Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 164, 18.2 kavīyamānaḥ ka iha pra vocad devam manaḥ kuto adhi prajātam //
ṚV, 2, 23, 15.2 yad dīdayacchavasa ṛtaprajāta tad asmāsu draviṇaṃ dhehi citram //
ṚV, 3, 2, 11.1 sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ /
ṚV, 10, 61, 13.2 vi śuṣṇasya saṃgrathitam anarvā vidat puruprajātasya guhā yat //
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 73, 10.2 manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda //