Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 6.2, 20.1 karkoṭī kṣārakandābhyāṃ citreṇa gṛhakanyayā /
MuA zu RHT, 3, 3.2, 6.2 aśvatthaṃ sūraṇaṃ jālīṃ dahet kandān anekaśaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //