā pṛcchācchṛtaṃ haviḥ śamitā3r iti śṛtam ity eva brūtān na śṛtaṃ bhagavo na śṛtaṃ hīti //
KātyŚS, 6, 8, 2.0 triḥpracyute hṛdayaṃ pravṛhyottamaṃ karoti //
Kāṭhakasaṃhitā
KS, 19, 5, 47.0 pracyuto vā eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 8.1 pracyavasva bhuvanaspate viśvāny abhi dhāmāni /
MS, 1, 8, 6, 41.0 āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante //
MS, 2, 7, 13, 12.1 oṣadhayaḥ prācucyavur yat kiṃca tanvo rapaḥ //
Nirukta
N, 1, 2, 10.0 vipariṇamata ity apracyavamānasya tattvād vikāram //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 3.5 pracyutaṃ vā etad asmāl lokāt /
TB, 2, 3, 9, 9.15 sā tam eva raditaṃ vyūḍhaṃ gandham abhi pracyavate /
Taittirīyasaṃhitā
TS, 5, 1, 5, 9.1 tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 1, 5, 80.1 pracyuto vā eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 3, 1, 30.1 yat prāṇabhṛta upadhāya vṛṣṭisanīr upadadhāti tasmād vāyupracyutā divo vṛṣṭir īrte //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 6, 1, 1, 47.0 pracyuto vā eṣo 'smāl lokād agato devalokaṃ yo dīkṣitaḥ //
TS, 6, 1, 11, 40.0 pracyavasva bhuvaspata ity āha //
TS, 6, 1, 11, 43.0 viśvāni hy eṣo 'bhi dhāmāni pracyavate //
Vaitānasūtra
VaitS, 3, 14, 1.5 yāṃ te tvacaṃ bibhidur yāṃ ca yoniṃ yad vā sthānāt pracyuto yadi vāsuto 'si /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.1 bhadro me 'si pracyavasva bhuvas pate viśvāny abhi dhāmāni /
VSM, 12, 84.2 oṣadhīḥ prācucyavur yat kiṃca tanvo rapaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 3, 8, 3, 3.2 triḥ pracyāvayatāt triḥ pracyutasya hṛdayam uttamaṃ kurutāditi trivṛddhi yajñaḥ //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
Ṛgveda
ṚV, 2, 28, 8.2 tve hi kam parvate na śritāny apracyutāni dūḍabha vratāni //
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
Carakasaṃhitā
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Śār., 7, 15.2 tadyathā daśodakasyāñjalayaḥ śarīre svenāñjalipramāṇena yattu pracyavamānaṃ purīṣamanubadhnātyatiyogena tathā mūtraṃ rudhiramanyāṃśca śarīradhātūn yattu sarvaśarīracaraṃ bāhyā tvagbibharti yattu tvagantare vraṇagataṃ lasīkāśabdaṃ labhate yaccoṣmaṇānubaddhaṃ lomakūpebhyo niṣpatat svedaśabdam avāpnoti tadudakaṃ daśāñjalipramāṇaṃ navāñjalayaḥ pūrvasyāhārapariṇāmadhātoḥ yaṃ rasa ityācakṣate aṣṭau śoṇitasya sapta purīṣasya ṣaṭ śleṣmaṇaḥ pañca pittasya catvāro mūtrasya trayo vasāyāḥ dvau medasaḥ eko majjāyāḥ mastiṣkasyārdhāñjaliḥ śukrasya tāvadeva pramāṇaṃ tāvadeva ślaiṣmikasyaujasa iti /
Ca, Indr., 8, 24.1 gosarge vadanādyasya svedaḥ pracyavate bhṛśam /
Ca, Indr., 12, 50.1 śukraṃ pracyavate sthānādunmārgaṃ bhajate 'nilaḥ /
Ca, Cik., 3, 133.1 svasthānāt pracyute cāgnau prāyaśastaruṇe jvare /
Ca, Cik., 3, 168.1 baddhapracyutadoṣaṃ vā nirāmaṃ payasā jayet /
Ca, Cik., 2, 4, 47.2 śukraṃ pracyavate sthānājjalamārdrātpaṭādiva //
Mahābhārata
MBh, 1, 1, 117.1 yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya /
MBh, 1, 16, 17.1 tasmācca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ /
MBh, 1, 81, 4.1 nipatan pracyutaḥ svargād aprāpto medinītalam /
MBh, 3, 11, 23.1 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām /
MBh, 3, 58, 17.1 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite /
MBh, 3, 97, 23.1 saptame 'bde gate cāpi prācyavat sa mahākaviḥ /
MBh, 3, 107, 23.2 sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati /
MBh, 3, 108, 2.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām /
MBh, 3, 108, 7.1 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ /
MBh, 3, 148, 30.1 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan /
MBh, 3, 157, 45.2 kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ //
MBh, 3, 168, 5.1 nabhasaḥ pracyutā dhārās tigmavīryāḥ sahasraśaḥ /
MBh, 3, 178, 38.1 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ /
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 216, 10.2 pracyutāḥ sahasā bhānti citrās tārāgaṇā iva //
MBh, 3, 221, 38.1 te vibhinnaśirodehāḥ pracyavante divaukasaḥ /
MBh, 5, 43, 26.2 satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet //
MBh, 6, 115, 8.2 bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale //
MBh, 8, 16, 21.1 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ /
MBh, 9, 17, 34.2 gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye //
MBh, 9, 23, 21.1 tasmiṃstu patite bhīṣme pracyute pṛthivītale /
MBh, 10, 6, 20.2 sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate //
MBh, 10, 6, 26.2 sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate //
MBh, 12, 110, 19.2 yaḥ kaścid dharmasamayāt pracyuto 'dharmam āsthitaḥ //
MBh, 12, 128, 2.2 rājyāt pracyavamānasya gatim anyām apaśyataḥ //
MBh, 12, 241, 7.1 tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ /
MBh, 12, 321, 13.2 mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam //
MBh, 13, 69, 25.1 aśrauṣaṃ pracyutaścāhaṃ yamasyoccaiḥ prabhāṣataḥ /
MBh, 13, 131, 11.2 svadharmāt pracyuto viprastataḥ śūdratvam āpnute //
MBh, 14, 17, 17.1 tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran /
MBh, 14, 17, 28.1 sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ /
Manusmṛti
ManuS, 9, 270.1 yaś cāpi dharmasamayāt pracyuto dharmajīvanaḥ /
Rāmāyaṇa
Rām, Ay, 59, 8.2 kareṇava ivāraṇye sthānapracyutayūthapāḥ //
Rām, Ay, 85, 18.1 vicitrāṇi ca mālyāni pādapapracyutāni ca /
Rām, Ār, 45, 18.1 te vayaṃ pracyutā rājyāt kaikeyyās tu kṛte trayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 110.1 gosarge vadanād yasya svedaḥ pracyavate bhṛśam /
Matsyapurāṇa
MPur, 35, 4.1 vivaśaḥ pracyutaḥ svargādaprāpto medinītalam /
MPur, 163, 22.1 nabhasaḥ pracyutā dhārāstigmavegāḥ samantataḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 63.1 avikreyāṇi vikrīṇan brāhmaṇaḥ pracyutaḥ pathaḥ /
NāSmṛ, 2, 18, 6.2 taṃ taṃ dṛṣṭvā svato mārgāt pracyutaṃ sthāpayet pathi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 16.0 tasyoṃkārāt pracyutasya viṣayebhyo vṛttivikāramātreṇa gatasya pratyānayanaṃ pratyāhāraḥ //
Suśrutasaṃhitā
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Cik., 33, 37.2 haret prabhūtān alpāṃstu śamayet pracyutān api //
Garuḍapurāṇa
GarPur, 1, 110, 18.1 yadi vibhavavihīnaḥ pracyuto vāśu daivānna tu khalajanasevāṃ kāṅkṣayennaiva nīcām /
GarPur, 1, 124, 7.2 śaraḥ pramādenaikastu pracyutaḥ karapallavāt //
Rasaratnasamuccaya
RRS, 1, 64.2 pracyutaścaramo dhāturgṛhītaḥ śūlapāṇinā //
Tantrasāra
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
Tantrāloka
TĀ, 8, 169.1 vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ /
TĀ, 11, 45.1 tadeva ca padaṃ mantraḥ prakṣobhātpracyutaṃ yadā /
Bhāvaprakāśa
BhPr, 6, 8, 87.1 śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale /
Haribhaktivilāsa
HBhVil, 3, 64.2 pramādāt kurvatāṃ karma pracyavetādhvareṣu yat /
HBhVil, 4, 250.3 rahitaḥ sarvadharmebhyaḥ pracyuto narakaṃ vrajet //
HBhVil, 4, 368.2 putramitrakalatrādisampadbhyaḥ pracyutā hi te //
HBhVil, 5, 170.4 tad udgalitamādhvīkaṃ ca pracyutamadhu /
HBhVil, 5, 371.2 āhūtasamplavaṃ yāvat na sa pracyavate divaḥ //