Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 10.0 sa prācīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 14.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 18.0 sa dakṣiṇāṃ diśaṃ prājānāt //
KauṣB, 7, 7, 23.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 27.0 sa pratīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 30.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 34.0 sodīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 40.0 eṣā hi vāco dik prajñātā //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 8, 4.0 sordhvāṃ diśaṃ prājānāt //
KauṣB, 7, 8, 9.0 eṣā hi tasyai dik prajñātā //
KauṣB, 7, 8, 10.0 evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //