Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
Buddhacarita
BCar, 1, 86.2 abhajata śibikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ //
BCar, 5, 28.1 praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām /
BCar, 12, 111.2 śirasā praṇipatyainaṃ grāhayāmāsa pāyasam //
Lalitavistara
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 1, 20, 6.2 praṇipatyābruvaṃścainam āsīnaṃ viśvarūpiṇam //
MBh, 1, 157, 2.2 praṇipatyābhivādyainaṃ tasthuḥ prāñjalayastadā //
MBh, 1, 162, 18.25 praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ //
MBh, 1, 199, 9.20 praṇipatyābravīt kṣattā mā śoca iti bhārata /
MBh, 1, 215, 11.61 praṇipatya mahātmānaṃ rājarṣiḥ pratyabhāṣata /
MBh, 2, 16, 30.15 etacchrutvā muner vākyaṃ śirasā praṇipatya ca /
MBh, 3, 39, 25.2 śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca /
MBh, 3, 40, 56.1 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca /
MBh, 3, 104, 12.2 praṇipatya mahābāhuḥ putrārthaṃ samayācata //
MBh, 3, 147, 21.1 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt /
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 153, 30.3 vinayenānatāḥ sarve praṇipetuś ca bhārata //
MBh, 3, 162, 8.1 dhanaṃjayaśca tejasvī praṇipatya puraṃdaram /
MBh, 3, 164, 17.1 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān /
MBh, 3, 190, 41.1 sa ca rājā tām upalabhya tasyāṃ surataguṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vācā praṇipatyābhipūjya maṇḍūkarājānam abravīt /
MBh, 3, 238, 27.2 aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca /
MBh, 5, 3, 9.1 kathaṃ praṇipateccāyam iha kṛtvā paṇaṃ param /
MBh, 5, 23, 2.2 praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata //
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 55, 99.1 avasthitaṃ ca praṇipatya kṛṣṇaṃ prīto 'rjunaḥ kāñcanacitramālī /
MBh, 6, 64, 18.1 rājāpi śibiraṃ prāyāt praṇipatya mahātmane /
MBh, 6, 115, 30.1 atha pāṇḍūn kurūṃścaiva praṇipatyāgrataḥ sthitān /
MBh, 7, 1, 15.2 svadharmaṃ nindamānāśca praṇipatya mahātmane //
MBh, 8, 63, 48.1 tad upaśrutya maghavā praṇipatya pitāmaham /
MBh, 9, 3, 45.1 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi /
MBh, 9, 4, 44.2 sakhibhiśca suhṛdbhiśca praṇipatya ca pāṇḍavam //
MBh, 9, 43, 42.2 gaṅgayā sahitāḥ sarve praṇipetur jagatpatim //
MBh, 9, 43, 43.1 praṇipatya tataste tu vidhivad rājapuṃgava /
MBh, 9, 61, 16.1 kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca /
MBh, 12, 56, 1.2 praṇipatya hṛṣīkeśam abhivādya pitāmaham /
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 106, 5.3 pratyamitraṃ niṣevasva praṇipatya kṛtāñjaliḥ //
MBh, 12, 167, 11.1 rājadharmā tataḥ prāha praṇipatya puraṃdaram /
MBh, 12, 216, 3.1 pitāmaham upāgatya praṇipatya kṛtāñjaliḥ /
MBh, 12, 273, 47.2 idam ūcur vaco rājan praṇipatya pitāmaham //
MBh, 13, 4, 42.1 pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca /
MBh, 14, 57, 51.2 śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti //
MBh, 14, 62, 21.1 tataḥ pradakṣiṇīkṛtya śirobhiḥ praṇipatya ca /
MBh, 14, 64, 9.1 pūjayitvā dhanādhyakṣaṃ praṇipatyābhivādya ca /
MBh, 15, 29, 9.1 sahadevastu rājānaṃ praṇipatyedam abravīt /
Manusmṛti
ManuS, 11, 206.2 vivāde vā vinirjitya praṇipatya prasādayet //
Rāmāyaṇa
Rām, Bā, 35, 9.1 abhigamya surāḥ sarve praṇipatyedam abruvan /
