Occurrences

Liṅgapurāṇa
Matsyapurāṇa
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasārṇavakalpa

Liṅgapurāṇa
LiPur, 2, 21, 5.2 vairāgyajñānanālaṃ ca dharmakandaṃ manoramam //
Matsyapurāṇa
MPur, 118, 43.2 na tanmūlaṃ na tatkandaṃ na tatpuṣpaṃ narādhipa //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 18.0 kandaṃ ityarthaḥ //
Rasaratnākara
RRĀ, R.kh., 2, 17.1 kanyā caṇḍālinīkandaṃ sarpākṣī sarapuṅkhikā /
RRĀ, R.kh., 2, 19.1 cakramardo'mṛtākandaṃ kākamācī ravipriyā /
RRĀ, Ras.kh., 6, 69.2 mūlaṃ musalījaṃ kandaṃ kokilākṣasya bījakam //
RRĀ, Ras.kh., 6, 70.1 vidārīpadminīkandaṃ vānarībījakaṃ samam /
RRĀ, Ras.kh., 6, 75.1 gokṣuraṃ musalīkandaṃ mṛtaṃ sūtaṃ samaṃ samam /
RRĀ, V.kh., 7, 34.1 mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /
RRĀ, V.kh., 12, 76.2 mūlakaṃ kadalīkandaṃ mīnākṣī kākamācikā //
RRĀ, V.kh., 18, 2.2 padmakandaṃ kṣīrakandaṃ samaṃ nāgabalā tathā //
RRĀ, V.kh., 20, 110.1 madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /
Rasendracintāmaṇi
RCint, 8, 205.2 trailokyavijayābījaṃ vidārīkandam eva ca //
Rasendrasārasaṃgraha
RSS, 1, 94.2 sarpākṣī śarapuṅkhā kanyā cāṇḍālinīkandam //
Rasārṇava
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
Rājanighaṇṭu
RājNigh, Mūl., 19.2 granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam //
RājNigh, Mūl., 53.1 gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam /
RājNigh, Mūl., 222.1 kāralīkandam arśoghnaṃ malarodhaviśodhanam /
RājNigh, Āmr, 38.2 puṣpaṃ tad apy anuguṇaṃ krimihāri kandaṃ parṇaṃ ca śūlaśamakaṃ kadalībhavaṃ syāt //
Ānandakanda
ĀK, 1, 4, 432.1 padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam /
ĀK, 1, 15, 507.1 cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam /
ĀK, 1, 16, 14.2 sahadevī nimbapatraṃ lāṅgalīkandameva ca //
ĀK, 1, 17, 50.2 palāṇḍu laśunaṃ sarvakandaṃ siddhārthakaṃ tathā //
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 2, 1, 358.1 sūryāvartaṃ vajrakandaṃ kadalī devadālikā /
ĀK, 2, 8, 84.2 haṃsapādī vajrakandaṃ bṛhatīphalasūraṇam //
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
Śāktavijñāna
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 3.0 karkoṭī vandhyākarkoṭakīvallī tasyāḥ kandam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.0 atha vajraśodhanaṃ vyāghrīkandaṃ guharīkandam iti śodhanam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Mugdhāvabodhinī
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
Rasārṇavakalpa
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 417.2 kandaṃ kūrmapratīkāśaṃ tasyā lakṣaṇamīdṛśam //