Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
BCar, 13, 52.1 tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān /
Lalitavistara
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 8, 8.11 tūryaśatasahasrāṇi cāghaṭṭitāni praṇeduḥ /
Mahābhārata
MBh, 1, 107, 25.3 kravyādāḥ prāṇadan ghorāḥ śivāścāśivanisvanāḥ /
MBh, 1, 107, 28.2 kravyādāḥ prāṇadan ghorāḥ śivāścāśivaśaṃsinaḥ //
MBh, 1, 114, 43.5 tato gandharvatūryeṣu praṇadatsu vihāyasi /
MBh, 1, 118, 27.2 sarvaśaḥ kauravāścaiva prāṇadan bhṛśaduḥkhitāḥ /
MBh, 1, 128, 4.13 śaravarṣāṇi muñcantaḥ praṇeduḥ sarvatodiśam /
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 155, 46.1 tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat /
MBh, 2, 19, 16.2 yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ //
MBh, 2, 45, 31.1 muhur muhuḥ praṇadatastasya śaṅkhasya bhārata /
MBh, 2, 49, 17.2 prāṇadaṃste samādhmātāstatra romāṇi me 'hṛṣan //
MBh, 3, 71, 7.2 praṇedur unmukhā rājan meghodayam ivekṣya ha //
MBh, 3, 294, 37.1 tato divyā dundubhayaḥ praṇeduḥ papātoccaiḥ puṣpavarṣaṃ ca divyam /
MBh, 6, 2, 27.1 anāhatā dundubhayaḥ praṇadanti viśāṃ pate /
MBh, 6, 42, 8.2 bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā //
MBh, 6, 51, 21.1 praṇeduḥ sarvabhūtāni babhūvustimirā diśaḥ /
MBh, 6, 55, 91.1 tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya /
MBh, 6, 55, 126.1 te cedipāñcālakarūṣamatsyāḥ pārthāśca sarve sahitāḥ praṇeduḥ /
MBh, 6, 59, 27.2 prāvartayantaṃ kurupuṃgavāṃśca punaḥ punaśca praṇadantam ājau //
MBh, 6, 78, 42.2 śaineyaḥ prāṇadajjitvā yodhānāṃ tava paśyatām //
MBh, 6, 91, 48.1 pradudrāva ca vegena praṇadan bhairavaṃ svanam /
MBh, 6, 112, 131.2 praṇedur bhakṣyam āsādya vikṛtāśca mṛgadvijāḥ //
MBh, 7, 31, 52.3 astram astreṇa saṃvārya prāṇadad visṛjañ śarān //
MBh, 7, 37, 8.1 ārjuneḥ karma tad dṛṣṭvā praṇeduśca samantataḥ /
MBh, 7, 64, 5.2 dakṣiṇena prayātānām asmākaṃ prāṇadaṃstathā //
MBh, 7, 103, 28.2 punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram //
MBh, 7, 149, 16.2 ghaṭotkacaḥ pracicheda prāṇadaccātidāruṇam //
MBh, 7, 149, 34.3 prāṇadad bhairavaṃ nādaṃ prāvṛṣīva balāhakaḥ //
MBh, 7, 150, 57.3 hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ //
MBh, 7, 154, 62.1 tato miśrāḥ prāṇadan siṃhanādair bheryaḥ śaṅkhā murajāścānakāśca /
MBh, 7, 154, 62.2 dagdhāṃ māyāṃ nihataṃ rākṣasaṃ ca dṛṣṭvā hṛṣṭāḥ prāṇadan kauraveyāḥ //
MBh, 7, 155, 4.2 rathopasthagato bhīmaṃ prāṇadat punar acyutaḥ //
MBh, 7, 158, 19.3 praṇadatsu ca hṛṣṭeṣu tāvakeṣu yuyutsuṣu //
MBh, 9, 56, 61.1 tataḥ praṇedur jahṛṣuśca pāṇḍavāḥ samīkṣya putraṃ patitaṃ kṣitau tava /
MBh, 10, 8, 26.2 saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitastadā //
MBh, 12, 161, 47.2 tadā praṇeduśca jaharṣire ca te kurupravīrāya ca cakrur añjalīn //
MBh, 13, 54, 12.1 samantataḥ praṇaditān dadarśa sumanoharān /
MBh, 14, 81, 15.1 anāhatā dundubhayaḥ praṇedur meghanisvanāḥ /
Rāmāyaṇa
Rām, Ay, 75, 2.1 suvarṇakoṇābhihataḥ prāṇadad yāmadundubhiḥ /
Rām, Ki, 1, 14.2 praṇadan manmathāviṣṭaṃ śocayiṣyati lakṣmaṇa //
Rām, Ki, 1, 24.1 tāṃ vinātha vihaṃgo 'sau pakṣī praṇaditas tadā /
Rām, Yu, 55, 126.2 cacāla bhūr bhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ //
Rām, Yu, 57, 37.1 jagarjuśca praṇeduśca cikṣipuścāpi sāyakān /
Rām, Yu, 62, 39.2 laṅkāyā niryayur vīrāḥ praṇadantaḥ punaḥ punaḥ //
Rām, Yu, 94, 21.2 praṇedur mukham īkṣantyaḥ saṃrabdham aśivaṃ śivāḥ //
Harivaṃśa
HV, 9, 67.2 devadundubhayaś caiva praṇedur bharatarṣabha //
HV, 24, 15.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi //
Liṅgapurāṇa
LiPur, 1, 72, 74.3 puratrayaṃ ca viprendrāḥ prāṇadatsarvatas tathā //
Matsyapurāṇa
MPur, 140, 19.1 sa taṃ tamorivadanaṃ praṇadanvadatāṃ varaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 94.2 sarvātodyaiḥ praṇaditai raṅge yuddhāni kārayet //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 9.2 sṛgālolūkaṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //