Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Tantrāloka
Kauśikasūtrakeśavapaddhati
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 4, 4, 4.0 pra pra vas triṣṭubham iṣam arcata prārcata yo vyatīṁr aphāṇayad iti prajñātā anuṣṭubhaḥ śaṃsati tad yatheha ceha cāpathena caritvā panthānam paryaveyāt tādṛk tad yat prajñātā anuṣṭubhaḥ śaṃsati //
AB, 6, 21, 13.0 yad enāḥ śaṃsanti prajñātābhiḥ sūktapratipadbhiḥ sūktāni samārohāmeti //
AB, 6, 22, 9.0 okaḥsārī haiṣām indro yajñam bhavatī3ṃ yatharṣabho vāśitāṃ yathā vā gauḥ prajñātaṃ goṣṭham evaṃ haiṣām indro yajñam aiva gacchati //
Aitareyopaniṣad
AU, 1, 2, 1.3 tā enam abruvann āyatanaṃ naḥ prajānīhi /
Atharvaprāyaścittāni
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 5, 1, 5.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti paścād gārhapatyalakṣaṇasyāraṇī nidhāya mathitvā //
Atharvaveda (Paippalāda)
AVP, 1, 45, 3.2 so asmabhyaṃ mṛḍayan prehi saṃśito yaṃ vayaṃ dviṣmas tam abhi prajānan //
AVP, 4, 33, 3.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVP, 5, 6, 7.2 agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 5, 22, 7.1 yaḥ parvatān vidadhe 'ti vidvān yo bhūtāni kalpayati prajānan /
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
Atharvaveda (Śaunaka)
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 2, 34, 5.1 prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam /
AVŚ, 3, 12, 4.1 imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan /
AVŚ, 3, 20, 8.2 utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha //
AVŚ, 4, 23, 2.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 112, 2.2 sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān //
AVŚ, 7, 9, 1.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
AVŚ, 7, 9, 2.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
AVŚ, 8, 9, 12.2 sūryapatnī saṃcarataḥ prajānatī ketumatī ajare bhūriretasā //
AVŚ, 8, 9, 22.2 samānajanmā kratur asti vaḥ śivaḥ sa vaḥ sarvāḥ saṃcarati prajānan //
AVŚ, 9, 5, 1.1 ā nayaitam ā rabhasva sukṛtāṃ lokam api gachatu prajānan /
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 5, 16.1 ajo 'sy aja svargo 'si tvayā lokam aṅgirasaḥ prājānan /
AVŚ, 12, 2, 8.2 ihāyam itaro jātavedā devo devebhyo havyaṃ vahatu prajānan //
AVŚ, 12, 2, 41.1 tā adharād udīcīr āvavṛtran prajānatīḥ pathibhir devayānaiḥ /
AVŚ, 13, 3, 17.1 yenādityān haritaḥ saṃvahanti yena yajñena bahavo yanti prajānantaḥ /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
BaudhGS, 2, 7, 12.1 prajñātāni cāvadānāni //
BaudhGS, 2, 11, 13.1 prajñātāni cāvadānāni //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 1, 12.0 yaḥ prathamaḥ śakalaḥ parāpatati taṃ prajñātaṃ nidadhāti //
BaudhŚS, 4, 3, 22.1 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 23.1 vāyur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 24.1 sūryo yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 25.1 yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 5, 4.0 prajñāte barhiṣī nidhāyādhimanthanaṃ śakalaṃ nidadhāti agner janitram asīti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 16, 27, 17.0 suvargaṃ lokaṃ na prajānīyāt //
BaudhŚS, 16, 27, 20.0 sā prajānatī suvargaṃ lokam eti //
BaudhŚS, 18, 1, 13.0 prajñātaṃ devasuvāṃ haviṣāṃ karaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 21.0 uparīva prajñātaṃ nidadhāti //
BhārŚS, 1, 5, 15.1 athainam anadhaḥ sādayitvā prajñātānīdhmapravraścanāni nidadhāti //
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 22, 12.1 prajñātān phalīkaraṇān nidhāyotkare taṇḍulaprakṣālanaṃ ninayati /
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 5, 6.3 vāyur ādityo yajño yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 12, 2.0 śamitre svadhitiṃ prayacchann āha eṣā te 'śriḥ prajñātāsad iti //
BhārŚS, 7, 12, 6.0 paryagnau kriyamāṇe 'pāvyāni juhoti prajānantaḥ prati gṛhṇanti pūrva iti pañca //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 2.12 vācā vai samrāḍ bandhuḥ prajñāyate /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
Gobhilagṛhyasūtra
GobhGS, 4, 4, 26.0 ṛṇe prajñāyamāne golakānāṃ madhyamaparṇena juhuyād yat kusīdam iti //
Gopathabrāhmaṇa
GB, 2, 1, 13, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 13, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.6 vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 1, 9.1 muhyanti diśo na vai tā rātrim prajñāyante /
JUB, 3, 28, 4.2 sa etam eva lokam punaḥ prajānann abhyārohann eti //
Jaiminīyabrāhmaṇa
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
Kauśikasūtra
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
KauśS, 5, 8, 15.0 atha prāṇān āsthāpayati prajānanta iti //
KauśS, 5, 9, 5.0 tad avadya prajñātāni śrapayet //
KauśS, 11, 1, 37.0 prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 13, 41, 6.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā devo devebhyo havyaṃ vahatu prajānann iti janitvā //
KauśS, 14, 1, 25.3 viśvakarmā pura etu prajānan dhiṣṇyaṃ panthām anu te diśāmeti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 10.0 sa prācīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 14.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 18.0 sa dakṣiṇāṃ diśaṃ prājānāt //
KauṣB, 7, 7, 23.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 27.0 sa pratīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 30.0 eṣā hi tasya dik prajñātā //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 34.0 sodīcīṃ diśaṃ prājānāt //
KauṣB, 7, 7, 40.0 eṣā hi vāco dik prajñātā //
KauṣB, 7, 8, 2.0 mahyam ekām annāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 8, 4.0 sordhvāṃ diśaṃ prājānāt //
KauṣB, 7, 8, 9.0 eṣā hi tasyai dik prajñātā //
KauṣB, 7, 8, 10.0 evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan //
KauṣB, 7, 8, 11.0 tatho evaitad yajamāna evam eva prāyaṇīyenaiva svargaṃ lokaṃ prajānāti //
Kaṭhopaniṣad
KaṭhUp, 1, 14.1 pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
KaṭhUp, 1, 28.1 ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan /
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 13.0 svarum avaguhyāsiṃ prayacchann āhaiṣā te prajñātāśrir astv iti //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 6.3 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānann iti //
KāṭhGS, 73, 3.0 devatā aprajñāyamānā āgneyyā yajed vaiśvadevyā vā //
Kāṭhakasaṃhitā
KS, 8, 1, 1.0 diśo vai nākalpanta na prājñāyanta //
KS, 20, 7, 17.0 yathā kṣetravit prajānann añjasānyān nayaty evam evainam eṣa svargaṃ lokam abhinayati //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 6.2 ṛdhag ayāḍ ṛdhag utāśamiṣṭa vidvān prajānann upayāhi yajñam //
MS, 1, 4, 9, 19.0 iti prajñāta ājyagrahaḥ pathāgāt //
MS, 1, 6, 1, 9.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan //
MS, 1, 8, 8, 10.2 sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan /
MS, 1, 11, 4, 6.2 sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme //
MS, 1, 11, 4, 7.4 aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyacchatu //
MS, 2, 1, 10, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta //
MS, 2, 1, 10, 2.0 bahiṣpathaṃ vā eṣa eti yasya prajñāteṣṭir atipadyate //
MS, 2, 7, 15, 15.26 tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ prajānaṃs tanveha niṣīda //
MS, 2, 13, 10, 4.2 sūryapatnī vicarataḥ prajānatī ketumatī ajare bhūriretasau //
MS, 2, 13, 10, 9.2 samānajanmā kratur asty ekaḥ sarvaḥ sarvā vicaratu prajānan //
MS, 2, 13, 10, 11.1 ruśadvidhānā samanā purastāt prajānatī yāmam uṣā ayāsīt /
MS, 2, 13, 10, 13.2 ṛtūṃs tanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ //
MS, 3, 16, 2, 2.1 tanūnapāt saṃ patho devayānān prajānan vājy apyetu devān /
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
Mānavagṛhyasūtra
MānGS, 2, 1, 8.2 ihaivāyamitaro jātavedā devebhyo havyā vahatu prajānan /
Pañcaviṃśabrāhmaṇa
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.3 ṛtūṃstanvate kavayaḥ prajānatīr madhye chandasaḥ pariyanti bhāsvatīḥ svāhā /
Taittirīyabrāhmaṇa
TB, 2, 1, 2, 9.2 atho yathā divā prajānann eti /
Taittirīyasaṃhitā
TS, 2, 2, 4, 8.3 sa gāyatriyā triṣṭubhā jagatyā devebhyo havyaṃ vahatu prajānann iti /
TS, 3, 1, 4, 3.1 prajānantaḥ prati gṛhṇanti pūrve prāṇam aṅgebhyaḥ pary ācarantam /
TS, 5, 1, 11, 2.1 ghṛtenāñjant sam patho devayānān prajānan vājy apy etu devān /
TS, 5, 1, 11, 11.2 vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat //
TS, 6, 1, 5, 1.0 devā vai devayajanam adhyavasāya diśo na prājānan //
TS, 6, 1, 5, 3.0 tvayā prajānāma tvayeti //
TS, 6, 1, 5, 5.0 tvayā prajānāmeti //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 1, 5, 16.0 prācīm eva tayā diśam prajānāti //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 5, 5, 5.0 tato vai sa ṛtūn prājānāt //
TS, 6, 5, 8, 9.0 te suvargaṃ lokaṃ na prājānan //
TS, 6, 5, 8, 12.0 tato vai te suvargaṃ lokam prājānan //
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 10, 1.0 surakṣite barhiṣī nidhāya plakṣaśākhāṃ ca prajānantaḥ pratigṛhṇantīty upākṛtya pañca juhoti //
VaikhŚS, 10, 12, 1.0 śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati //
Vaitānasūtra
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
Vasiṣṭhadharmasūtra
VasDhS, 3, 13.1 aprajñāyamānaṃ vittaṃ yo 'dhigacched rājā taddhared adhigantre ṣaṣṭham aṃśaṃ pradāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 20.2 ṛdhag ayā ṛdhag utāśamiṣṭhāḥ prajānan yajñam upayāhi vidvānt svāhā //
VSM, 9, 24.2 aditsantaṃ dāpayati prajānan sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
VSM, 13, 34.2 sa gāyatryā triṣṭubhānuṣṭubhā ca devebhyo havyaṃ vahatu prajānan //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 5, 4, 47.1 upāvaroha jātavedo devebhyo havyaṃ vahatu prajānan /
VārŚS, 1, 6, 2, 7.2 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
Āpastambadharmasūtra
ĀpDhS, 2, 15, 20.0 yāvatā yā diśo na prajānīyuḥ //
Āpastambagṛhyasūtra
ĀpGS, 8, 1.1 upākaraṇe samāpane ca ṛṣir yaḥ prajñāyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 28, 12.1 vāsa upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
ĀpŚS, 7, 3, 2.0 aṣṭāśrir anupūrvo 'grato 'ṇīyān prajñātāgniṣṭhāśrir asthūlo 'naṇuḥ //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 12, 10.0 prajānantaḥ pratigṛhṇanti pūrva iti pañca hutvāgniṃ manthati //
ĀpŚS, 7, 15, 4.0 prajānantaḥ pratigṛhṇanti pūrva iti paryagnau kriyamāṇe 'pāvyāni juhoty ekaṃ dve trīṇi catvāri vā //
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 29, 1.2 tān gāyatrī nayatu prajānatī svarge loke amṛtaṃ duhānā /
ĀpŚS, 16, 29, 1.4 te yantu prajānanto yajñaṃ vidānāḥ sukṛtasya loke /
ĀpŚS, 20, 12, 10.6 uditāya svāhā suvargāya svāhā lokāya svāhety udite hutvā prajñātān annapariśeṣān nidadhāti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 13.1 sā yā prajñātāśriḥ /
ŚBM, 4, 5, 1, 3.2 tad devā aprajñāyamāne vācaiva pratyapadyanta /
ŚBM, 4, 5, 1, 3.3 vācā hi mugdham prajñāyate /
ŚBM, 4, 5, 1, 3.4 athātra prajñāte yathāpūrvaṃ karoti //
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
ŚBM, 4, 5, 9, 3.8 athaitat prajñātam eva pañcamam ahar bhavati /
ŚBM, 4, 5, 9, 7.8 athaitat prajñātam evāṣṭamam ahar bhavati /
ŚBM, 4, 6, 7, 5.3 sā yatreyaṃ vāg āsīt sarvam eva tatrākriyata sarvam prājñāyata /
ŚBM, 4, 6, 7, 5.4 atha yatra mana āsīn naiva tatra kiṃ canākriyata na prājñāyata /
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād vā aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 2, 2, 6.2 prasavaḥ śiśriye divam imā ca viśvā bhuvanāni samrāṭ aditsantaṃ dāpayati prajānant sa no rayiṃ sarvavīraṃ niyacchatu svāhā //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 7, 3.0 nāham etan nāma prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 6.0 nāham etaṃ gandhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 9.0 nāham etad rūpaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 12.0 nāham etaṃ śabdaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 15.0 nāham etam annarasaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 18.0 nāvām etat karma prājñāsiṣveti //
ŚāṅkhĀ, 5, 7, 21.0 nāham etaṃ na sukhaṃ na duḥkhaṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 24.0 nāham etam ānandaṃ na ratiṃ prajātiṃ prājñāsiṣam iti //
ŚāṅkhĀ, 5, 7, 27.0 nāvām etām ityāṃ prājñāsiṣveti //
ŚāṅkhĀ, 5, 7, 28.0 na hi prajñāpetā dhīḥ kāṃcana sidhyenna prajñātavyaṃ prajñāpayet //
Ṛgveda
ṚV, 1, 124, 3.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 2, 3, 10.2 tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam //
ṚV, 3, 26, 8.1 tribhiḥ pavitrair apupoddhy arkaṃ hṛdā matiṃ jyotir anu prajānan /
ṚV, 3, 29, 16.2 dhruvam ayā dhruvam utāśamiṣṭhāḥ prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 31, 5.2 viśvām avindan pathyām ṛtasya prajānann it tā namasā viveśa //
ṚV, 3, 35, 4.2 sthiraṃ rathaṃ sukham indrādhitiṣṭhan prajānan vidvāṁ upa yāhi somam //
ṚV, 3, 35, 8.2 tasyāgatyā sumanā ṛṣva pāhi prajānan vidvāṁ pathyā anu svāḥ //
ṚV, 3, 54, 2.1 mahi mahe dive arcā pṛthivyai kāmo ma icchañcarati prajānan /
ṚV, 4, 1, 10.1 sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 5, 80, 4.2 ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti //
ṚV, 7, 44, 4.1 dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan /
ṚV, 10, 16, 9.2 ihaivāyam itaro jātavedā devebhyo havyaṃ vahatu prajānan //
ṚV, 10, 17, 5.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 88, 6.2 māyām ū tu yajñiyānām etām apo yat tūrṇiś carati prajānan //
ṚV, 10, 91, 4.1 prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 9, 3.1 imaṃ goṣṭhaṃ paśavaḥ saṃsravantu bṛhaspatir ānayatu prajānan /
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
Arthaśāstra
ArthaŚ, 4, 4, 21.1 prajñātaḥ kūṭarūpakāraka iti pravāsyeta //
Aṣṭasāhasrikā
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 4, 5.2 sarvasattvānāṃ hi bhagavaṃstathāgato 'rhan samyaksaṃbuddhaścittacaritāni samyak prajānāti saṃpaśyati /
ASāh, 4, 5.4 tathā hi kauśika bodhisattvo mahāsattvo dīrgharātraṃ prajñāpāramitāyāṃ carati tena sarvasattvānāṃ cittacaritāni prajñāpāramitāyāṃ samyak prajānāti saṃpaśyati //
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 12, 4.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 4.5 evaṃ khalu subhūte prajñāpāramitāmāgamya tathāgato 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyāṇyasaṃkhyeyāni cittacaritāni ca yathābhūtaṃ prajānāti /
ASāh, 12, 5.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti sa saṃkṣepaṃ kṣayataḥ kṣayaṃ ca akṣayato yathābhūtaṃ prajānāti /
ASāh, 12, 5.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ saṃkṣiptāni cittāni saṃkṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 6.1 punaraparaṃ subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti dharmatātaḥ subhūte tāni cittāni vikṣiptāni /
ASāh, 12, 6.3 alakṣaṇāni hi tāni cittāni akṣīṇānyavikṣīṇānyavikṣiptāni tāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 6.4 evaṃ hi subhūte tathāgatā imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ vikṣiptāni cittāni vikṣiptāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 7.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittānyaprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 8.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 8.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti asaṃkleśasaṃkliṣṭāni subhūte tāni cittāni asaṃketāni /
ASāh, 12, 8.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ saṃkliṣṭāni cittāni saṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 9.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 9.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti prakṛtiprabhāsvarāṇi subhūte tāni cittāni /
ASāh, 12, 9.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāmasaṃkliṣṭāni cittānyasaṃkliṣṭāni cittānīti yathābhūtaṃ prajānāti //
ASāh, 12, 10.1 punaraparaṃ subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti /
ASāh, 12, 10.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti anālayalīnāni subhūte tāni cittāni /
ASāh, 12, 10.3 evaṃ hi subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāṃ sattvānāṃ līnāni cittāni līnāni cittānīti yathābhūtaṃ prajānāti //
Buddhacarita
BCar, 4, 99.1 asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate /
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Lalitavistara
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 5, 77.16 na ca bhūyaḥ sūryācandramasorna brahmaśakralokapālānāṃ tasmin kṣaṇe prabhā prajñāyate sma /
LalVis, 7, 32.2 sarvasattvānāṃ ca cittacaritaṃ ca prajānāti sma /
LalVis, 12, 28.2 prāyeṇa ca mātṛgrāmo 'saṃvidyamānaguṇo 'pi guṇānāmātmani prajānīte /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 60.16 tatra ko yuṣmākaṃ yojanapiṇḍaṃ prajānāti kiyanti tāni paramāṇurajāṃsi bhavanti arjuno 'vocad ahameva tāvatkumāra saṃmohamāpannaḥ kimaṅga punarye cānye 'lpabuddhayaḥ /
Mahābhārata
MBh, 1, 49, 22.3 diśaśca na prajānāmi brahmadaṇḍanipīḍitaḥ //
MBh, 1, 58, 15.2 na ca striyaṃ prajānāti kaścid aprāptayauvanaḥ //
MBh, 1, 87, 17.2 na madvidho dharmabuddhiḥ prajānan kuryād evaṃ kṛpaṇaṃ māṃ yathāttha /
MBh, 1, 101, 25.5 na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ //
MBh, 1, 137, 20.2 diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ //
MBh, 1, 222, 11.2 ahaṃ hi taṃ prajānāmi hṛtaṃ śyenena mūṣakam /
MBh, 1, 223, 2.2 sa kṛcchrakāle vyathito na prajānāti kiṃcana //
MBh, 1, 223, 4.3 jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati //
MBh, 2, 20, 5.2 anāgasaṃ prajānānāḥ pramādād iva jalpatha //
MBh, 3, 30, 5.1 vācyāvācye hi kupito na prajānāti karhicit /
MBh, 3, 66, 3.2 damayantyā gataḥ sārdhaṃ na prajñāyata karhicit //
MBh, 3, 93, 21.2 na sma prajñāyate kiṃcid brahmaśabdena bhārata //
MBh, 3, 133, 11.3 bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ //
MBh, 3, 143, 8.1 na sma prajñāyate kiṃcid āvṛte vyomni reṇunā /
MBh, 3, 153, 5.2 tamovṛtam abhūt sarvaṃ na prajñāyata kiṃcana //
MBh, 3, 168, 6.2 garjitena ca daityānāṃ na prājñāyata kiṃcana //
MBh, 3, 179, 5.1 na sma prajñāyate kiṃcid ambhasā samavastṛte /
MBh, 4, 4, 5.1 sarvair api ca vaktavyaṃ na prajñāyanta pāṇḍavāḥ /
MBh, 4, 31, 5.1 udatiṣṭhad rajo bhaumaṃ na prajñāyata kiṃcana /
MBh, 4, 54, 5.2 sa rājanna prajānāti diśaṃ kāṃcana mohitaḥ //
MBh, 4, 66, 2.2 yadā dyūte jitāḥ pārthā na prājñāyanta te kvacit //
MBh, 5, 10, 43.2 na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ /
MBh, 5, 25, 7.2 kastat kuryājjātu karma prajānan parājayo yatra samo jayaśca //
MBh, 5, 26, 3.1 kuto yuddhaṃ jātu naraḥ prajānan ko daivaśapto 'bhivṛṇīta yuddham /
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 60, 28.2 astreṣu yat prajānanti sarvaṃ tanmayi vidyate //
MBh, 5, 82, 6.2 viparītā diśaḥ sarvā na prājñāyata kiṃcana //
MBh, 5, 82, 8.2 na diśo nādiśo rājan prajñāyante sma reṇunā //
MBh, 5, 102, 19.1 śeṣeṇaivāsya kāryeṇa prajñāsyāmyaham āyuṣaḥ /
MBh, 5, 119, 7.3 na ca prajñāyase gaccha patasveti tam abravīt //
MBh, 6, 1, 20.1 udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃcana /
MBh, 6, 19, 40.2 prādurāsīd rajastīvraṃ na prājñāyata kiṃcana //
MBh, 6, BhaGī 11, 31.2 vijñātumicchāmi bhavantamādyaṃ na hi prajānāmi tava pravṛttim //
MBh, 6, BhaGī 18, 31.2 ayathāvatprajānāti buddhiḥ sā pārtha rājasī //
MBh, 6, 43, 78.2 tata unmattavad rājanna prājñāyata kiṃcana //
MBh, 6, 45, 62.2 prāpte cāstaṃ dinakare na prājñāyata kiṃcana //
MBh, 6, 48, 58.1 cihnamātreṇa bhīṣmaṃ tu prajajñustatra kauravāḥ /
MBh, 6, 50, 9.2 prajānanna ca yodhān svān parasparajighāṃsayā //
MBh, 6, 51, 22.2 prajajñe bharataśreṣṭha śarasaṃghaiḥ kirīṭinaḥ //
MBh, 6, 53, 4.2 pāṇḍavaiḥ kauravaiścaiva na prajñāyata kiṃcana //
MBh, 6, 101, 15.3 heṣatāṃ caiva śabdena na prājñāyata kiṃcana //
MBh, 6, 102, 41.2 śaravarṣeṇa mahatā na prājñāyata kiṃcana //
MBh, 6, 114, 72.2 samaṃ ca viṣamaṃ caiva na prājñāyata kiṃcana //
MBh, 7, 19, 57.2 ityāsīt tumulaṃ yuddhaṃ na prajñāyata kiṃcana //
MBh, 7, 31, 33.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 40, 9.2 abhimanyoḥ śarai rājanna prājñāyata kiṃcana //
MBh, 7, 67, 4.2 ityāsīt tumulaṃ yuddhaṃ na prājñāyata kiṃcana //
MBh, 7, 71, 10.2 abhavat saṃvṛtaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 73, 53.1 sarvam āvignam abhavanna prājñāyata kiṃcana /
MBh, 7, 122, 64.2 tataḥ paryākulaṃ sarvaṃ na prājñāyata kiṃcana //
MBh, 7, 129, 19.1 tamasā cāvṛte loke na prājñāyata kiṃcana /
MBh, 7, 129, 22.1 naiva sve na pare rājan prājñāyanta tamovṛte /
MBh, 7, 147, 20.1 tamasā saṃvṛte loke na prājñāyata kiṃcana /
MBh, 7, 161, 16.1 na dyaur na bhūmir na diśaḥ prājñāyanta tathā gate /
MBh, 7, 162, 22.2 pāñcālānāṃ ca saṃsaktaṃ na prājñāyata kiṃcana //
MBh, 7, 171, 7.2 tathā praviṣṭaṃ tat tejo na prājñāyata kiṃcana //
MBh, 8, 18, 51.2 kartavyaṃ na prajānāti mohitaḥ paramāhave //
MBh, 8, 39, 4.1 drauṇāyaniśaracchannaṃ na prājñāyata kiṃcana /
MBh, 8, 45, 36.2 saṃchannā pāṇḍavī senā na prājñāyata kiṃcana //
MBh, 8, 56, 40.2 rathaiś ca kuñjaraiś caiva na prājñāyata kiṃcana //
MBh, 8, 56, 41.1 nāpi sve na pare yodhāḥ prājñāyanta parasparam /
MBh, 9, 8, 16.2 kavacānāṃ prabhābhiśca na prājñāyata kiṃcana //
MBh, 9, 23, 57.2 na prājñāyanta samare diśo vā pradiśo 'pi vā //
MBh, 9, 28, 12.2 na prājñāyanta samare diśaśca pradiśastathā //
MBh, 9, 34, 77.1 ataścainaṃ prajānanti prabhāsam iti bhūmipa /
MBh, 9, 56, 45.2 gadānipātaṃ prajñāya bhīmasenam avañcayat //
MBh, 10, 18, 12.1 abhibhūtās tato devā viṣayān na prajajñire /
MBh, 10, 18, 15.2 naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃcana //
MBh, 11, 9, 14.2 śokenābhyāhatajñānāḥ kartavyaṃ na prajajñire //
MBh, 12, 15, 32.1 andhaṃ tama ivedaṃ syānna prajñāyeta kiṃcana /
MBh, 12, 15, 38.2 mamatvaṃ na prajānīyur yadi daṇḍo na pālayet //
MBh, 12, 136, 8.1 prajñātalakṣaṇe rājann amitre mitratāṃ gate /
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 198, 2.2 tadā prajñāyate brahma dhyānayogasamādhinā //
MBh, 12, 198, 4.2 tadā prajñāyate brahma nikaṣyaṃ nikaṣe yathā //
MBh, 12, 227, 31.2 ubhe bālaḥ karmaṇī na prajānan sa jāyate mriyate cāpi dehī //
MBh, 12, 238, 1.3 te cainaṃ na prajānanti sa tu jānāti tān api //
MBh, 12, 335, 14.2 tama evābhavat sarvaṃ na prājñāyata kiṃcana //
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 115, 12.2 prajñāyante yathā bhāvāstathā cittaṃ nirudhyate //
MBh, 14, 43, 30.1 vāyavyastu tathā sparśastvacā prajñāyate ca saḥ /
MBh, 14, 57, 46.2 nāgaloke mahārāja na prajñāyata kiṃcana //
Manusmṛti
ManuS, 1, 5.1 āsīd idam tamobhūtam aprajñātam alakṣaṇam /
ManuS, 4, 39.2 pradakṣiṇāni kurvīta prajñātāṃś ca vanaspatīn //
Nyāyasūtra
NyāSū, 5, 1, 36.0 dṛṣṭānte ca sādhyasādhanabhāvena prajñātasya dharmasya tasya cobhayathā bhāvānnāviśeṣaḥ //
Rāmāyaṇa
Rām, Ay, 61, 23.1 aho tama ivedaṃ syān na prajñāyeta kiṃcana /
Rām, Ay, 66, 14.2 ajānantaṃ prajānantī rājyalobhena mohitā /
Rām, Utt, 56, 8.1 yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam /
Rām, Utt, 61, 28.1 evam etaṃ prajānīdhvaṃ viṣṇostejomayaṃ śaram /
Rām, Utt, 100, 8.1 tvaṃ hi lokagatir deva na tvāṃ kecit prajānate /
Saṅghabhedavastu
SBhedaV, 1, 28.1 na strī prajñāyate na puruṣo nānyatra sattvaḥ sattva iti saṃkhyā gacchati //
SBhedaV, 1, 36.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇo bhavati ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 47.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtataram āhāram āharati sa durvarṇa ityāhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 58.1 teṣāṃ yo 'lpataram āhāram āharati sa varṇavān bhavati yaḥ prabhūtam āhāram āharati sa durvarṇo bhavatīty āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 67.1 kālyaṃ lūnaḥ sāyaṃ pakvaś ca bhavati prativirūḍhaś ca iti lūno lūnaḥ prativirohaty alūnaś ca prajñāyate //
SBhedaV, 1, 92.1 yataś ca te sattvā akṛṣṭoptaṃ taṇḍulaphalaśāliṃ saṃnidhīkāraparibhogena paribhuktās tatas tasya śāleḥ kaṇaś ca tuṣaś ca taṇḍulaṃ paryavanahyati lūno lūno na prativirohaty abalaś ca prajñāyate //
SBhedaV, 1, 98.1 teṣām asmākaṃ yo 'lpam āhāram āhṛtavān sa varṇavān bhavati yaḥ prabhūtam āhāram āhṛtavān sa durvarṇa ity āhāradvimātratāṃ pratītya varṇadvimātratā prajñāyate //
SBhedaV, 1, 106.1 sa sāyaṃ lūnaḥ kālyam pakvaś ca bhavati prativirūḍhaś ceti lūnaḥ lūnaḥ prativirohati alūnaś ca prajñāyate sma //
SBhedaV, 1, 110.1 lūno lūno na prativirohaty abalaś ca prajñāyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 288.2 prajñātaiḥ phalamūlaiś ca puṣṇāmi viphalāṃ tanum //
Divyāvadāna
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 3, 60.0 dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 13, 211.1 kathayanti bhoḥ puruṣa asmākameva nāmnā ayaṃ gṛhapatiḥ prajñāyate anāthapiṇḍado gṛhapatiriti //
Divyāv, 15, 13.0 pūrvā koṭir na prajñāyate duḥkhasya //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Harivaṃśa
HV, 12, 22.2 na sma kiṃcit prajānanti tato loko vyamuhyata //
Kāmasūtra
KāSū, 1, 4, 7.2 pakṣasya māsasya vā prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
Kūrmapurāṇa
KūPur, 1, 6, 1.3 śāntavātādikaṃ sarvaṃ na prajñāyata kiṃcana //
Laṅkāvatārasūtra
LAS, 2, 101.47 tathā ca pravartamānāḥ pravartante yathā samāpannasyāpi yoginaḥ sūkṣmagativāsanāpravṛttā na prajñāyante /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
Liṅgapurāṇa
LiPur, 1, 70, 115.2 śāntatāraikanīre 'smin na prājñāyata kiṃcana //
Matsyapurāṇa
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 149, 11.1 na prājñāyata te'nyonyaṃ tasmiṃstamasi saṃkule /
MPur, 172, 18.1 jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 3.1 dhāraṇaśāstrakṛto vā prajñāteṣu vastuṣu smartavyānām upanikṣepo nibandha iti //
NyāBh zu NyāSū, 4, 1, 11, 1.1 kena prakāreṇa kiṃdharmakāt kāraṇād vyaktaṃ śarīrādyutpadyata iti vyaktād bhūtasamākhyātāt pṛthivyāditaḥ paramasūkṣmān nityād vyaktaṃ śarīrendriyaviṣayopakaraṇādhāraṃ prajñātaṃ dravyam utpadyate //
Viṣṇusmṛti
ViSmṛ, 63, 27.1 prajñātāṃśca vanaspatīn //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.7 yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya /
YSBhā zu YS, 2, 45.1, 2.1 tato 'sya prajñā yathābhūtaṃ prajānātīti //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 34.2 prajñāya baddhāñjalayo 'nuvākair viriñcimukhyā upatasthur īśam //
Tantrāloka
TĀ, 26, 23.2 ye tu pustakalabdhe 'pi mantre vīryaṃ prajānate //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 15, 1.0 tataḥ samidhādhvaryur vaśāmukhaṃ nirodhayati nirucchvāsaṃ karoti mārayati prajānantaḥ ityṛcā //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 2, 116.1 api tu khalu punaḥ śāriputra yaḥ kaścid bhikṣurvā bhikṣuṇī vā arhattvaṃ pratijānīyād anuttarāyāṃ samyaksaṃbodhau praṇidhānam aparigṛhya ucchinno 'smi buddhayānāditi vaded etāvanme samucchrayasya paścimakaṃ parinirvāṇaṃ vaded ābhimānikaṃ taṃ śāriputra prajānīyāḥ //
SDhPS, 4, 133.1 prajānāti ca tathāgato 'smākaṃ hīnādhimuktikatāṃ tataśca bhagavānasmānupekṣate na sambhinatti nācaṣṭe /
SDhPS, 4, 140.2 upāyakauśalyena tathāgato 'smākamadhimuktiṃ prajānāti //
SDhPS, 5, 22.1 ahamimaṃ ca lokaṃ paraṃ ca lokaṃ samyak prajñayā yathābhūtaṃ prajānāmi sarvajñaḥ sarvadarśī //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 129.1 bherīśaṅkhādīnāṃ śabdaṃ na prajānāsi na śṛṇoṣi //
SDhPS, 5, 150.1 na ca te saṃsārānniḥsaraṇaṃ prajānanti //
SDhPS, 6, 10.2 na ca māraparṣat prajñāsyate //
SDhPS, 7, 214.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ caturaśīteḥ kalpasahasrāṇāmatyayena smṛtimān saṃprajānaṃstasmāt samādher vyuttiṣṭhat //
SDhPS, 18, 60.1 yasmiṃśca sthāne te tathāgatā arhantaḥ samyaksaṃbuddhā viharanti tacca prajānāti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 8.1 upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /