Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasamañjarī
Rasādhyāya
Rasādhyāyaṭīkā
Ānandakanda
Agastīyaratnaparīkṣā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 16.1 abrāhmaṇasya pranaṣṭasvāmikaṃ rikthaṃ saṃvatsaraṃ paripālya rājā haret //
Gautamadharmasūtra
GautDhS, 2, 1, 36.1 pranaṣṭam asvāmikam adhigamya rājñe prabrūyuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 1, 38.2 vidyā pranaṣṭā punar abhyupaiti kulapraṇāśe tv iha sarvanāśaḥ /
Arthaśāstra
ArthaŚ, 4, 6, 14.1 ujhitapranaṣṭaniṣpatitopalabdhasya deśakālalābhopaliṅganena śuddhiḥ //
Avadānaśataka
AvŚat, 13, 6.7 na praṇaśyanti karmāṇy api kalpaśatair api /
AvŚat, 14, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 15, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 16, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 17, 15.1 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 18, 4.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 19, 5.5 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
AvŚat, 20, 11.4 na praṇaśyanti karmāṇi kalpakoṭiśatair api /
Aṣṭasāhasrikā
ASāh, 5, 11.3 tatra abudhyamānaḥ kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo mā praṇaṃkṣīttāṃ prajñāpāramitā prativarṇikāṃ śrutvā //
Buddhacarita
BCar, 1, 72.2 ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ //
BCar, 2, 16.2 cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma //
BCar, 8, 24.1 tataḥ sabāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā /
BCar, 8, 36.2 sthite 'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ //
BCar, 8, 50.2 pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire //
BCar, 8, 51.1 viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā /
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
BCar, 11, 14.1 bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe /
BCar, 13, 62.2 sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe //
Carakasaṃhitā
Ca, Sū., 18, 10.1 yaścāpyaruṇavarṇābhaḥ śotho naktaṃ praṇaśyati /
Ca, Sū., 18, 10.2 snehoṣṇamardanābhyāṃ ca praṇaśyet sa ca vātikaḥ //
Ca, Sū., 21, 54.2 ānayantyacirānnidrāṃ pranaṣṭā yā nimittataḥ //
Ca, Sū., 30, 85.2 śāstraṃ dṛṣṭipraṇaṣṭānāṃ yathaivādityamaṇḍalam //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Mahābhārata
MBh, 1, 1, 1.34 pāpaṃ praṇaśyati vṛkodarakīrtanena /
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 46, 25.10 nūnaṃ mantrair hataviṣo na praṇaśyeta kāśyapāt /
MBh, 1, 50, 8.2 naiṣāṃ jñānaṃ vidyate jñātum adya dattaṃ yebhyo na praṇaśyet kathaṃcit //
MBh, 1, 58, 8.2 pranaṣṭam uddhṛtaṃ rājan yathā proktaṃ svayaṃbhuvā /
MBh, 1, 58, 8.3 sarveṣām eva varṇānāṃ pranaṣṭānāṃ mahīpate /
MBh, 1, 61, 86.24 pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo dhārayiṣyati /
MBh, 1, 72, 23.2 na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 102, 15.15 pranaṣṭaḥ śaṃtanor vaṃśaḥ bhīṣmeṇa punar uddhṛtaḥ /
MBh, 1, 102, 21.1 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam /
MBh, 1, 105, 20.2 pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ //
MBh, 1, 114, 41.2 yaścodito bhāskare 'bhūt pranaṣṭe so 'pyatrātrir bhagavān ājagāma //
MBh, 1, 116, 11.2 sampramathyendriyagrāmaṃ pranaṣṭā saha cetasā //
MBh, 1, 116, 22.66 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam /
MBh, 1, 122, 5.3 kālena saṃviharati kālenaiva praṇaśyati //
MBh, 1, 158, 41.1 seyaṃ kāpuruṣaṃ prāptā gurudattā praṇaśyati /
MBh, 1, 195, 11.1 yāvat kīrtir manuṣyasya na praṇaśyati kaurava /
MBh, 1, 202, 22.1 nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā /
MBh, 1, 213, 11.2 praṇaśyed vo yaśaḥ sadyo na tu sāntve parājayaḥ /
MBh, 1, 216, 14.2 nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati //
MBh, 2, 68, 35.2 śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi //
MBh, 3, 74, 16.1 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam /
MBh, 3, 80, 54.2 puṣkare snātamātrasya sarvam eva praṇaśyati //
MBh, 3, 82, 54.1 naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati /
MBh, 3, 82, 78.2 yat kiṃcid aśubhaṃ karma tat praṇaśyati bhārata //
MBh, 3, 82, 80.2 itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati //
MBh, 3, 83, 44.1 tatra vedān pranaṣṭāṃstu muner aṅgirasaḥ sutaḥ /
MBh, 3, 83, 50.2 pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 194, 8.4 pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha //
MBh, 3, 284, 27.2 na me kīrtiḥ praṇaśyeta triṣu lokeṣu viśrutā //
MBh, 4, 29, 18.2 atyarthaṃ vā pranaṣṭāste prāptā vāpi yamakṣayam //
MBh, 4, 40, 15.2 sādhvasaṃ tat pranaṣṭaṃ me kiṃ karomi bravīhi me //
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 13, 21.1 pranaṣṭe tu tataḥ śakre śacī śokasamanvitā /
MBh, 5, 34, 46.1 śīlaṃ pradhānaṃ puruṣe tad yasyeha praṇaśyati /
MBh, 5, 39, 12.1 nivartamāne sauhārde prītir nīce praṇaśyati /
MBh, 5, 39, 35.2 vivarjayīta medhāvī tasminmaitrī praṇaśyati //
MBh, 5, 87, 10.2 pranaṣṭagatayo 'bhūvan rājamārge narair vṛte //
MBh, 5, 88, 71.1 jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ /
MBh, 5, 102, 16.2 tena harṣaḥ pranaṣṭo me suparṇavacanena vai //
MBh, 5, 105, 8.2 mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati //
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 5, 146, 18.2 pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punar uddhṛtaḥ //
MBh, 5, 146, 21.2 yathā te na praṇaśyeyur mahārāja tathā kuru //
MBh, 6, 5, 19.2 tattvena bharataśreṣṭha sa lokānna praṇaśyati //
MBh, 6, 5, 20.1 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati /
MBh, 6, BhaGī 1, 40.1 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ /
MBh, 6, BhaGī 2, 63.2 smṛtibhraṃśādbuddhināśo buddhināśātpraṇaśyati //
MBh, 6, BhaGī 6, 30.2 tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati //
MBh, 6, BhaGī 6, 30.2 tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati //
MBh, 6, BhaGī 9, 31.2 kaunteya pratijānīhi na me bhaktaḥ praṇaśyati //
MBh, 6, BhaGī 18, 72.2 kaccidajñānasaṃmohaḥ pranaṣṭaste dhanaṃjaya //
MBh, 6, 90, 18.2 pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat //
MBh, 7, 9, 19.1 kaccid gāṇḍīvaśabdena na praṇaśyata vai balam /
MBh, 7, 144, 38.1 ādityena yathā vyāptaṃ tamo loke praṇaśyati /
MBh, 8, 5, 75.2 astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam /
MBh, 8, 30, 37.2 teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ //
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 9, 46, 14.1 agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe /
MBh, 9, 46, 15.2 kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ /
MBh, 9, 46, 17.1 pranaṣṭe tu tadā vahnau devāḥ sarve savāsavāḥ /
MBh, 10, 9, 58.2 ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai //
MBh, 11, 23, 24.1 pranaṣṭaḥ kuruvaṃśaśca punar yena samuddhṛtaḥ /
MBh, 12, 120, 14.2 pīḍayeccāpi tāṃ bhūmiṃ praṇaśyed gahane punaḥ //
MBh, 12, 139, 23.1 hataviprā hatārakṣā pranaṣṭauṣadhisaṃcayā /
MBh, 12, 157, 10.2 yadā nirarthakaṃ vetti tadā sadyaḥ praṇaśyati //
