Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Gorakṣaśataka
Kaṭhāraṇyaka
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 1.1 sarvatra svayaṃ prajvalite 'gnau samidhāv ādadhāti uddīpyasva jātavedaḥ iti dvābhyām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 4.1 pūrṇa udadhirbhavati prajvalito 'gnir bhavati //
BhārGS, 2, 31, 3.1 sarvatra svayamprajvalite 'gnau samidhāv ādadhyāt /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 4.0 prajvalite 'darśi gātviti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
Kauśikasūtra
KauśS, 5, 10, 22.0 saṃ sam id iti svayaṃ prajvalite 'gnau //
Mānavagṛhyasūtra
MānGS, 2, 1, 2.0 anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 10.3 yaḥ pūrvaḥ prajvalito vidhūmenārciṣā pradakṣiṇam abhiparyāvartate sa jayatīti vidyāt //
Āpastambagṛhyasūtra
ĀpGS, 8, 5.1 sarvatra svayaṃ prajvalite 'gnāv uttarābhyāṃ samidhāv ādadhyāt //
Buddhacarita
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
BCar, 13, 26.2 harṣeṇa kaścidvṛṣavannanarda kaścit prajajvāla tanūruhebhyaḥ //
BCar, 13, 28.2 na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ //
Carakasaṃhitā
Ca, Nid., 1, 38.2 yathā prajvalitaṃ veśma pariṣiñcanti vāriṇā /
Ca, Indr., 12, 73.2 pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca //
Ca, Cik., 3, 274.1 yathā prajvalito vahniḥ sthālyāmindhanavānapi /
Mahābhārata
MBh, 1, 14, 21.5 svatejasā prajvalantam ātmanaḥ samatejasam /
MBh, 1, 16, 22.1 teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ /
MBh, 1, 26, 28.1 indrasya vajraṃ dayitaṃ prajajvāla vyathānvitam /
MBh, 1, 37, 10.3 kopasaṃraktanayanaḥ prajvalann iva manyunā //
MBh, 1, 39, 5.2 āśīviṣaviṣopetaḥ prajajvāla samantataḥ //
MBh, 1, 46, 9.2 pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva //
MBh, 1, 76, 27.13 prādurāsīt tadā śukraḥ prajvalann iva tejasā /
MBh, 1, 214, 31.2 padmapatrānanaḥ piṅgastejasā prajvalann iva /
MBh, 1, 215, 9.1 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati /
MBh, 1, 215, 11.120 sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ /
MBh, 1, 215, 11.129 anena tu prakāreṇa bhūyo bhūyaśca prajvalan /
MBh, 1, 218, 18.3 prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat //
MBh, 1, 220, 32.2 khāṇḍave tena kālena prajajvāla didhakṣayā //
MBh, 1, 221, 1.2 tataḥ prajvalite śukre śārṅgakāste suduḥkhitāḥ /
MBh, 2, 28, 19.2 prajajvāla tataḥ kopād bhagavān havyavāhanaḥ //
MBh, 2, 52, 32.1 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva /
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 2, 61, 53.1 sabhāṃ prapadyate hyārtaḥ prajvalann iva havyavāṭ /
MBh, 3, 23, 36.2 dvidhā cakāra sahasā prajajvāla ca tejasā //
MBh, 3, 60, 34.2 tīvraroṣasamāviṣṭā prajajvāleva manyunā //
MBh, 3, 73, 13.1 atha prajvalitas tatra sahasā havyavāhanaḥ /
MBh, 3, 163, 33.2 tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata /
MBh, 3, 188, 74.1 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca /
MBh, 3, 188, 79.2 yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati //
MBh, 3, 221, 65.1 sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm /
MBh, 3, 253, 25.2 krodhaḥ prajajvāla jayadrathaṃ ca dṛṣṭvā priyāṃ tasya rathe sthitāṃ ca //
MBh, 3, 274, 28.2 prajajvāla mahājvālenāgninābhipariṣkṛtaḥ //
MBh, 3, 287, 5.1 darśanīyo 'navadyāṅgastejasā prajvalann iva /
MBh, 3, 294, 35.2 tataḥ śaktiṃ prajvalitāṃ pratigṛhya viśāṃ pate /
MBh, 4, 38, 23.2 tejasā prajvalanto hi kasyaitad dhanur uttamam //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 5, 10, 15.2 taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa //
MBh, 5, 50, 31.2 agneḥ prajvalitasyeva api mucyeta me prajā //
MBh, 5, 82, 7.1 prājvalann agnayo rājan pṛthivī samakampata /
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 5, 128, 16.2 paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ //
MBh, 5, 176, 16.1 tato rāmaḥ prādurāsīt prajvalann iva tejasā /
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 185, 21.1 prajajvāla nabho rājan dhūmāyante diśo daśa /
MBh, 5, 197, 4.3 aśobhanta maheṣvāsā grahāḥ prajvalitā iva //
MBh, 6, 3, 15.1 śyāmo grahaḥ prajvalitaḥ sadhūmaḥ sahapāvakaḥ /
MBh, 6, 3, 16.1 dhruvaḥ prajvalito ghoram apasavyaṃ pravartate /
MBh, 6, 3, 20.1 niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam /
MBh, 6, 3, 22.1 dikṣu prajvalitāsyāśca vyāharanti mṛgadvijāḥ /
MBh, 6, 3, 24.1 grahau tāmrāruṇaśikhau prajvalantāviva sthitau /
MBh, 6, 3, 25.1 saṃvatsarasthāyinau ca grahau prajvalitāvubhau /
MBh, 6, 18, 8.2 saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva //
MBh, 6, 45, 43.3 śaṅkhaḥ krodhāt prajajvāla haviṣā havyavāḍ iva //
MBh, 6, 46, 11.1 yathānalaṃ prajvalitaṃ pataṃgāḥ samabhidrutāḥ /
MBh, 6, 50, 63.2 bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ //
MBh, 6, 50, 107.2 prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ //
MBh, 6, 60, 17.1 so 'pavidhya dhanuśchinnaṃ krodhena prajvalann iva /
MBh, 6, 80, 8.1 tataḥ krodhāt prajajvāla dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 91, 56.2 rūpaṃ vibhīṣaṇaṃ kṛtvā roṣeṇa prajvalann iva //
MBh, 6, 92, 19.2 prajajvāla raṇe kruddho haviṣā havyavāḍ iva //
MBh, 6, 93, 30.2 parivavrur mahātmānaṃ prajvaladbhiḥ samantataḥ //
MBh, 6, 95, 47.1 diśaḥ prajvalitā rājan pāṃsuvarṣaṃ papāta ca /
MBh, 6, 98, 7.2 prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ //
MBh, 6, 102, 9.2 gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān //
MBh, 6, 103, 20.1 yathā prajvalitaṃ vahniṃ pataṃgaḥ samabhidravan /
MBh, 6, 105, 33.2 prajajvāla raṇe bhīṣmo vidhūma iva pāvakaḥ //
MBh, 6, 112, 122.2 prajajvāla raṇe pārtho vidhūma iva pāvakaḥ //
MBh, 7, 6, 18.2 yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām //
MBh, 7, 14, 13.2 prajajvāla tathāviddhā bhīmena mahatī gadā //
MBh, 7, 87, 62.2 dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ /
MBh, 7, 90, 20.2 kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā //
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 139, 4.1 ulkāśataiḥ prajvalitai raṇabhūmir vyarājata /
MBh, 7, 165, 57.2 vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva /
MBh, 8, 13, 14.2 tathā cakāśe niśi parvato yathā davāgninā prajvalitauṣadhidrumaḥ //
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 8, 31, 44.2 pradarāḥ prajvalanty ete dhvajaś caiva prakampate //
MBh, 8, 40, 26.1 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ /
MBh, 8, 55, 8.2 suvarṇapuṅkhair iṣubhiḥ samācitāś cakāśire prajvalitā yathācalāḥ //
MBh, 8, 58, 16.1 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā /
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 8, 67, 9.2 mumoca karṇam uddiśya tat prajajvāla vai bhṛśam //
MBh, 8, 68, 48.2 diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ //
MBh, 9, 10, 44.1 hemapaṭṭaparikṣiptām ulkāṃ prajvalitām iva /
MBh, 9, 23, 60.1 śaracāpadharaḥ pārthaḥ prajvalann iva bhārata /
MBh, 9, 61, 13.2 atha dīpto 'gninā hyāśu prajajvāla mahīpate //
MBh, 10, 14, 7.2 prajajvāla mahārciṣmad yugāntānalasaṃnibham //
MBh, 10, 14, 8.2 prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam //
MBh, 12, 17, 5.1 yatheddhaḥ prajvalatyagnir asamiddhaḥ praśāmyati /
MBh, 12, 31, 23.2 jajñe putro mahāvīryastejasā prajvalann iva //
MBh, 12, 67, 29.2 mahābhijanasampannas tejasā prajvalann iva //
MBh, 12, 103, 23.2 vajrād iva prajvalitād iyaṃ kva nu patiṣyati //
MBh, 12, 124, 50.1 tato 'paro mahārāja prajvalann iva tejasā /
MBh, 12, 125, 19.1 tasminnipatite bāṇe bhūmau prajvalite tataḥ /
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 175, 26.1 upariṣṭopariṣṭāt tu prajvaladbhiḥ svayaṃprabhaiḥ /
MBh, 12, 310, 23.2 prajvalantyaḥ sma dṛśyante yuktasyāmitatejasaḥ //
MBh, 12, 311, 10.2 tathārūpaḥ śuko jajñe prajvalann iva tejasā //
MBh, 12, 314, 12.2 sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā /
MBh, 12, 330, 43.2 sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ //
MBh, 13, 139, 22.1 nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ /
MBh, 13, 140, 7.2 prajajvāla ca tejasvī kālāgnir iva saṃkṣaye //
MBh, 14, 10, 31.1 tataḥ saṃvartaś cityagato mahātmā yathā vahniḥ prajvalito dvitīyaḥ /
MBh, 14, 29, 10.1 tatastejaḥ prajajvāla rāmasyāmitatejasaḥ /
MBh, 14, 57, 38.2 tāmrāsyanetraḥ kauravya prajvalann iva tejasā //
MBh, 14, 57, 44.2 ghṛtārciḥ prītimāṃścāpi prajajvāla didhakṣayā //
MBh, 15, 33, 26.2 viduro dharmarājasya tejasā prajvalann iva //
MBh, 16, 3, 10.1 vibhāvasuḥ prajvalito vāmaṃ viparivartate /
Rāmāyaṇa
Rām, Bā, 29, 8.2 prajajvāla tato vediḥ sopādhyāyapurohitā //
Rām, Bā, 55, 18.2 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ //
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ay, 106, 10.1 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
Rām, Ār, 45, 38.1 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi /
Rām, Ār, 51, 11.2 vane prajvalitasyeva sparśam agner vihaṃgamaḥ //
Rām, Ār, 68, 2.2 citām ādīpayāmāsa sā prajajvāla sarvataḥ //
Rām, Ki, 11, 2.1 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ /
Rām, Su, 3, 22.1 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ /
Rām, Su, 37, 43.2 nacirād drakṣyase rāmaṃ prajvalantam ivānilam //
Rām, Su, 41, 3.2 hanūmān prajvalaṃllakṣmyā pāriyātropamo 'bhavat //
Rām, Yu, 5, 9.2 kathaṃcit prajvalan kāmaḥ samāsuptaṃ jale dahet //
Rām, Yu, 19, 34.1 imāṃ mahārāja samīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām /
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 62, 19.1 harmyāgrair dahyamānaiśca jvālāprajvalitair api /
Rām, Yu, 64, 7.2 prajajvāla saghoṣaśca vidhūma iva pāvakaḥ //
Rām, Yu, 65, 1.2 rāvaṇaḥ paramāmarṣī prajajvālānalo yathā //
Rām, Yu, 66, 30.1 vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ /
Rām, Yu, 69, 24.2 hūyamānaḥ prajajvāla homaśoṇitabhuk tadā //
Rām, Yu, 90, 28.1 sadhūmaparivṛttormiḥ prajvalann iva sāgaraḥ /
Rām, Utt, 22, 5.2 yamapraharaṇaṃ divyaṃ prajvalann iva tejasā //
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 65, 10.1 tasmin yuge prajvalite brahmabhūte anāvṛte /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 33.2 bhūmeḥ samuddhatāyāśca vahneḥ prajvalitasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 85.1 pīvarakrodhasaṃjātaprajvalajjvalanadyutiḥ /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Divyāvadāna
Divyāv, 7, 192.0 sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva //
Divyāv, 7, 192.0 sa tayā prajvalitaḥ pradīpaḥ prajvalatyeva //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 8, 197.0 tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati //
Divyāv, 8, 237.0 sā rātriṃdivasaṃ prajvalati //
Divyāv, 12, 239.1 kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte 'rgaḍacchidreṇārciṣo nirgatya bhagavataḥ prātihāryamaṇḍape nipatitāḥ sarvaśca prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 13, 383.1 aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ //
Divyāv, 19, 127.1 te kathayanti gṛhapate yadi prajvalitāmetāṃ citāṃ pravekṣyasi sarveṇa sarvaṃ na bhaviṣyasīti //
Harivaṃśa
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
HV, 20, 15.2 oṣadhyas tāḥ samudbhūtās tejasā prajvalanty uta //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 35.1, 1.6 jñātipratiṣedhaḥ iti kim dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ /
Kūrmapurāṇa
KūPur, 2, 31, 26.1 prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ /
KūPur, 2, 34, 47.1 prajajvālātha tapasā munirmaṅkaṇakastadā /
Liṅgapurāṇa
LiPur, 1, 85, 172.2 yathā prajvalito vahnir viṣṭhāṃ kāṣṭhaṃ ca nirdahet //
Matsyapurāṇa
MPur, 138, 8.1 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ /
MPur, 150, 172.2 dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ /
MPur, 162, 29.1 astraiḥ prajvalitaiḥ siṃhamāvṛṇodasurottamaḥ /
MPur, 163, 12.2 śaktiṃ prajvalitāṃ ghorāṃ dhautaśastrataḍitprabhām //
MPur, 163, 31.1 tataḥ prajvalitaḥ krodhātpradahanniva tejasā /
MPur, 163, 42.2 ulkāḥ prajvalitāścandre vicaranti yathāsukham //
MPur, 171, 2.1 prajvalanniva tejobhirbhābhiḥ svābhistamonudaḥ /
Suśrutasaṃhitā
Su, Sū., 6, 29.2 bhūstaptā saritastanvyo diśaḥ prajvalitā iva //
Su, Nid., 11, 5.1 dandahyate dhūpyati cūṣyate ca pāpacyate prajvalatīva cāpi /
Su, Cik., 1, 15.1 yathā prajvalite veśmanyambhasā pariṣecanam /
Viṣṇupurāṇa
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
ViPur, 1, 19, 51.1 uvāca ca sa kopena sāmarṣaḥ prajvalanniva /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 4.1 sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ /
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
Bhāratamañjarī
BhāMañj, 1, 1337.1 ityāśayā prajajvāla khāṇḍave dahanastataḥ /
BhāMañj, 7, 631.2 dāvānalaprajvalitaṃ mahāsālamivānalaḥ //
BhāMañj, 8, 209.1 ukte janārdaneneti manyunā prajvalanniva /
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 13, 130.1 te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ /
BhāMañj, 13, 1013.1 yo 'gnau prajvalite yatnānna bījādikamarpayet /
BhāMañj, 15, 62.2 vanaṃ prajvalitaṃ dṛṣṭvā samādhiṃ vidadhe param //
Garuḍapurāṇa
GarPur, 1, 16, 12.2 oṃ jvala jvala prajvala prajvala ṭhaṭha namaḥ //
GarPur, 1, 16, 12.2 oṃ jvala jvala prajvala prajvala ṭhaṭha namaḥ //
GarPur, 1, 92, 6.1 kirīṭena mahārheṇa ratnaprajvalitena ca /
Kathāsaritsāgara
KSS, 2, 1, 30.2 sasnehe tasya jhagiti prājvalanmadanānalaḥ //
Rasendracintāmaṇi
RCint, 8, 129.1 sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
Rasārṇava
RArṇ, 12, 109.2 niśāsu prajvalennityaṃ nāhni jvalati pārvati /
Skandapurāṇa
SkPur, 12, 51.2 prajajvāla tato grāhastapasā tena bṛṃhitaḥ /
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
Ānandakanda
ĀK, 1, 2, 190.2 tataḥ prajvalitaṃ smṛtvā jyotirantargataṃ priye //
ĀK, 1, 20, 133.1 prajvalajjvalanākāro nābhimadhye sthito raviḥ /
ĀK, 1, 23, 288.1 anale dhāmayettaṃ tu sutaptaṃ prajvalatprabham /
ĀK, 1, 23, 337.2 niśā tu prajvalennityaṃ nāhnā jvalati pārvati //
Gorakṣaśataka
GorŚ, 1, 98.1 prajvalajjvalanajvālāpuñjam ādityamaṇḍalam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 55.2, 2.0 vahnisthite prajvalitacullyupari eva avasthite //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 15, 5.0 te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ //
RRSṬīkā zu RRS, 10, 57.2, 1.0 yacca gartaṃ bhūmitale mṛdādibhiḥ kṛtamaṣṭasaṃkhyairvanopalairdīyate jvālayā prajvalitaṃ kriyate baddhapāradasya bhasmakaraṇārthaṃ tatkapotapuṭamucyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 17.1 nānauṣadhiprajvalite nānotpalaśilātale /
SkPur (Rkh), Revākhaṇḍa, 17, 23.2 tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam //
SkPur (Rkh), Revākhaṇḍa, 28, 37.1 sarvaṃ kiṃśukaparṇābhaṃ prajvalaccaiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 28, 70.1 jvālākalāpabahulaḥ prajvalatyeva pāvakaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 109.2 prajvalatpatitaṃ tatra tena jvāleśvaraṃ smṛtam //
Uḍḍāmareśvaratantra
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /