Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gorakṣaśataka
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 8.1 sarvabhakṣyāpūpakandamūlaphalamāṃsāni dantair nāvadyet //
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
BaudhDhS, 3, 3, 3.1 tatra pacamānakāḥ pañcavidhāḥ sarvāraṇyakā vaituṣikāḥ kandamūlabhakṣāḥ phalabhakṣāḥ śākabhakṣāś ceti //
BaudhDhS, 3, 3, 8.1 kandamūlaphalaśākabhakṣāṇām apy evam eva //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 18.1 kāmaṃ kandamūlaphalam //
Arthaśāstra
ArthaŚ, 2, 15, 21.1 śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ //
ArthaŚ, 2, 17, 11.1 kandamūlaphalādir auṣadhavargaḥ //
ArthaŚ, 14, 1, 4.1 citrabhekakauṇḍinyakakṛkaṇapañcakuṣṭhaśatapadīcūrṇam uccidiṅgakaṃ valīśatakandedhmakṛkalāsacūrṇaṃ gṛhagolikāndhāhikakrakaṇṭhakapūtikīṭagomārikācūrṇaṃ bhallātakāvalgujarasaṃyuktaṃ sadyaḥprāṇaharam eteṣāṃ vā dhūmaḥ //
ArthaŚ, 14, 2, 2.1 kaśerukotpalakandekṣumūlabisadūrvākṣīraghṛtamaṇḍasiddho māsikaḥ //
Carakasaṃhitā
Ca, Sū., 1, 74.1 patrāṇi śuṅgāḥ kandāśca prarohāścaudbhido gaṇaḥ /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 27, 121.1 vidārīkando balyaśca mūtralaḥ svāduśītalaḥ /
Ca, Sū., 27, 121.2 amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ //
Ca, Sū., 27, 123.2 tadvat piṇḍālukaṃ vidyāt kandatvācca mukhapriyam /
Ca, Sū., 27, 124.2 caturthaḥ śākavargo 'yaṃ pattrakandaphalāśrayaḥ //
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Vim., 8, 151.2 śirovirecanaṃ saptavidhaṃ phalapatramūlakandapuṣpaniryāsatvagāśrayabhedāt /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Mahābhārata
MBh, 1, 67, 23.16 nidhāya kāmaṃ tasyarṣeḥ kandāni ca phalāni ca /
MBh, 13, 14, 82.2 vane nivasatāṃ nityaṃ kandamūlaphalāśinām //
Rāmāyaṇa
Rām, Ay, 58, 29.1 kandamūlaphalaṃ hṛtvā ko māṃ priyam ivātithim /
Rām, Su, 1, 102.2 tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu /
Agnipurāṇa
AgniPur, 21, 3.2 adharmādīn kandanālapadmakeśarakarṇikāḥ //
Amarakośa
AKośa, 1, 297.1 śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā /
AKośa, 1, 302.1 karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro 'striyām /
AKośa, 2, 205.2 arśoghnaḥ śūraṇaḥ kando gaṇḍīrastu samaṣṭhilā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 78.1 kandamūlaphalādyaṃ ca tadvad vidyāt tadāsutam /
AHS, Sū., 6, 114.2 pattre puṣpe phale nāle kande ca gurutā kramāt //
AHS, Nidānasthāna, 10, 34.1 vidārīkandavad vṛttā kaṭhinā ca vidārikā /
AHS, Cikitsitasthāna, 7, 29.1 pāṭalyutpalakandair vā svabhāvād eva vā himam /
AHS, Cikitsitasthāna, 8, 156.1 mṛlliptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭapākavat /
AHS, Cikitsitasthāna, 14, 22.2 tulāṃ laśunakandānāṃ pṛthak pañcapalāṃśakam //
AHS, Utt., 5, 15.1 siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ /
AHS, Utt., 30, 21.1 tailaṃ lāṅgalikīkandakalkapādaṃ caturguṇe /
AHS, Utt., 31, 16.2 vidārīkandakaṭhinā vidārī kakṣavaṅkṣaṇe //
AHS, Utt., 35, 4.1 sthiram ityulbaṇaṃ vīrye yat kandeṣu pratiṣṭhitam /
AHS, Utt., 39, 49.1 yan nālakandadalakesaravad vipakvaṃ nīlotpalasya tad api prathitaṃ dvitīyam /
AHS, Utt., 39, 58.1 vārāhīkandam ārdrārdraṃ kṣīreṇa kṣīrapaḥ pibet /
AHS, Utt., 39, 59.1 tatkandaślakṣṇacūrṇaṃ vā svarasena subhāvitam /
AHS, Utt., 39, 115.1 tasya kandān vasantānte himavacchakadeśajān /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 189.1 asmābhiḥ kāritaṃ kandau khāditavyam anekadhā /
Daśakumāracarita
DKCar, 2, 6, 96.1 tatra ca svādu pānīyamedhāṃsi kandamūlaphalāni saṃjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma //
DKCar, 2, 6, 110.1 teṣu jīvatsu na vavarṣa varṣāṇi dvādaśa daśaśatākṣaḥ kṣīṇasāraṃ sasyam oṣadhyo vandhyāḥ na phalavanto vanaspatayaḥ klībā medhāḥ kṣīṇasrotasaḥ sravantyaḥ paṅkaśeṣāṇi palvalāni nirnisyandānyutsamaṇḍalāni viralībhūtaṃ kandamūlaphalam avahīnāḥ kathāḥ galitāḥ kalyāṇotsavakriyāḥ bahulībhūtāni taskarakulāni anyonyamabhakṣayanprajāḥ paryaluṭhann itastato balākāpāṇḍurāṇi naraśiraḥkapālāni paryahiṇḍanta śuṣkāḥ kākamaṇḍalyaḥ śūnyībhūtāni nagaragrāmakharvaṭapuṭabhedanādīni //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
Divyāvadāna
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Kāmasūtra
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 7, 1, 4.1 uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati /
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
KāSū, 7, 2, 35.0 padmotpalakandasarjakasugandhacūrṇāni madhunā piṣṭāni lepo mṛgyā viśālīkaraṇam //
Kūrmapurāṇa
KūPur, 1, 13, 49.1 bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ /
KūPur, 1, 19, 48.2 kandamūlaphalāhāro munyannairayajat surān //
KūPur, 1, 19, 58.2 śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ //
KūPur, 1, 22, 38.1 saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ /
KūPur, 2, 11, 55.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
Liṅgapurāṇa
LiPur, 1, 69, 91.2 kandamūlaphalaistasya balikāryaṃ cakāra saḥ //
LiPur, 1, 86, 63.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
LiPur, 2, 21, 5.2 vairāgyajñānanālaṃ ca dharmakandaṃ manoramam //
LiPur, 2, 33, 5.1 gomedakena vai kandaṃ sūryakāntena suvrata /
Matsyapurāṇa
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
MPur, 144, 82.1 tataḥ prajāstu sambhūya kandamūlamatho'khanan /
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 81.1 kāṇḍāni yāni gṛhyante kandāścaiva prarohiṇaḥ /
Suśrutasaṃhitā
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 45, 192.1 nirdiśed rasataścānyān kandamūlaphalāsavān /
Su, Sū., 46, 296.3 puṣpaṃ patraṃ phalaṃ nālaṃ kandāśca guravaḥ kramāt //
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 300.2 vidārīkando balyastu pittavātaharaśca saḥ //
Su, Sū., 46, 305.1 surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt /
Su, Sū., 46, 306.1 sthūlasūraṇamāṇakaprabhṛtayaḥ kandā īṣatkaṣāyāḥ kaṭukā rūkṣā viṣṭambhino guravaḥ kaphavātalāḥ pittaharāśca //
Su, Sū., 46, 308.1 kumudotpalapadmānāṃ kandā mārutakopanāḥ /
Su, Sū., 46, 312.2 kandaṃ vivarjayet sarvaṃ yo vā samyaṅna rohati //
Su, Sū., 46, 349.1 snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiśca saṃyutāḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 6, 19.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
Su, Nid., 13, 25.2 vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu //
Su, Śār., 7, 23.3 pratānāḥ padminīkandādbisādīnāṃ yathā jalam //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 17, 40.2 piṇḍītakasya tu varāhavibhāvitasya mūleṣu kandaśakaleṣu ca sauvaheṣu //
Su, Cik., 17, 41.1 tailaṃ kṛtaṃ gatimapohati śīghrametat kandeṣu cāmaravarāyudhasāhvayeṣu /
Su, Cik., 18, 10.2 saśarkarair vā tṛṇaśūnyakandair dihyādabhīkṣṇaṃ muculundajair vā //
Su, Cik., 19, 62.1 kevukākandaniryāsaṃ lavaṇaṃ tvatha pākimam /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 23.2 kadalyākārakandastu muñjavāṃllaśunacchadaḥ //
Su, Cik., 29, 26.2 kṣīrakandalatāvantaḥ pattrair nānāvidhaiḥ smṛtāḥ //
Su, Cik., 30, 13.2 kṛṣṇasarpasvarūpeṇa vārāhī kandasambhavā //
Su, Cik., 30, 14.2 chattrātichattrake vidyād rakṣoghne kandasambhave //
Su, Cik., 30, 16.1 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī /
Su, Cik., 30, 16.2 kareṇuḥ subahukṣīrā kandena gajarūpiṇī //
Su, Cik., 30, 17.2 ajāstanābhakandā tu sakṣīrā kṣuparūpiṇī //
Su, Cik., 30, 23.2 golomī cājalomī ca romaśe kandasambhave //
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Su, Ka., 2, 5.0 tatra klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi viṣapattrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi kumudvatīveṇukākarambhamahākarambhakarkoṭakareṇukakhadyotakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi vetrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi phenāśmaharitālaṃ ca dve dhātuviṣe kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśṛṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayodaśa kandaviṣāṇi ityevaṃ pañcapañcāśat sthāvaraviṣāṇi bhavanti //
Su, Ka., 2, 11.2 kandajāni tu tīkṣṇāni teṣāṃ vakṣyāmi vistaram //
Su, Ka., 2, 18.2 kandajānyugravīryāṇi pratyuktāni trayodaśa //
Su, Utt., 47, 51.1 pāṭalotpalakandeṣu mudgaparṇyāṃ ca sādhitam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 6, 1, 25.1 kandaparṇaphalāhārās tāpasā iva mānavāḥ /
Śatakatraya
ŚTr, 3, 26.1 kiṃ kandāḥ kandarebhyaḥ pralayam upagatā nirjharā vā giribhyaḥ pradhvastā vā tarubhyaḥ sarasagalabhṛto valkalinyaś ca śākhāḥ /
Amaraughaśāsana
AmarŚās, 1, 1.0 ūrdhvaśaktinipātaḥ kandacatuṣṭayena jñāyate //
AmarŚās, 1, 52.1 mūlakandollāsitakuṇḍalinīsaṃcāralakṣaṇo mokṣaḥ //
AmarŚās, 1, 72.1 yatra mūlakande pavanodayaḥ manasa udayaḥ tapanodayaḥ jīvodayaḥ śabdodayaḥ mātṛkākṣarodayaś ceti //
AmarŚās, 1, 74.1 mūlakandodyato vāyuḥ somasūryapathodbhavaḥ //
AmarŚās, 1, 76.1 mūlakande tu yā śaktiḥ kuṇḍalākārarūpiṇī //
AmarŚās, 1, 78.1 kandadaṇḍena coddaṇḍair bhrāmitā yā bhujaṅginī //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 37.0 haridrāśṛṅgaverakandau //
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 12.0 haridrāmūlakalaśunanāgarakandapattrāṇi //
Bhāgavatapurāṇa
BhāgPur, 4, 23, 5.1 kandamūlaphalāhāraḥ śuṣkaparṇāśanaḥ kvacit /
BhāgPur, 11, 18, 2.1 kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet /
Bhāratamañjarī
BhāMañj, 5, 625.1 kṣatrakandāgninā putra mā kṛthā bhṛgusūnunā /
BhāMañj, 7, 48.2 dadhmau dhanaṃjayaḥ śaṅkhaṃ kandaṃ nijayaśastaroḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 185.2 madhunā ca śiroroge kandastasyāḥ praśasyate //
Garuḍapurāṇa
GarPur, 1, 28, 7.2 tamase kandapadmāya yajet kaṃ kākatattvakam //
GarPur, 1, 30, 6.17 oṃ kandāya namaḥ /
GarPur, 1, 31, 15.26 oṃ kaṃ kandāya namaḥ /
GarPur, 1, 34, 21.2 kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet //
GarPur, 1, 67, 7.2 nābheradhastādyaḥ kandastvaṅkurāstatra nirgatāḥ //
GarPur, 1, 159, 32.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
Kathāsaritsāgara
KSS, 6, 2, 6.2 śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 218.2 tasyāḥ kandaḥ kiṭiḥ kroḍanāmā śambarakandakaḥ //
MPālNigh, Abhayādivarga, 219.1 vārāhī madhurā kande kaṭus tiktātiśukralā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 18.0 kandaṃ ityarthaḥ //
NiSaṃ zu Su, Cik., 29, 12.32, 41.0 vallī latā pratānaṃ dūrvāśaivalakamūlānāmiva vistāraḥ kṣupako viṭapaḥ ādigrahaṇāt kandādīnāmapi grahaṇam //
Rasahṛdayatantra
RHT, 12, 9.2 svarasena kākamācyā rambhākandena mṛdnīyāt //
RHT, 15, 4.1 nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /
Rasamañjarī
RMañj, 2, 13.1 karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje /
RMañj, 3, 23.1 vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /
RMañj, 3, 24.1 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RMañj, 3, 35.1 vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /
RMañj, 3, 51.2 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //
RMañj, 4, 1.1 aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam /
RMañj, 4, 4.1 kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam /
RMañj, 4, 5.1 citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet /
RMañj, 6, 97.1 tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /
RMañj, 6, 224.2 śilājatvarkamūlaṃ tu kadalīkandacitrakam //
RMañj, 6, 275.1 vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ /
RMañj, 6, 292.2 padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //
RMañj, 6, 310.2 rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam //
RMañj, 6, 323.1 dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /
RMañj, 7, 22.1 viṣakandagataṃ kṛtvā viṣeṇaiva nirodhayet /
RMañj, 9, 65.1 lalanā śarkarā pāṭhā kandaśca madhunānvitaḥ /
RMañj, 9, 68.1 tuṣāmbuparighṛṣṭena kandena parilepayet /
Rasaprakāśasudhākara
RPSudh, 12, 12.1 śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ /
Rasaratnasamuccaya
RRS, 2, 78.2 siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
RRS, 2, 83.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RRS, 4, 43.1 nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
RRS, 10, 90.2 sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //
RRS, 11, 58.1 cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā /
RRS, 11, 89.2 viśālānāginīkandavyāghrapādīkuruṇṭakaiḥ //
RRS, 11, 111.1 vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /
RRS, 11, 119.1 kaṭutumbyudbhave kande garbhe nārīpayaḥplute /
RRS, 14, 69.2 marditaṃ lāṅgalīkandapralipte sampuṭe pacet //
RRS, 15, 8.3 takreṇa dāḍimāmbhobhiḥ pakvakandena vātha tat //
RRS, 15, 72.1 vyoṣagañjākinīkandair bhūyo 'pyārdradraveṇa ca /
RRS, 17, 16.1 vandhyākarkoṭakīkandaṃ bhakṣya kṣaudraṃ sitāyutam /
Rasaratnākara
RRĀ, R.kh., 2, 17.1 kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā /
RRĀ, R.kh., 2, 19.1 cakramardo'mṛtākandaṃ kākamācī ravipriyā /
RRĀ, R.kh., 2, 35.2 kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //
RRĀ, R.kh., 4, 31.1 kaṭutumbyudbhave kande vandhyāyāḥ kṣīrakandake /
RRĀ, R.kh., 4, 33.1 yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /
RRĀ, R.kh., 4, 34.1 tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham /
RRĀ, R.kh., 5, 10.1 vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /
RRĀ, R.kh., 5, 24.1 gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, R.kh., 5, 28.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //
RRĀ, R.kh., 5, 29.1 vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /
RRĀ, R.kh., 6, 30.2 vyāghrīkandapunarnavayā dinam etair vimardayet //
RRĀ, Ras.kh., 2, 112.2 taṃ kandaṃ vajramūṣāyāṃ ruddhvā laghupuṭe pacet //
RRĀ, Ras.kh., 3, 23.2 caṇḍālīkandamādāya strīstanyena su peṣayet //
RRĀ, Ras.kh., 5, 30.2 cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam //
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 17.2 kadalīkandajair drāvaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 43.2 kṛtvā piṣṭīṃ nirudhyātha rambhākandodare punaḥ //
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, Ras.kh., 6, 52.2 padmabījaṃ kaseruṃ ca kandaṃ nālaṃ ca karṇikām //
RRĀ, Ras.kh., 6, 69.2 mūlaṃ musalījaṃ kandaṃ kokilākṣasya bījakam //
RRĀ, Ras.kh., 6, 70.1 vidārīpadminīkandaṃ vānarībījakaṃ samam /
RRĀ, Ras.kh., 6, 75.1 gokṣuraṃ musalīkandaṃ mṛtaṃ sūtaṃ samaṃ samam /
RRĀ, Ras.kh., 6, 84.2 rambhākandaśatāvarī hy ajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacoramadanaṃ jātīphalaṃ saindhavam //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, Ras.kh., 8, 84.4 yatheṣṭaṃ bhojanaṃ kṛtvā kandamūlaphalādikam //
RRĀ, V.kh., 2, 19.1 gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /
RRĀ, V.kh., 2, 20.2 vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /
RRĀ, V.kh., 2, 22.1 kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim /
RRĀ, V.kh., 2, 23.1 vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /
RRĀ, V.kh., 2, 23.1 vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /
RRĀ, V.kh., 3, 65.1 saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet /
RRĀ, V.kh., 4, 32.1 tiktakośātakībījaṃ cāṇḍālīkanda eva ca /
RRĀ, V.kh., 4, 33.1 nikṣipetsūraṇe kande kṣīrakandodare tathā /
RRĀ, V.kh., 4, 34.1 mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet /
RRĀ, V.kh., 4, 34.1 mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet /
RRĀ, V.kh., 4, 35.1 ūrdhvādhaḥ parivartena yathā kando na dahyate /
RRĀ, V.kh., 7, 14.1 kākaviṭkadalīkandatālagandhamanaḥśilā /
RRĀ, V.kh., 7, 34.1 mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /
RRĀ, V.kh., 7, 113.1 kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam /
RRĀ, V.kh., 10, 52.1 kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
RRĀ, V.kh., 12, 39.2 tridhā ca mūlakadrāvai rambhākandadravaistridhā //
RRĀ, V.kh., 12, 76.2 mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā //
RRĀ, V.kh., 13, 2.2 śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //
RRĀ, V.kh., 13, 25.1 kadalīkaṃdatoyena mākṣikaṃ śatadhātape /
RRĀ, V.kh., 13, 28.1 kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
RRĀ, V.kh., 13, 85.1 varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /
RRĀ, V.kh., 13, 94.1 kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /
RRĀ, V.kh., 16, 42.2 vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ //
RRĀ, V.kh., 16, 43.1 ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /
RRĀ, V.kh., 16, 44.2 vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //
RRĀ, V.kh., 16, 47.1 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
RRĀ, V.kh., 16, 48.2 tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //
RRĀ, V.kh., 16, 55.2 vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 59.1 vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /
RRĀ, V.kh., 16, 64.1 kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /
RRĀ, V.kh., 16, 65.2 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //
RRĀ, V.kh., 17, 12.1 tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /
RRĀ, V.kh., 17, 13.2 tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //
RRĀ, V.kh., 17, 14.1 tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /
RRĀ, V.kh., 17, 14.2 kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā //
RRĀ, V.kh., 18, 2.2 padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā //
RRĀ, V.kh., 18, 137.1 kadalīkaṃdasauvīraṭaṃkaṇaṃ ca samaṃ samam /
RRĀ, V.kh., 18, 155.1 taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /
RRĀ, V.kh., 18, 155.2 liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //
RRĀ, V.kh., 18, 155.2 liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //
RRĀ, V.kh., 20, 15.2 ekavīrākandakalkairvajramūṣāṃ pralepayet /
RRĀ, V.kh., 20, 50.1 karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 50.2 vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //
RRĀ, V.kh., 20, 51.1 kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 53.2 kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //
RRĀ, V.kh., 20, 54.2 kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //
RRĀ, V.kh., 20, 58.2 vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam //
RRĀ, V.kh., 20, 82.1 nāginīkandasūtendraraktacitrakamūlakam /
RRĀ, V.kh., 20, 110.1 madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /
Rasendracintāmaṇi
RCint, 4, 27.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RCint, 4, 39.1 nijarasaśataparibhāvitakañcukikandotthaparivāpāt /
RCint, 7, 4.1 citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /
RCint, 7, 7.0 jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 14.1 meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /
RCint, 7, 14.2 dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //
RCint, 7, 17.2 kando laghur gostanavad raktaśṛṅgīti tadviṣam //
RCint, 7, 57.1 vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ /
RCint, 8, 91.1 māṣakandakarīrāṇi caṇakaṃ ca kaliṅgakam /
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
RCint, 8, 205.2 trailokyavijayābījaṃ vidārīkandam eva ca //
RCint, 8, 236.2 rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //
Rasendracūḍāmaṇi
RCūM, 8, 38.1 trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
RCūM, 8, 39.1 tasya madhyamakando hi prayogo nāma rākṣasaḥ /
RCūM, 9, 25.2 sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //
RCūM, 10, 132.2 siddhaṃ ca kadalīkandatoye ca ghaṭikādvayam //
RCūM, 12, 38.1 nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /
Rasendrasārasaṃgraha
RSS, 1, 59.2 karkaṭīkandamūṣāyāṃ sampuṭasthaṃ puṭedraje /
RSS, 1, 94.2 sarpākṣī śarapuṅkhā kanyā cāṇḍālinīkandam //
RSS, 1, 99.1 gokaṇṭakākhuparṇyau karkaṭīkandavargalatā ca /
RSS, 1, 127.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācitam /
RSS, 1, 128.1 vyāghrīkaṃdagataṃ vajraṃ dolāyantre vipācayet /
RSS, 1, 151.1 agastyapuṣpatoyena piṣṭaṃ śūraṇakandagam /
RSS, 1, 157.1 mocakandarasaiḥ pācyaṃ trirātraṃ kokilākṣakaiḥ /
RSS, 1, 203.1 muhuḥ śūraṇakandasthaṃ svedayedvaravahninā /
RSS, 1, 321.1 kuṭhārakrāmakau kandaḥ tantrī bhekasya parṇikā /
RSS, 1, 324.1 māṣamudgākhyaparṇinyau vidārīkandaketakī /
RSS, 1, 333.1 vidārīkandapiṇḍāhvabhṛṅgarājaśatāvarī /
Rasādhyāya
RAdhy, 1, 80.1 vyoṣārdraśigrukandaśca mayūramūlakāsurī /
RAdhy, 1, 289.1 sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /
RAdhy, 1, 328.2 hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 2.0 kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayo rasena //
RAdhyṬ zu RAdhy, 38.1, 3.0 athavā vajrākhyaḥ kandaḥ parvatabhūmau bhavati //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
Rasārṇava
RArṇ, 5, 10.2 uccaṭā māninīkandā kumārī raktacitrakaḥ //
RArṇ, 6, 80.1 meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 6, 130.2 vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam //
RArṇ, 6, 136.1 vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /
RArṇ, 7, 6.3 muhuḥ śūraṇakandasthaṃ svedayedvaravarṇini //
RArṇ, 7, 9.1 kadalīkandatulasīnāraṅgāmlapariplutam /
RArṇ, 7, 10.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RArṇ, 7, 12.1 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
RArṇ, 7, 89.2 kadalīkandasāreṇa vandhyākośātakīrasaiḥ //
RArṇ, 7, 116.1 snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /
RArṇ, 7, 131.1 punarlepaṃ prakurvīta lāṅgalīkandasambhavam /
RArṇ, 7, 140.1 dhīrā sūraṇakandaśca kañcukī ca punarnavā /
RArṇ, 8, 25.1 varṣābhūkadalīkandakākamācīpunarnavāḥ /
RArṇ, 8, 27.2 kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /
RArṇ, 11, 31.1 kadalīkandaniryāsairmūlakandarasena ca /
RArṇ, 11, 31.1 kadalīkandaniryāsairmūlakandarasena ca /
RArṇ, 11, 122.2 kandodare sūraṇasya taṃ vinikṣipya sūtakam /
RArṇ, 11, 122.3 puṭettu jāritastāvat yāvat kando na dahyate //
RArṇ, 12, 98.1 ekavīrākandarase mūkamūṣāgataṃ rasam /
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 103.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
RArṇ, 12, 103.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
RArṇ, 12, 106.1 haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet /
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
RArṇ, 12, 141.1 nāginīkandasūtendraṃ raktacitrakasaṃyutam /
RArṇ, 12, 153.1 tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /
RArṇ, 12, 166.2 caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //
RArṇ, 14, 149.1 kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /
RArṇ, 15, 17.2 saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //
RArṇ, 15, 94.1 kaṭukośātakībījaṃ caṇḍālīkandameva ca /
RArṇ, 16, 3.1 punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /
RArṇ, 16, 10.1 kukkuṭīkandamārjārī uccaṭāpīśvarī tathā /
Rājanighaṇṭu
RājNigh, Parp., 26.2 mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Parp., 30.1 ṛddhir vṛddhiś ca kandau dvau bhavataḥ kośayāmale /
RājNigh, Parp., 30.2 śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ //
RājNigh, Mūl., 12.2 vedabhedāḥ kramān mūlakandapattraphalātmakāḥ //
RājNigh, Mūl., 19.2 granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam //
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 91.2 kandālur vanakandaś ca kandādyo daṇḍakandakaḥ //
RājNigh, Mūl., 92.1 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
RājNigh, Mūl., 222.1 kāralīkandam arśoghnaṃ malarodhaviśodhanam /
RājNigh, Kar., 8.2 padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā //
RājNigh, Kar., 190.1 padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam /
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
RājNigh, Kṣīrādivarga, 29.2 piṣṭānnasaṃdhānakamāṣamudgakośātakīkandaphalādikaiś ca //
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
RājNigh, Ekārthādivarga, Ekārthavarga, 1.2 śālūkaṃ padmakande syāt sadāpuṣpo ravidrume //
RājNigh, Ekārthādivarga, Ekārthavarga, 45.1 indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 8.2, 3.0 dhīmatā svāduśītasnigdhādīn jīvantyādiṣu sādhāraṇaguṇān ālocya kṣīrekṣudrākṣākṣoḍavidārikandādiṣu tadguṇeṣu jīvanīyāditvam avadhārayituṃ yuktamiti //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Tantrasāra
TantraS, 5, 22.0 etāś ca bhūmayaḥ trikoṇakandahṛttālūrdhvakuṇḍalinīcakrapraveśe bhavanti //
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 5, 111.1 ānandacakraṃ vahnyaśri kanda udbhava ucyate /
TĀ, 5, 145.1 kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ /
TĀ, 6, 49.2 prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ //
TĀ, 6, 50.1 kandādhārātprabhṛtyeva vyavasthā tena kathyate /
TĀ, 6, 53.2 ātmaśaktiḥ kvacitkandasaṃkocaspandane yathā //
TĀ, 6, 188.2 hṛtkandānandasaṃkocavikāsadvādaśāntagāḥ //
TĀ, 19, 16.1 praviśya mūlaṃ kandādeśchindannaikyavibhāvanāt /
TĀ, 19, 18.2 kandādicakragaṃ kuryādviśeṣeṇa hṛdambuje //
Ānandakanda
ĀK, 1, 2, 153.5 hrauṃ kandāya namaḥ /
ĀK, 1, 4, 142.2 munitrayaṃ meghanādaṃ rambhākandaṃ ca mūlakam //
ĀK, 1, 4, 197.2 varṣābhūkadalīkandakākamācīpunarnavam //
ĀK, 1, 4, 213.1 mardayeṭṭaṅkaṇaṃ rambhākandatoyena lepayet /
ĀK, 1, 4, 423.2 athābhrakadrutiṃ vakṣye kañcukīkandameva ca //
ĀK, 1, 4, 432.1 padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam /
ĀK, 1, 5, 30.2 kandodare sūraṇasya taṃ vinikṣipya sūtakam //
ĀK, 1, 5, 31.1 puṭayedvārtikastāvat yāvat kando na dahyate /
ĀK, 1, 5, 35.1 vajrakandalatāṃ brāhmīmeṣaśṛṅgyamṛtāyasam /
ĀK, 1, 7, 17.1 ḍolāyantre pācayecca vyāghrīkandagataṃ dinam /
ĀK, 1, 7, 53.1 halinīkañcukīkandasnuhyarkāgnikarañjakam /
ĀK, 1, 7, 183.2 athābhrakadrutiṃ vakṣye kañcukīkanda eva ca //
ĀK, 1, 9, 87.2 musalīkandasāreṇa bhāvanīyaṃ trisaptadhā //
ĀK, 1, 9, 96.1 aśvagandhākandacūrṇaṃ karṣaṃ godugdhakaṃ palam /
ĀK, 1, 12, 5.1 mṛttikākandatoyāni patrapuṣpaphalāni ca /
ĀK, 1, 12, 98.3 kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye //
ĀK, 1, 12, 105.2 kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet //
ĀK, 1, 14, 12.2 teṣāṃ śreṣṭhaṃ kandaviṣamaṣṭādaśaviṣaṃ priye //
ĀK, 1, 15, 265.1 athāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam /
ĀK, 1, 15, 507.1 cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam /
ĀK, 1, 15, 513.1 kandaiśca kukkuṭāsyābhair īṣat kaṭukapicchilaiḥ /
ĀK, 1, 15, 514.2 ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet //
ĀK, 1, 15, 518.2 kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam //
ĀK, 1, 15, 521.1 kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam /
ĀK, 1, 15, 527.1 kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ /
ĀK, 1, 15, 533.2 tau raṃbhākṛtikandau tu candramāstu jalecaraḥ //
ĀK, 1, 15, 542.1 kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt /
ĀK, 1, 15, 605.1 vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ /
ĀK, 1, 16, 14.2 sahadevī nimbapatraṃ lāṅgalīkandameva ca //
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
ĀK, 1, 16, 50.2 kāminīlokakandadarpaḥ subhagaḥ śuklavṛddhimān //
ĀK, 1, 16, 76.1 kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
ĀK, 1, 17, 50.2 palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā //
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 85.2 kadalīkandayaṣṭyāhvaśvadaṃṣṭrāśca kaśerukāḥ //
ĀK, 1, 17, 86.2 eteṣāṃ kadalīkandapramukhānāṃ kaṣāyakam //
ĀK, 1, 20, 61.1 nābher adhastānmeḍhrasyopariṣṭāt kanda ucyate /
ĀK, 1, 20, 74.1 mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā /
ĀK, 1, 23, 70.2 kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute //
ĀK, 1, 23, 150.1 bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ /
ĀK, 1, 23, 151.1 vandhyākande'thavā kṣīrakande vā sūraṇodbhave /
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 152.2 tatkandaṃ ca mṛdā liptvā puṭedbhūdharayantrake //
ĀK, 1, 23, 153.2 yathā kandaṃ tu na dahettathā pākakramaḥ smṛtaḥ //
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande vā kuḍuhuñcije //
ĀK, 1, 23, 167.1 kande vā nikṣipetpakve śubhe gandhakapiṣṭikām /
ĀK, 1, 23, 168.1 tatkandamajjayā vaktraṃ nirudhya ca mṛdā bahiḥ /
ĀK, 1, 23, 201.1 ekavīrākandakalkairvajramūṣāṃ pralepayet /
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 331.2 lāṅgalīkandamādāya karkoṭīkandam eva ca //
ĀK, 1, 23, 331.2 lāṅgalīkandamādāya karkoṭīkandam eva ca //
ĀK, 1, 23, 334.1 haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet /
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 1, 23, 363.2 nāginīkandasūtendraraktacitrasaṃyutam //
ĀK, 1, 23, 374.1 tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam /
ĀK, 1, 23, 527.2 amṛte kandake vātha uktakandauṣadhīṣu ca //
ĀK, 1, 24, 16.1 saptadhā bhāvayettasya vyāghrīkandāṃbhasā rajaḥ /
ĀK, 1, 24, 84.1 kaṭukośātakībījaṃ cāṇḍālīkandameva ca /
ĀK, 2, 1, 107.2 ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam //
ĀK, 2, 1, 115.1 kadalīkandatoyena mākṣikaṃ śatadhātape /
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 358.1 sūryāvartaṃ vajrakandaṃ kadalī devadālikā /
ĀK, 2, 8, 57.2 gṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet //
ĀK, 2, 8, 62.2 vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt //
ĀK, 2, 8, 63.2 kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim //
ĀK, 2, 8, 64.2 vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet //
ĀK, 2, 8, 64.2 vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet //
ĀK, 2, 8, 65.2 vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet //
ĀK, 2, 8, 84.2 haṃsapādī vajrakandaṃ bṛhatīphalasūraṇam //
ĀK, 2, 8, 181.2 saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet //
ĀK, 2, 8, 213.2 kadalīkandatoyena vimalaṃ prathamaṃ pacet //
ĀK, 2, 9, 23.2 tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte //
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
ĀK, 2, 9, 39.1 kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ /
ĀK, 2, 9, 42.1 musalīkandavatkandā taddalākāravaddalā /
ĀK, 2, 9, 42.1 musalīkandavatkandā taddalākāravaddalā /
ĀK, 2, 9, 47.1 parvate'śmasamudbhūtā gokandākṛtikandayuk /
ĀK, 2, 9, 47.1 parvate'śmasamudbhūtā gokandākṛtikandayuk /
ĀK, 2, 9, 48.1 jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 52.2 sā ca raktā kṣīrakandā tayā sūto nibadhyate //
ĀK, 2, 9, 57.1 trikoṇakandasaṃyuktā citrakacchadanacchadā /
ĀK, 2, 9, 68.1 rutasīpatravatpatraphalā sā kṣīrakandayuk /
ĀK, 2, 9, 73.1 koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā /
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
ĀK, 2, 9, 91.2 uktā kūrmalatā kūrmarūpakandā payo'nvitā //
ĀK, 2, 9, 94.2 nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā //
ĀK, 2, 9, 95.2 maṇḍūkākāravatkandā maṇḍūkīdalavaddalā //
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Āryāsaptaśatī
Āsapt, 2, 677.2 vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 1.0 kelūṭe hārītavacanaṃ kelūṭaṃ svādu viṭapaṃ tatkandaḥ svāduśītalaḥ iti //
ĀVDīp zu Ca, Sū., 27, 124.2, 7.0 taruṭaḥ kahlārakandaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 10.0 aṅkāloḍyaṃ hrasvotpalakandaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 11.0 muñjātaka auttarāpathikakandaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 15.0 pattrakandaphalāśraya iti prādhānyena tena puṣpādyāśrayatvam api śākavargasya jñeyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 6.0 vṛddhaṃ tridoṣamiti tadevapravṛddham enāmeva mūlakāvasthām abhipretya coktaṃ mūlakaṃ kandānāmapathyatve prakṛṣṭatamam iti mārutāpahaṃ snigdhasiddhamiti sāmānyena bālaṃ vṛddhaṃ ca //
Śāktavijñāna
ŚāktaVij, 1, 4.2 tanmadhye kandanāmā ca cakrasthānamiti smṛtam //
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
ŚāktaVij, 1, 9.1 kandacakrasya madhyasthā tv anāhatamayī kalā /
ŚāktaVij, 1, 14.1 kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham /
ŚāktaVij, 1, 24.2 granthisphoṭaḥ sparśadivyapraharṣo binduspandā nābhikandāt sphuranti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 79.2 vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //
ŚdhSaṃh, 2, 12, 41.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
ŚdhSaṃh, 2, 12, 145.2 haridrāvāriṇā caiva mocakandarasena ca //
ŚdhSaṃh, 2, 12, 264.1 padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.3 kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 6.2 citramutpalakandābhaṃ saktukaṃ saktuvad bhavet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 3.0 karkoṭī vandhyākarkoṭakīvallī tasyāḥ kandam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 6, 2, 123.2 rasonakandavatkandau niḥsārau sūkṣmapattrakau //
BhPr, 6, 2, 123.2 rasonakandavatkandau niḥsārau sūkṣmapattrakau //
BhPr, 6, 2, 127.1 mahāmedābhidhaḥ kando moraṅgādau prajāyate /
BhPr, 6, 2, 128.1 śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ /
BhPr, 6, 2, 129.1 śuklakando nakhacchedyo medodhātumiva sravet /
BhPr, 6, 2, 133.2 pīvarīsadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān //
BhPr, 6, 2, 138.1 ṛddhirvṛddhiśca kandau dvau bhavataḥ kośale 'cale /
BhPr, 6, 2, 138.2 śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ //
BhPr, 6, 2, 144.6 ṛddhivṛddhisthāne vārāhīkandaṃ guṇaistattulyaṃ kṣipet //
BhPr, 6, 2, 202.0 araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ //
BhPr, 7, 3, 159.1 tryūṣaṇaṃ triphalāvandhyākandaiḥ kṣudrādvayānvitaiḥ /
BhPr, 7, 3, 181.1 nāgavallīrasairghṛṣṭaḥ karkoṭīkandagarbhitaḥ /
BhPr, 7, 3, 241.2 vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //
BhPr, 7, 3, 242.1 gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /
Dhanurveda
DhanV, 1, 174.1 hastārke lāṅgalīkandaṃ gṛhītvā tasya lepataḥ /
Gorakṣaśataka
GorŚ, 1, 23.1 tantunā maṇivat proto yatra kandaḥ suṣumṇayā /
GorŚ, 1, 46.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti /
GorŚ, 1, 55.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 29.1 māṇakaḥ māṇakandaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.2 astreṣu māṇakando gulme rohītakaḥ kvāthaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 107.1 kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām /
HYP, Tṛtīya upadeshaḥ, 114.2 gulphadeśasamīpe ca kandaṃ tatra prapīḍayet //
Janmamaraṇavicāra
JanMVic, 1, 1.0 sāndrodrekakṣubhitam abhitaḥ svāntam antar niyamya prāyo dhatte navanavarasollekham ānandakandam //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //
MuA zu RHT, 2, 6.2, 20.1 karkoṭī kṣārakandābhyāṃ citreṇa gṛhakanyayā /
MuA zu RHT, 3, 3.2, 6.2 aśvatthaṃ sūraṇaṃ jālīṃ dahet kandān anekaśaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 12, 6.2, 6.0 punaṣṭaṅkaṇālaviṣaiḥ ṭaṅkaṇaṃ saubhāgyaṃ ālaṃ haritālaṃ viṣaṃ kandajaṃ etaiḥ piṣṭairdvandvamelāpaḥ syāditi punaḥ saṃbandhaḥ //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
MuA zu RHT, 12, 10.1, 4.0 rambhākandena ca kadalīkandenāpītyarthaḥ //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 17, 5.2, 2.0 kāntaṃ cumbakaṃ viṣaṃ kandajaṃ viṣaṃ kandaviṣāṇi kālakūṭādīni trayodaśa daradaṃ hiṅgulaṃ taiḥ ca punaḥ raktatailendragopādyaiḥ rakto raktakavargaḥ tailaṃ kaṅguṇyādeḥ indragopo jīvaviśeṣaḥ ityādyāḥ krāmaṇocitās tacca //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
Rasakāmadhenu
RKDh, 1, 5, 8.2 kadalīkandaniryāsairmūlakandarasena ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 12.2, 12.0 tatra gartāyāṃ vanasūraṇādikandodare biḍaṃ tanmadhye sagrāsaṃ pāradaṃ dattvā tatkandaśakalenaivācchādya mṛtkarpaṭādināveṣṭya saṃśoṣya dhārayet //
RRSṬīkā zu RRS, 9, 12.2, 14.0 antarāntarā kandaparivartanaṃ kāryaṃ yathā kando na dahyeta //
RRSṬīkā zu RRS, 9, 12.2, 14.0 antarāntarā kandaparivartanaṃ kāryaṃ yathā kando na dahyeta //
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
RRSṬīkā zu RRS, 11, 75.2, 2.0 tāmbūlīdalarasamarditaḥ paścād vandhyākarkoṭakīkandamadhye prakṣipya saṃpuṭito bahir mṛdvastrābhyāṃ saṃpuṭito bhūmau gajapuṭena puṭito bhasmībhavati //
Rasasaṃketakalikā
RSK, 1, 33.2 vārāhīkandasaṃyuktaṃ rasakena samanvitam //
RSK, 2, 23.1 tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /
Rasārṇavakalpa
RAK, 1, 153.1 ekavīrākandarase andhamūṣāgataṃ rasam /
RAK, 1, 154.1 raktakañcukikandāttu strīstanyena tu peṣayet /
RAK, 1, 158.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
RAK, 1, 158.1 lāṅgalīkandamādāya karkoṭīkandameva ca /
RAK, 1, 161.1 haṃsapadīrasaṃ sūtaṃ śukakandodare kṣipet /
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 181.1 tasyāḥ kandarasaṃ divyaṃ kṛṣṇanālasamanvitam /
RAK, 1, 189.1 nāginīkandasūtendraṃ raktacitrakasaṃyutam /
RAK, 1, 417.2 kandaṃ kūrmapratīkāśaṃ tasyā lakṣaṇamīdṛśam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 33.2 pārthivaṃ kandamūlādyaṃ vānaspatyaṃ phalātmakam //
SkPur (Rkh), Revākhaṇḍa, 52, 14.2 yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 25.2 kandamūlaphalāhāro bhramitvā bhaikṣyamuttamam /
SkPur (Rkh), Revākhaṇḍa, 58, 24.2 madanariputaṭinyā yāmyakūlasthitasya prabaladuritakandocchedakuddālakalpam //
SkPur (Rkh), Revākhaṇḍa, 103, 44.2 kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān /
Yogaratnākara
YRā, Dh., 134.1 mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣajaiḥ /
YRā, Dh., 161.2 śuddhaṃ vā kadalīkandatoyena ghaṭikādvayam /
YRā, Dh., 213.1 tryūṣaṇaṃ triphalā vandhyākandakṣudrādvayānvitam /
YRā, Dh., 303.1 vyāghrīkandagataṃ vajraṃ dolāyantreṇa pācayet /