MBh, 12, 157, 13.2 ebhir eva tu vijñātair madaḥ sadyaḥ praṇaśyati //
MBh, 12, 157, 14.2 itareṣāṃ tu martyānāṃ prajñayā sā praṇaśyati //
MBh, 12, 179, 5.1 śleṣo yadi ca vātena yadi tasmāt praṇaśyati /
MBh, 12, 179, 15.2 mṛtā mṛtāḥ praṇaśyanti bījād bījaṃ pravartate //
MBh, 12, 180, 2.1 na śarīrāśrito jīvastasminnaṣṭe praṇaśyati /
MBh, 12, 180, 2.2 yathā samitsu dagdhāsu na praṇaśyati pāvakaḥ //
MBh, 12, 181, 18.2 pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ //
MBh, 12, 217, 10.2 te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ praṇaśyati //
MBh, 12, 228, 23.2 ākāśabhūtaścākāśe savarṇatvāt praṇaśyati //
MBh, 12, 252, 11.2 yā yā vikriyate saṃsthā tataḥ sāpi praṇaśyati //
MBh, 12, 254, 21.1 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ /
MBh, 12, 287, 3.3 cīrṇaṃ tapo na praṇaśyed vāpaḥ kṣetre na naśyati //
MBh, 12, 294, 3.2 tad apyasthirabuddhitvāt pranaṣṭam iva me 'nagha //
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 333, 8.2 vedaśrutiḥ praṇaṣṭā ca punar adhyāpitā sutaiḥ /
MBh, 13, 34, 21.3 brāhmaṇān sevamānasya rajaḥ sarvaṃ praṇaśyati //
MBh, 13, 48, 48.2 pranaṣṭam apyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ //
MBh, 13, 62, 32.2 balaṃ balavato 'pīha praṇaśyatyannahānitaḥ //
MBh, 13, 95, 5.3 kṛcchrādhītaṃ pranaṣṭaṃ ca tena pīvāñśunaḥsakhaḥ //
MBh, 13, 145, 15.2 pranaṣṭā jyotiṣāṃ bhāśca saha sūryeṇa bhārata //
MBh, 13, 148, 31.2 prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati //
MBh, 14, 3, 15.2 pranaṣṭā yojayitvāsmān akīrtyā munisattama //
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
MBh, 15, 23, 16.2 labhate sukṛtāṃllokān yasmād vaṃśaḥ praṇaśyati //
MBh, 16, 9, 18.1 astrāṇi me pranaṣṭāni vividhāni mahāmune /
MBh, 16, 9, 24.1 pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ /
Manusmṛti
ManuS, 8, 30.1 praṇaṣṭasvāmikaṃ rikthaṃ rājā tryabdaṃ nidhāpayet /
ManuS, 8, 33.1 ādadītātha ṣaḍbhāgaṃ pranaṣṭādhigatān nṛpaḥ /
ManuS, 8, 34.1 pranaṣṭādhigataṃ dravyaṃ tiṣṭhed yuktair adhiṣṭhitam /
ManuS, 8, 149.2 rājasvaṃ śrotriyasvaṃ ca na bhogena praṇaśyati //
Rāmāyaṇa
Rām, Bā, 17, 33.3 pranaṣṭasya yathā lābho yathā harṣo mahodaye //
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Ay, 8, 27.1 yadā hi rāmaḥ pṛthivīm avāpsyati dhruvaṃ pranaṣṭo bharato bhaviṣyati /
Rām, Ay, 53, 26.1 iti vilapati pārthive pranaṣṭe karuṇataraṃ dviguṇaṃ ca rāmahetoḥ /
Rām, Ay, 69, 34.1 lālapyamānasya vicetanasya pranaṣṭabuddheḥ patitasya bhūmau /
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 71, 5.1 pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam /
Rām, Ki, 8, 38.1 tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram /
Rām, Ki, 31, 14.1 nirmalagrahanakṣatrā dyauḥ pranaṣṭabalāhakā /
Rām, Ki, 35, 5.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 37, 25.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 47, 11.2 pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ //
Rām, Ki, 51, 2.1 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt /
Rām, Su, 11, 17.1 vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā /
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 13, 48.1 strī pranaṣṭeti kāruṇyād āśritetyānṛśaṃsyataḥ /
Rām, Su, 27, 6.2 vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa //
Rām, Su, 38, 5.2 tvayā pranaṣṭe tilake taṃ kila smartum arhasi //
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Yu, 2, 14.2 vinaṣṭe vā pranaṣṭe vā śokaḥ sarvārthanāśanaḥ //
Rām, Utt, 19, 11.2 prāṇaśyata tadā rājan havyaṃ hutam ivānale //
Rām, Utt, 22, 41.1 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ /
Rām, Utt, 69, 26.1 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā /
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Saundarānanda
SaundĀ, 7, 50.2 so 'pi praṇaśyati vicintya nṛpapravīrāṃstānye tapovanamapāsya gṛhāṇyatīyuḥ //
SaundĀ, 14, 42.1 pranaṣṭamamṛtaṃ tasya yasya viprasṛtā smṛtiḥ /
SaundĀ, 14, 43.2 yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ //
SaundĀ, 14, 44.1 pranaṣṭo yasya sanmārgo naṣṭaṃ tasyāmṛtaṃ padam /
SaundĀ, 14, 44.2 pranaṣṭamamṛtaṃ yasya sa duḥkhānna vimucyate //
SaundĀ, 18, 8.2 tvacchāsanāt satpathamāgato 'smi sudeśikasyeva pathi pranaṣṭaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 13.1 māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam /
AHS, Nidānasthāna, 4, 14.2 praṇaṣṭajñānavijñāno vibhrāntanayanānanaḥ //
AHS, Nidānasthāna, 12, 10.2 nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati //
AHS, Nidānasthāna, 16, 7.1 bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca /
AHS, Utt., 36, 93.2 tacchāyāśabdavitrastāḥ praṇaśyanti bhujaṅgamāḥ //
Daśakumāracarita
DKCar, 2, 3, 77.1 tātastu māṃ jātāṃ pranaṣṭāpatyā priyaṃvadeti prārthayamānāya vikaṭavarmaṇe daivāddattavān //
Divyāvadāna
Divyāv, 2, 675.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 8, 72.2 vaineyavatsān bhavaduḥkhanaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Divyāv, 10, 3.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 11, 90.1 na praṇaśyanti karmāṇi api kalpaśatairapi /
Divyāv, 13, 481.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Divyāv, 19, 452.1 na praṇaśyanti karmāṇi kalpakoṭiśatairapi /
Kātyāyanasmṛti
KātySmṛ, 1, 320.1 pranaṣṭāgamalekhyena bhogārūḍhena vādinā /
Kūrmapurāṇa
KūPur, 1, 20, 52.2 smaraṇādeva liṅgasya dinapāpaṃ praṇaśyati //
KūPur, 1, 27, 25.2 tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravartata //
KūPur, 1, 27, 30.2 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ //
KūPur, 1, 27, 31.1 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ /
KūPur, 1, 27, 36.2 praṇaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit //
KūPur, 1, 27, 57.2 dvāpare vyākulībhūtvā praṇaśyati kalau yuge //
KūPur, 2, 4, 12.2 ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati //
KūPur, 2, 37, 91.2 yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati //
Liṅgapurāṇa
LiPur, 1, 9, 13.2 pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ //
LiPur, 1, 31, 21.1 yaṃ dṛṣṭvā sarvamajñānamadharmaś ca praṇaśyati /
LiPur, 1, 39, 20.1 tasyāṃ siddhau pranaṣṭāyāmanyā siddhiḥ prajāyate /
LiPur, 1, 39, 25.1 praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ /
LiPur, 1, 39, 25.2 tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ //
LiPur, 1, 39, 31.1 pranaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacitkvacit /
LiPur, 1, 39, 44.1 viparyayeṇa cauṣadhyaḥ pranaṣṭāstāścaturdaśa /
LiPur, 1, 39, 70.1 dvāpare vyākulībhūtvā praṇaśyati kalau yuge //
LiPur, 1, 40, 33.1 pranaṣṭaceṣṭanāḥ puṃso muktakeśāś ca śūlinaḥ /
LiPur, 1, 71, 78.2 dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ //
LiPur, 1, 91, 69.2 namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati //
LiPur, 2, 3, 41.1 dānayajñādikaṃ sarvaṃ pranaṣṭaṃ te narādhipa /
LiPur, 2, 24, 30.2 śūnye liṅge svayaṃ rājā rāṣṭraṃ caiva praṇaśyati //
Matsyapurāṇa
MPur, 5, 8.1 haryaśveṣu pranaṣṭeṣu punardakṣaḥ prajāpatiḥ /
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 47, 202.1 tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha /
MPur, 47, 204.2 tataḥ pranaṣṭe tasmiṃstu vibhrāntā dānavābhavan //
MPur, 47, 214.1 saṃjñā pranaṣṭā yā vo 'dya tāmetāṃ pratipatsyatha /
MPur, 47, 255.2 nṛpeṣvatha pranaṣṭeṣu prajānāṃ saṃgrahāttadā //
MPur, 47, 257.2 pranaṣṭāśramadharmāśca naṣṭavarṇāśramāstathā //
MPur, 71, 7.1 agnayo mā praṇaśyantu devatāḥ puruṣottama /
MPur, 71, 7.2 pitaro mā praṇaśyantu māstu dāmpatyabhedanam //
MPur, 141, 76.1 yathā goṣu pranaṣṭāsu vatso vindati mātaram /
MPur, 144, 2.2 parivṛtte yuge tasmiṃstataḥ sā vai praṇaśyati //
MPur, 144, 6.1 dvāpare vyākulo bhūtvā praṇaśyati kalau punaḥ /
MPur, 144, 64.1 tatasteṣu pranaṣṭeṣu saṃdhyāṃśe kūrakarmasu /
MPur, 153, 119.2 pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ /
MPur, 164, 10.2 dagdhe devāsuranare pranaṣṭoragarākṣase //
Nāradasmṛti
NāSmṛ, 2, 14, 21.1 gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 79.2 sarve doṣāḥ praṇaśyanti sattvasthaś caiva jāyate //
Suśrutasaṃhitā
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Viṣṇupurāṇa
ViPur, 1, 9, 16.2 tasmāt praṇaṣṭalakṣmīkaṃ trailokyaṃ te bhaviṣyati //
ViPur, 1, 13, 66.2 oṣadhīṣu praṇaṣṭāsu tasmin kāle hy arājake /
ViPur, 1, 13, 86.2 kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai //
ViPur, 1, 20, 21.3 matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu //
ViPur, 2, 8, 116.1 snātasya salile yasyāḥ sadyaḥ pāpaṃ praṇaśyati /
ViPur, 3, 15, 36.2 viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
ViPur, 3, 18, 102.2 yeṣāṃ saṃbhāṣaṇātpuṃsāṃ dinapuṇyaṃ praṇaśyati //
ViPur, 4, 24, 138.2 tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ //
ViPur, 5, 30, 68.1 praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
ViPur, 5, 33, 24.2 tataḥ praṇeśurdaiteyāḥ pramathāśca samantataḥ //
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
ViPur, 6, 4, 21.2 praṇaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ //
ViPur, 6, 5, 28.1 dūrapraṇaṣṭanayano vyomāntargatatārakaḥ /
ViPur, 6, 8, 12.3 śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati //
Viṣṇusmṛti
ViSmṛ, 57, 7.1 pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati //
Yājñavalkyasmṛti
YāSmṛ, 2, 33.1 pranaṣṭādhigataṃ deyaṃ nṛpeṇa dhanine dhanam /
YāSmṛ, 2, 58.1 ādhiḥ praṇaśyed dviguṇe dhane yadi na mokṣyate /
YāSmṛ, 2, 172.1 hṛtaṃ pranaṣṭaṃ yo dravyaṃ parahastād avāpnuyāt /
Bhāratamañjarī
BhāMañj, 7, 372.2 na jñāyate praṇaṣṭe 'tra śaṅkhaśabde kathaṃ sthitaḥ //
BhāMañj, 13, 1443.1 vītahavyo hatasutaḥ pranaṣṭabalavāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 71, 24.2 tiryagālocyamānānāṃ sadyaścaiva praṇaśyati //
GarPur, 1, 114, 37.2 anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ //
GarPur, 1, 150, 15.1 pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ /
GarPur, 1, 161, 11.1 nābhimantraśca viṣṭabhya vegaṃ kṛtvā praṇaśyati /
Hitopadeśa
Hitop, 4, 44.1 bhīrur yuddhaparityāgāt svayam eva praṇaśyati /
Kathāsaritsāgara
KSS, 1, 4, 25.1 tena praṇaṣṭam aindraṃ tad asmadvyākaraṇaṃ bhuvi /
KSS, 3, 5, 15.2 praṇaṣṭo bhavatā prāptaḥ kiṃcātraitāṃ kathāṃ śṛṇu //
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
Mātṛkābhedatantra
MBhT, 2, 17.3 tasmājjīvaṃ praṇaśyanti sā nārī jīvyate katham //
Rasamañjarī
RMañj, 8, 19.2 jātā rogāḥ praṇaśyanti na bhavanti kadācana //
Rasādhyāya
RAdhy, 1, 39.1 citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /
RAdhy, 1, 402.2 ṣaḍbhirmāsaiḥ praṇaśyanti aṣṭa kuṣṭhā daśāpi hi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 403.2, 11.0 tathā pratidinaṃ prabhāte utthāya yo ratimātraṃ ṣoṭaṃ kurute tasya ṣaḍbhiḥ māsairaṣṭādaśakuṣṭhāni praṇaśyanti //
Ānandakanda
ĀK, 1, 20, 179.1 praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā /
Agastīyaratnaparīkṣā
AgRPar, 1, 12.2 dūrāt tasya praṇaśyanti vajraṃ yasya gṛhe bhavet //
Gheraṇḍasaṃhitā
GherS, 4, 18.2 sarve doṣāḥ praṇaśyanti svasthaś caivopajāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 35.1 evaṃ divā kṛtaṃ pāpam aparāhṇe praṇaśyati /
Haribhaktivilāsa
HBhVil, 1, 154.3 sarvāṇy api praṇaśyanti rāmamantrānukīrtanāt //
HBhVil, 3, 115.2 pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati /
HBhVil, 3, 116.2 kṣaṇamātreṇa tat pāpaṃ harer dhyānāt praṇaśyati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 36.2 ṣaṇmāsād rasanāmūlasirābandhaḥ praṇaśyati //
HYP, Caturthopadeśaḥ, 7.2 praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate //
HYP, Caturthopadeśaḥ, 31.1 praṇaṣṭaśvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 31.1 sīdanti cāgnihotrāṇi gurupūjā praṇaśyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 250.4 dūrapranaṣṭaṃ sattvadhātuṃ viditvā hīnābhiratān kāmapaṅkamagnāṃs tata eṣāṃ bhikṣavastathāgatastannirvāṇaṃ bhāṣate yadadhimucyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 12.2 caratyekārṇave ghore pranaṣṭoragarākṣase //
SkPur (Rkh), Revākhaṇḍa, 17, 15.2 dhūmākulamabhūtsarvaṃ praṇaṣṭagrahatārakam //
SkPur (Rkh), Revākhaṇḍa, 18, 10.2 praṇaṣṭanakṣatratamo'ndhakāre praśāntavātāstamitaikanīḍeḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 19, 34.2 vikṣobhayan bāhubhir arṇavāmbho jagatpraṇaṣṭaṃ salile vimṛśya //
SkPur (Rkh), Revākhaṇḍa, 28, 80.1 tvatprasādānmahādeva mā me liṅgaṃ praṇaśyatu /
SkPur (Rkh), Revākhaṇḍa, 62, 23.2 tasya pāpaṃ praṇaśyeta ṣaṇmāsābhyantaraṃ ca yat //
SkPur (Rkh), Revākhaṇḍa, 97, 151.1 ājanmajanitaṃ pāpamayutena praṇaśyati /
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 175.2 paṭhate parayā bhaktyā bhrūṇahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 121, 21.2 snānamātreṇa rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 143, 11.2 brahmahatyādikaṃ pāpaṃ tāvad eṣāṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 149, 1.3 darśanād devadevasya yatra pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 151, 25.1 sīdanti cāgnihotrāṇi gurau pūjā praṇaśyati /
SkPur (Rkh), Revākhaṇḍa, 164, 7.2 tat praṇaśyati sāṃvaure snānamātrānna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 1.3 darśanād eva rājendra yasya pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 177, 7.2 snānaṃ karoti cāgneyaṃ pāpaṃ tasya praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 185, 1.3 snānamātreṇa tatraiva brahmahatyā praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 190, 28.2 snānamātrāt tu rājendra tatra tīrthe praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 193, 36.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 37.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 38.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 39.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 40.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 221, 4.1 abhibhūtaḥ śivagaṇaiḥ praṇanāśa yudhiṣṭhira /
Uḍḍāmareśvaratantra
UḍḍT, 12, 40.3 ekaikaṃ samidhaṃ ghṛtāktāṃ juhuyāt siddho bhavati gaṅgāgoloke na te meghāḥ praṇaśyanti na ca varṣanti vāsavo nadasamudraṃ śoṣayati meghastambho bhavati /