Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 114.2 pattre puṣpe phale nāle kande ca gurutā kramāt //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 219.1 vārāhī madhurā kande kaṭus tiktātiśukralā /
Rasamañjarī
RMañj, 6, 275.1 vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ /
Rasaratnākara
RRĀ, R.kh., 4, 33.1 yāmamātre bhavet piṇḍī rasaṃ kande vinikṣipet /
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, Ras.kh., 6, 44.2 evaṃ saptadinaṃ pacyātkande kande dinaṃ dinam //
RRĀ, V.kh., 2, 20.2 vyāghrīkande punaḥ kṣiptvā vajrakaṃdodare kṣipet /
RRĀ, V.kh., 4, 33.1 nikṣipetsūraṇe kande kṣīrakandodare tathā /
RRĀ, V.kh., 17, 12.1 tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /
RRĀ, V.kh., 17, 13.2 tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //
RRĀ, V.kh., 18, 155.1 taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /
RRĀ, V.kh., 20, 50.2 vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //
RRĀ, V.kh., 20, 54.2 kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Ekārthavarga, 1.2 śālūkaṃ padmakande syāt sadāpuṣpo ravidrume //
RājNigh, Ekārthādivarga, Ekārthavarga, 45.1 indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam /
Tantrasāra
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Ānandakanda
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 151.2 kande vā vajrakande vā kande vā kuḍuhuñcije //
ĀK, 1, 23, 166.2 kṣīrakande'thavā vandhyākande vā kuḍuhuñcije //
ĀK, 2, 8, 64.2 vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
Rasasaṃketakalikā
RSK, 2, 23.1 tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /