Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 36.1 kṛtāñjalipuṭo bhūtvā praṇamya śirasā vibhum /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 9.1 manuṃ praṇamya śirasā pṛcchāmyetad yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 9, 19.2 praṇamāmy alpavīryatvād vedahīnaḥ sureśvara //
SkPur (Rkh), Revākhaṇḍa, 15, 18.1 prahvaḥ praṇatabhāvena staumi taṃ nīlalohitam /
SkPur (Rkh), Revākhaṇḍa, 15, 41.1 nandī ca bhṛṅgī ca gaṇādayaśca taṃ sarvabhūtaṃ praṇamanti devam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 22, 23.2 sthitau tau praṇatau cāgre devadevasya dhīmataḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 2.1 praṇamya devadeveśamumayā saha śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 32, 12.2 gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 35, 10.2 prasṛtaḥ praṇato bhūtvā mayaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 35, 22.2 ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 36, 10.1 praṇamya śirasā bhūmim āgato 'sau hyacetanaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 6.1 praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 39, 9.2 brahmā lokagurustāta praṇamyedam uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 42, 36.2 devamārgaṃ śanaiścārī praṇamya ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 47, 3.2 dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 14.3 pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 85.2 saṃhatābhyāṃ tu pāṇibhyāṃ praṇanāma maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 49, 2.2 hṛṣṭāstuṣṭāśca te sarve praṇemuḥ pārvatīpatim //
SkPur (Rkh), Revākhaṇḍa, 51, 43.1 brāhmaṇān pūjayed bhaktyā pūjayitvā praṇamya ca /
SkPur (Rkh), Revākhaṇḍa, 54, 55.2 praṇamya śirasā rājanrājā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 83, 48.1 suparvaṇaḥ suto yānaṃ tyaktvā bhūmau praṇamya ca /
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
SkPur (Rkh), Revākhaṇḍa, 97, 14.2 evamuktā tu sā tena praṇamya ṛṣipuṃgavam //
SkPur (Rkh), Revākhaṇḍa, 97, 36.3 śakuniḥ praṇato bhūtvā gṛhītvā lekhamuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 40.2 praṇamya vasurājānaṃ bījaṃ gṛhyotpapāta ha //
SkPur (Rkh), Revākhaṇḍa, 97, 94.1 pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 97, 97.2 tataste praṇataṃ dṛṣṭvā kṛṣṇadvaipāyanaṃ munim //
SkPur (Rkh), Revākhaṇḍa, 97, 103.2 jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare //
SkPur (Rkh), Revākhaṇḍa, 97, 121.2 sacetanaḥ satyavatīsuto 'pi praṇamya devānsaritaṃ jagāda //
SkPur (Rkh), Revākhaṇḍa, 97, 140.1 sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam /
SkPur (Rkh), Revākhaṇḍa, 103, 29.2 etadvākyāvasāne tu sāṣṭāṅgaṃ praṇatābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 44.1 pradakṣiṇaṃ tataḥ kṛtvā sāṣṭāṅgaṃ praṇatābravīt /
SkPur (Rkh), Revākhaṇḍa, 103, 195.2 praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 118, 22.1 uvāca praṇato bhūtvā sarvadevapurohitaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 13.1 varuṇo 'nantaraṃ prāha praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 133, 14.1 jagādāśu tato vāyuḥ praṇamya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 138, 8.1 evamuktaḥ sahasrākṣaḥ praṇamya munisattamam /
SkPur (Rkh), Revākhaṇḍa, 142, 52.2 taṃ praṇamya jagannāthaṃ jagāma bhavanaṃ pituḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 115.1 viśeṣavidhinābhyarcya praṇamya ca punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
SkPur (Rkh), Revākhaṇḍa, 155, 51.1 pṛṣṭau tau praṇatau rājñā yathāvṛttaṃ yathāśrutam /
SkPur (Rkh), Revākhaṇḍa, 167, 10.1 praṇamyāhaṃ tato devau bhaktiyukto vaco 'bruvam /
SkPur (Rkh), Revākhaṇḍa, 168, 23.2 varadaṃ so 'grato dṛṣṭvā praṇamya ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 31.2 praṇamya tān ṛṣīn devān vimalārkaṃ jagatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 179, 3.1 praṇamya śirasā tatra sthāpitaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 50.1 śāṭhyena yadi praṇamati vitarasi tasyāpi bhūtimicchayā deva /
SkPur (Rkh), Revākhaṇḍa, 192, 45.2 praṇamya bhagavantau tau tuṣṭuvur munisattamau //
SkPur (Rkh), Revākhaṇḍa, 193, 34.2 māyābhiśaṅkipraṇatārtihantar mano hi no vihvalatāmupaiti //
SkPur (Rkh), Revākhaṇḍa, 193, 55.2 praṇemuḥ sādhvasāt pāṇḍuvadanā nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 193, 62.3 praṇamya tau samadanāḥ savasantāśca pārthiva //
SkPur (Rkh), Revākhaṇḍa, 209, 37.1 praṇamya baṭubhiḥ sārdhaṃ sa cikrīḍa yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 209, 168.1 sa taṃ praṇamya rājendram uvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 209, 171.1 kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 12.2 praṇamya ca punardevīṃ saṅgame revayā saha //
SkPur (Rkh), Revākhaṇḍa, 227, 62.1 praṇamya labhate pārtha phalaṃ kṛcchrabhavaṃ sudhīḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //