Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Parp., 26.2 mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Parp., 30.1 ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale /
RājNigh, Parp., 30.2 śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ //
RājNigh, Mūl., 12.2 vedabhedāḥ kramān mūlakandapattraphalātmakāḥ //
RājNigh, Mūl., 19.2 granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam //
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 91.2 kandālur vanakandaś ca kandādyo daṇḍakandakaḥ //
RājNigh, Mūl., 92.1 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
RājNigh, Mūl., 222.1 kāralīkandam arśoghnaṃ malarodhaviśodhanam /
RājNigh, Kar., 8.2 padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā //
RājNigh, Kar., 190.1 padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam /
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
RājNigh, Kṣīrādivarga, 29.2 piṣṭānnasaṃdhānakamāṣamudgakośātakīkandaphalādikaiś ca //
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 1.2 śālūkaṃ padmakande syāt sadāpuṣpo ravidrume //
RājNigh, Ekārthādivarga, Ekārthavarga, 45.1 indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam /