Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 27, 121.1 vidārīkando balyaśca mūtralaḥ svāduśītalaḥ /
Ca, Sū., 27, 121.2 amlikāyāḥ smṛtaḥ kando grahaṇyarśohito laghuḥ //
Amarakośa
AKośa, 1, 297.1 śālūkameṣāṃ kandaḥ syādvāriparṇī tu kumbhikā /
AKośa, 1, 302.1 karahāṭaḥ śiphākandaḥ kiñjalkaḥ kesaro 'striyām /
AKośa, 2, 205.2 arśoghnaḥ śūraṇaḥ kando gaṇḍīrastu samaṣṭhilā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 15.1 siddhārthakavyoṣavacāśvagandhā niśādvayaṃ hiṅgupalāṇḍukandaḥ /
Kāmasūtra
KāSū, 7, 1, 4.1 uccaṭākandaś ca yaṣṭīmadhukaṃ ca saśarkareṇa payasā pītvā vṛṣo bhavati /
Suśrutasaṃhitā
Su, Sū., 46, 300.2 vidārīkando balyastu pittavātaharaśca saḥ //
Su, Sū., 46, 305.1 surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt /
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Cik., 29, 23.2 kadalyākārakandastu muñjavāṃllaśunacchadaḥ //
Su, Ka., 2, 4.2 niryāso dhātavaścaiva kandaśca daśamaḥ smṛtaḥ //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 185.2 madhunā ca śiroroge kandastasyāḥ praśasyate //
Garuḍapurāṇa
GarPur, 1, 67, 7.2 nābheradhastādyaḥ kandastvaṅkurāstatra nirgatāḥ //
Kathāsaritsāgara
KSS, 6, 2, 6.2 śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 218.2 tasyāḥ kandaḥ kiṭiḥ kroḍanāmā śambarakandakaḥ //
Rasamañjarī
RMañj, 9, 65.1 lalanā śarkarā pāṭhā kandaśca madhunānvitaḥ /
Rasaprakāśasudhākara
RPSudh, 12, 12.1 śṛṅgāṭakasyāpi palaṃ vidheyaṃ vārāhikandaśca palapramāṇaḥ /
Rasaratnasamuccaya
RRS, 10, 90.2 sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //
RRS, 11, 58.1 cakramardo 'mṛtā kandaḥ sūryāvarteṣu puṅkhikā /
Rasaratnākara
RRĀ, V.kh., 4, 32.1 tiktakośātakībījaṃ cāṇḍālīkanda eva ca /
RRĀ, V.kh., 4, 35.1 ūrdhvādhaḥ parivartena yathā kando na dahyate /
RRĀ, V.kh., 13, 85.1 varṣābhūḥ kadalīkaṃdaḥ kākamācī punarnavā /
RRĀ, V.kh., 18, 155.2 liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate //
Rasendracintāmaṇi
RCint, 7, 7.0 jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //
RCint, 7, 8.1 yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt /
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 14.1 meṣaśṛṅgākṛtiḥ kando meṣaśṛṅgīti kīrtyate /
RCint, 7, 14.2 dardurākṛtikaḥ kando darduraḥ kathitastu saḥ //
RCint, 7, 17.2 kando laghur gostanavad raktaśṛṅgīti tadviṣam //
Rasendracūḍāmaṇi
RCūM, 8, 38.1 trikandastriśikhaścaiva vṛntalagnaphaladvayaḥ /
RCūM, 8, 39.1 tasya madhyamakando hi prayogo nāma rākṣasaḥ /
RCūM, 9, 25.2 sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //
Rasendrasārasaṃgraha
RSS, 1, 321.1 kuṭhārakrāmakau kandaḥ tantrī bhekasya parṇikā /
Rasādhyāya
RAdhy, 1, 80.1 vyoṣārdraśigrukandaśca mayūramūlakāsurī /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 38.1, 2.0 kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayo rasena //
RAdhyṬ zu RAdhy, 38.1, 3.0 athavā vajrākhyaḥ kandaḥ parvatabhūmau bhavati //
Rasārṇava
RArṇ, 7, 140.1 dhīrā sūraṇakandaśca kañcukī ca punarnavā /
RArṇ, 11, 122.3 puṭettu jāritastāvat yāvat kando na dahyate //
RArṇ, 12, 166.2 caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //
RArṇ, 16, 3.1 punarnavā ca mīnākṣī rambhākandaḥ striyorajaḥ /
Rājanighaṇṭu
RājNigh, Parp., 26.2 mahāmedābhidhaḥ kando latājātaḥ supāṇḍuraḥ /
RājNigh, Parp., 26.3 medāpi śuklakandaḥ syān medodhātum iva sravet //
RājNigh, Parp., 30.2 śvetaromānvitaḥ kando latājātaḥ sarandhrakaḥ //
RājNigh, Mūl., 92.1 madhuro dhāriṇīkandaḥ kaphapittāmayāpahaḥ /
RājNigh, Kar., 8.2 padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā //
RājNigh, Kar., 190.1 padmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam /
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
RājNigh, Miśrakādivarga, 37.1 tailakandaḥ sudhākandaḥ kroḍakando rudantikā /
Tantrāloka
TĀ, 5, 111.1 ānandacakraṃ vahnyaśri kanda udbhava ucyate /
Ānandakanda
ĀK, 1, 5, 31.1 puṭayedvārtikastāvat yāvat kando na dahyate /
ĀK, 1, 20, 61.1 nābher adhastānmeḍhrasyopariṣṭāt kanda ucyate /
ĀK, 2, 9, 23.2 tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte //
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
Āryāsaptaśatī
Āsapt, 2, 677.2 vidvadvinodakandaḥ sandarbho 'yaṃ mayā sṛṣṭaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 1.0 kelūṭe hārītavacanaṃ kelūṭaṃ svādu viṭapaṃ tatkandaḥ svāduśītalaḥ iti //
ĀVDīp zu Ca, Sū., 27, 124.2, 7.0 taruṭaḥ kahlārakandaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 10.0 aṅkāloḍyaṃ hrasvotpalakandaḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 11.0 muñjātaka auttarāpathikakandaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 15.0 sitā matsyaṇḍī dhātrī āmalakī vidārī vidārīkandaḥ sukhitamānasaḥ svasthaḥ natu āturaḥ tasya vihitatvāt na hāniṃ kvāpi gacchatīti sa puruṣaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 127.1 mahāmedābhidhaḥ kando moraṅgādau prajāyate /
BhPr, 6, 2, 128.1 śuklārdrakanibhaḥ kando latājātaḥ supāṇḍuraḥ /
BhPr, 6, 2, 129.1 śuklakando nakhacchedyo medodhātumiva sravet /
BhPr, 6, 2, 133.2 pīvarīsadṛśaḥ kandaḥ sakṣīraḥ priyagandhavān //
BhPr, 6, 2, 138.2 śvetalomānvitaḥ kando latājātaḥ sarandhrakaḥ //
BhPr, 6, 2, 202.0 araṇyahaladīkandaḥ kuṣṭhavātāsranāśanaḥ //
Gorakṣaśataka
GorŚ, 1, 23.1 tantunā maṇivat proto yatra kandaḥ suṣumṇayā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 29.1 māṇakaḥ māṇakandaḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 35.2 astreṣu māṇakando gulme rohītakaḥ kvāthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 14.0 antarāntarā kandaparivartanaṃ kāryaṃ yathā kando na dahyeta //