Occurrences

Liṅgapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Ānandakanda
Haṭhayogapradīpikā

Liṅgapurāṇa
LiPur, 2, 33, 5.1 gomedakena vai kandaṃ sūryakāntena suvrata /
Rasaratnasamuccaya
RRS, 17, 16.1 vandhyākarkoṭakīkandaṃ bhakṣya kṣaudraṃ sitāyutam /
Rasaratnākara
RRĀ, V.kh., 2, 23.1 vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /
RRĀ, V.kh., 17, 14.1 tatkaṃdaṃ nikhaned goṣṭhabhūmau māsātsamuddharet /
RRĀ, V.kh., 20, 58.2 vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam //
Rasārṇava
RArṇ, 15, 94.1 kaṭukośātakībījaṃ caṇḍālīkandameva ca /
Ānandakanda
ĀK, 1, 23, 150.1 bījaṃ caṇḍālinīkandaṃ tulyaṃ kāntāstanodbhavaiḥ /
ĀK, 1, 24, 84.1 kaṭukośātakībījaṃ cāṇḍālīkandameva ca /
ĀK, 2, 8, 64.2 vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 114.2 gulphadeśasamīpe ca kandaṃ tatra prapīḍayet //