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 9.2 praṇipatya surāḥ sarve pitāmaham apūjayan //
Rām, Bā, 54, 15.2 praṇipatya mahādevam idaṃ vacanam abravīt //
Rām, Ay, 4, 10.2 dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ //
Rām, Yu, 31, 70.2 na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi //
Rām, Utt, 9, 19.1 sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ /
Rām, Utt, 53, 10.2 praṇipatya mahādevaṃ vākyam etad uvāca ha //
Rām, Utt, 54, 11.1 śatrughnastvabravīd vākyaṃ praṇipatya narādhipam /
Rām, Utt, 56, 17.1 lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ /
Rām, Utt, 57, 29.1 sa rājā saha patnyā vai praṇipatya muhur muhuḥ /
Rām, Utt, 78, 21.2 praṇipatya mahādevīṃ sarveṇaivāntarātmanā //
Saundarānanda
SaundĀ, 1, 30.1 tataḥ paramamityuktvā śirobhiḥ praṇipatya ca /
Bodhicaryāvatāra
BoCA, 1, 1.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃśca vandyān /
BoCA, 2, 65.2 kṛtāñjalirduḥkhabhītaḥ praṇipatya punaḥ punaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 18, 579.1 tatas taṃ praṇipatyāhaṃ calitaḥ pracalo mudā /
BKŚS, 19, 162.1 ekaś cārutarākāraḥ puruṣaḥ praṇipatya tam /
BKŚS, 20, 412.2 prītaḥ prītaṃ mahīpālaṃ praṇipatya tiro'bhavat //
BKŚS, 22, 14.1 praṇipatya ca rājānāv avantimagadhādhipau /
Daśakumāracarita
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
DKCar, 2, 1, 77.1 tathā niṣaṇṇaṃ ca tam upahāravarmārthapālapramatimitraguptamantraguptaviśrutair maithilena ca prahāravarmaṇā kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgatya dhanamitraḥ praṇipapāta //
DKCar, 2, 4, 118.0 hṛṣṭatamā patyuḥ pādayoḥ paryaśrumukhī praṇipatya māṃ ca muhurmuhuḥ prasnutastanī pariṣvajya saharṣabāṣpagadgadamagadat putra yo 'si jātamātraḥ pāpayā mayā parityaktaḥ sa kimarthamevaṃ māmatinirghṛṇāmanugṛhṇāsi //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 6.0 adrākṣīdbhagavāṃstaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam //
Divyāv, 15, 7.0 dṛṣṭvā ca punarbhikṣūnāmantrayate sma paśyata yūyaṃ bhikṣava etaṃ bhikṣuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam evaṃ bhadanta //
Harivaṃśa
HV, 10, 39.2 vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam //
Kumārasaṃbhava
KumSaṃ, 2, 3.2 vāgīśaṃ vāgbhir arthyābhiḥ praṇipatyopatasthire //
KumSaṃ, 3, 60.1 tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām /
KumSaṃ, 4, 17.1 śirasā praṇipatya yācitāny upagūḍhāni savepathūni ca /
Kūrmapurāṇa
KūPur, 1, 1, 81.1 tataḥ prahṛṣṭamanasā praṇipatya janārdanam /
KūPur, 1, 24, 31.2 vyājahāra mahāyogī vacanaṃ praṇipatya tam //
KūPur, 1, 25, 94.1 tataḥ prahṛṣṭamanasau praṇipatya maheśvaram /
KūPur, 1, 26, 6.1 sa tānuvāca viśvātmā praṇipatyābhipūjya ca /
KūPur, 1, 27, 13.2 pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ //
KūPur, 2, 5, 20.2 dhyātvā hṛdisthaṃ praṇipatya mūrdhnā baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ //
KūPur, 2, 33, 83.2 snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet //
KūPur, 2, 33, 84.2 vivāde vāpi nirjitya praṇipatya prasādayet //
KūPur, 2, 41, 4.2 pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam //
Liṅgapurāṇa
LiPur, 1, 8, 85.2 praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam //
LiPur, 1, 17, 3.3 evaṃ devāś ca ṛṣayaḥ praṇipatya pitāmaham //
LiPur, 1, 17, 47.1 samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ /
LiPur, 1, 17, 48.2 praṇipatya mayā sārdhaṃ sasmāra kimidaṃ tviti //
LiPur, 1, 19, 5.1 tataḥ prahṛṣṭamanasā praṇipatya maheśvaram /
LiPur, 1, 19, 8.2 praṇipatya ca viśveśaṃ prāha mandataraṃ vaśī //
LiPur, 1, 19, 10.2 praṇipatya sthitaṃ mūrdhnā kṛtāñjalipuṭaṃ smayan //
LiPur, 1, 22, 28.1 tato vismayamāpannaḥ praṇipatya muhurmuhuḥ /
LiPur, 1, 24, 141.3 rudrāvatāraṃ bhagavān praṇipatya maheśvaram //
LiPur, 1, 27, 53.2 praṇipatya ca deveśamātmanyāropayecchivam //
LiPur, 1, 29, 40.1 utthāya prāñjalirbhūtvā praṇipatya bhavāya ca /
LiPur, 1, 29, 76.2 praṇipatya guruṃ bhūmau viraktaḥ saṃnyasedyatiḥ //
LiPur, 1, 33, 13.2 vyapagatabhavalobhamohacittāḥ praṇipatitāḥ sahasā śirobhir ugram //
LiPur, 1, 33, 20.1 tataste munayaḥ sarve praṇipatya maheśvaram /
LiPur, 1, 36, 21.2 vijñāpayāmāsa nirīkṣya bhaktyā janārdanāya praṇipatya mūrdhnā //
LiPur, 1, 36, 68.2 jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim //
LiPur, 1, 40, 64.1 upahiṃsanti cānyonyaṃ praṇipatya parasparam /
LiPur, 1, 42, 13.1 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī /
LiPur, 1, 62, 11.2 viśvāmitraṃ tato dṛṣṭvā praṇipatya yathāvidhi //
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 64, 80.2 evaṃ vijñāpayāṃlliṅgaṃ praṇipatya muhurmuhuḥ //
LiPur, 1, 64, 115.1 parāśaramuvācedaṃ praṇipatya sthitaṃ muniḥ /
LiPur, 1, 69, 74.1 ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ praṇipatya janārdanaḥ /
LiPur, 1, 71, 14.2 brahmāṇamabruvandaityāḥ praṇipatya jagadgurum //
LiPur, 1, 71, 59.2 prāha devo hariḥ sākṣātpraṇipatya sthitān prabhuḥ //
LiPur, 1, 71, 98.2 evaṃ stutvā mahādevaṃ daṇḍavatpraṇipatya ca /
LiPur, 1, 72, 156.2 tvameva sarve bhagavan kathaṃ tu stoṣye hyatoṣyaṃ praṇipatya mūrdhnā //
LiPur, 1, 72, 166.2 ya imaṃ śṛṇuyāddvijottamā bhuvi devaṃ praṇipatya paṭhet /
LiPur, 1, 77, 72.2 punarbāhye ca daśabhiḥ sampūjya praṇipatya ca //
LiPur, 1, 79, 11.1 dṛṣṭvā devaṃ yathānyāyaṃ praṇipatya ca śaṅkaram /
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 87, 3.3 prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān //
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 95, 59.2 so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam //
LiPur, 1, 98, 5.2 praṇipatya sthitāndevānidaṃ vacanamabravīt //
LiPur, 1, 98, 194.1 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum /
LiPur, 1, 107, 17.1 bālo'pi mātaraṃ prāha praṇipatya tapasvinīm /
LiPur, 1, 107, 62.2 kṛtāñjalipuṭo bhūtvā praṇipatya punaḥ punaḥ //
LiPur, 2, 1, 49.2 āgamya praṇipatyāgre tuṣṭāva garuḍadhvajam //
LiPur, 2, 3, 12.1 praṇipatya yathānyāyaṃ svāgatenābhyapūjayat /
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 94.1 tato raivatake kṛṣṇaṃ praṇipatya mahāmuniḥ /
LiPur, 2, 3, 98.1 praṇipatyāgratastasthau punarāha sa keśavaḥ /
LiPur, 2, 3, 99.1 tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
LiPur, 2, 3, 104.2 tato nanarta devarṣiḥ praṇipatya janārdanam //
LiPur, 2, 4, 17.1 devāpi bhītāstaṃ yānti praṇipatya yathāgatam /
LiPur, 2, 5, 54.1 tāvubhāvāgatau dṛṣṭvā praṇipatya yathāvidhi /
LiPur, 2, 5, 60.2 tāvubhau saha dharmātmā praṇipatya bhayārditaḥ //
LiPur, 2, 5, 65.2 praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha //
LiPur, 2, 5, 75.1 evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam /
LiPur, 2, 5, 90.1 tāvubhau praṇipatyāgre kanyāṃ tāṃ śrīmatīṃ śubhām /
LiPur, 2, 5, 91.2 tasmai mālām imāṃ dehi praṇipatya yathāvidhi //
LiPur, 2, 5, 114.1 tataḥ sā kanyakā bhūyaḥ praṇipatyeṣṭadevatām /
LiPur, 2, 5, 121.2 nāradaḥ praṇipatyāgre prāha dāmodaraṃ harim //
LiPur, 2, 5, 132.1 ityuktau praṇipatyainamūcatuḥ prītimānasau /
LiPur, 2, 5, 150.2 muniśreṣṭhau bhayānmuktau praṇipatya janārdanam //
LiPur, 2, 6, 14.2 praṇipatya mahātmānaṃ duḥsaho munimabravīt //
LiPur, 2, 7, 4.1 śṛṇvantu vacanaṃ sarve praṇipatya janārdanam /
LiPur, 2, 7, 25.2 aitareyasya te viprāḥ praṇipatya yathātatham //
LiPur, 2, 9, 7.1 nandinaṃ praṇipatyainaṃ kathaṃ paśupatiḥ prabhuḥ /
LiPur, 2, 19, 1.2 taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam /
LiPur, 2, 20, 13.2 pṛṣṭo'yaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ //
LiPur, 2, 28, 8.2 tasya tadvacanaṃ śrutvā praṇipatya kṛtāñjaliḥ //
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //
Matsyapurāṇa
MPur, 2, 19.2 uparyupasthitastasyāḥ praṇipatya janārdanam //
MPur, 13, 17.2 upagamyābravīddakṣaḥ praṇipatyātha duḥkhitaḥ //
MPur, 17, 61.1 nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat /
MPur, 47, 197.1 tataste dānavāḥ sarve praṇipatyābhinandya ca /
MPur, 55, 28.1 tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet /
MPur, 59, 16.2 ācārye dviguṇaṃ dadyātpraṇipatya visarjayet //
MPur, 70, 14.1 tāstamarghyeṇa sampūjya praṇipatya punaḥ punaḥ /
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 154, 55.2 jagmustaṃ praṇipatyeśaṃ yathāyogaṃ divaukasaḥ //
MPur, 155, 34.2 jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram //
MPur, 170, 23.2 padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau //
Viṣṇupurāṇa
ViPur, 1, 1, 1.2 maitreyaḥ paripapraccha praṇipatyābhivādya ca //
ViPur, 1, 9, 5.2 dadau tasmai viśālākṣī sādaraṃ praṇipatya tam //
ViPur, 1, 9, 110.2 praṇipatya yathāpūrvam aśāsaṃs tat triviṣṭapam //
ViPur, 1, 11, 31.1 sa rājaputras tān sarvān praṇipatyābhyabhāṣata /
ViPur, 1, 12, 1.3 nirjagāma vanāt tasmāt praṇipatya sa tān ṛṣīn //
ViPur, 1, 14, 46.2 praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ //
ViPur, 1, 14, 48.1 tatas tam ūcur varadaṃ praṇipatya pracetasaḥ /
ViPur, 1, 18, 7.2 daityeśvaram upāgamya praṇipatyedam abruvan //
ViPur, 1, 19, 3.3 praṇipatya pituḥ pādāvidaṃ vacanam abravīt //
ViPur, 1, 19, 33.2 praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ /
ViPur, 1, 19, 42.2 niśāmaya mahābhāga praṇipatya bravīmi yat //
ViPur, 2, 15, 32.3 praṇipatya mahābhāgo nidāgho vākyamabravīt //
ViPur, 3, 5, 27.1 yājñavalkyastadā prāha praṇipatya divākaram /
ViPur, 3, 8, 4.1 sagaraḥ praṇipatyedamaurvaṃ papraccha bhārgavam /
ViPur, 3, 17, 45.2 ityuktāḥ praṇipatyainaṃ yayurdevā yathāgatam /
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 7, 29.1 praṇipatya cainam āha //
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 13, 51.1 nirjitaś ca bhagavatā jāmbavān praṇipatya vyājahāra //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 13, 55.1 syamantakamaṇiratnam api praṇipatya tasmai pradadau //
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 1, 66.1 adṛśyāya tataste 'pi praṇipatya mahātmane /
ViPur, 5, 24, 4.2 ityuktaḥ praṇipatyeśaṃ jagatāmacyutaṃ nṛpaḥ /
ViPur, 5, 33, 1.2 bāṇo 'pi praṇipatyāgre maitreyāha trilocanam /
ViPur, 5, 37, 15.1 devaiśca prahito dūtaḥ praṇipatyāha keśavam /
ViPur, 5, 37, 30.2 mahābhāgavataḥ prāha praṇipatyoddhavo harim /
ViPur, 5, 37, 35.2 ityuktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
ViPur, 5, 37, 59.2 ityukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 247.1 ity uktvoktvā priyā vācaḥ praṇipatya visarjayet /
Śikṣāsamuccaya
ŚiSam, 1, 6.1 sugatān sasutān sadharmakāyān praṇipatyādarato 'khilāṃś ca vandyān /
Abhidhānacintāmaṇi
AbhCint, 1, 1.1 praṇipatyārhataḥ siddhasāṅgaśabdānuśāsanaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 13.2 praṇipatya tato 'prākṣīt karau mukulayan nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 28.1 bhagavantaṃ parikramya praṇipatyānumānya ca /
BhāgPur, 3, 17, 27.2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam //
BhāgPur, 11, 6, 32.2 ity ukto lokanāthena svayambhūḥ praṇipatya tam /
Bhāratamañjarī
BhāMañj, 1, 1198.1 rājadhānīṃ praviśyātha praṇipatya pitāmaham /
BhāMañj, 5, 661.2 duryodhano 'vadatprātaḥ praṇipatya pitāmaham //
BhāMañj, 13, 253.1 te vihāya rathāṃstūrṇaṃ praṇipatya pitāmaham /
BhāMañj, 13, 295.1 pṛṣṭo jijñāsayā tena sa rājā praṇipatya tam /
Garuḍapurāṇa
GarPur, 1, 2, 7.2 ahaṃ hi nārado dakṣo bhṛgvādyāḥ praṇipatya tam /
GarPur, 1, 89, 7.1 tato 'sau praṇipatyāha brahmāṇaṃ jagato gatim /
GarPur, 1, 89, 63.1 praṇipatya rucirbhaktyā punareva kṛtāñjaliḥ /
GarPur, 1, 99, 27.2 ity utkrotkrā priyā vācaḥ praṇipatya visarjayet //
Hitopadeśa
Hitop, 2, 66.7 atha dūrād eva sādaraṃ rājñā praveśitaḥ sāṣṭāṅgapraṇipātaṃ praṇipatyopaviṣṭaḥ /
Kathāsaritsāgara
KSS, 2, 5, 42.1 sa tāndasyūnnivāryānyānvatseśaṃ praṇipatya tam /
Mukundamālā
MukMā, 1, 3.1 mukunda mūrdhnā praṇipatya yāce bhavantamekāntamiyantamartham /
Rasaratnākara
RRĀ, Ras.kh., 8, 86.1 stotramantrairnamaskāraiḥ praṇipatya punaḥ punaḥ /
Rājanighaṇṭu
RājNigh, 0, 4.1 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
Skandapurāṇa
SkPur, 25, 56.3 nisṛṣṭāśca tadā jagmuḥ praṇipatya vṛṣadhvajam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.2 vaco mahārthaṃ munayaśca sarve papracchur ugraṃ praṇipatya sūtam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 54.2 tam āgatam abhiprekṣya tatpadau praṇipatya ca //
GokPurS, 6, 59.1 iti tadbhāṣitaṃ śrutvā praṇipatya mahāmunim /
GokPurS, 9, 68.2 iti durvāsaso vākyaṃ śrutvā taṃ praṇipatya ca //
GokPurS, 11, 10.2 sāṣṭāṅgaṃ praṇipatyāha hy ātmānaṃ nindayan bahu //
GokPurS, 11, 57.2 ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 5.2 praṇipatya bhavet pūto vipraiś cakṣurnirīkṣitaḥ //
ParDhSmṛti, 11, 53.1 vivādenāpi nirjitya praṇipatya prasādayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 60.1 evamukto jagannāthaḥ praṇipatya dvijottamān /
SkPur (Rkh), Revākhaṇḍa, 56, 34.2 dṛṣṭvā munisamūhaṃ sā praṇipatyedam abravīt //
SkPur (Rkh), Revākhaṇḍa, 85, 17.2 sāṣṭāṅgaṃ praṇipatyoccairjaya śambho namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 97, 97.1 nyamantrayata tānsarvānpratyekaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 133, 33.2 pūjayitvā vidhānena praṇipatya vyasarjayan //
SkPur (Rkh), Revākhaṇḍa, 161, 9.1 evaṃ vidhāya vidhivatpraṇipatya kṣamāpayet /
SkPur (Rkh), Revākhaṇḍa, 171, 37.1 atha te munayaḥ sarve māṇḍavyaṃ praṇipatya ca /
SkPur (Rkh), Revākhaṇḍa, 181, 44.2 praṇipatya bhūtanāthaṃ bhavodbhavaṃ bhūtidaṃ bhayātītam /
SkPur (Rkh), Revākhaṇḍa, 193, 1.2 ityukte 'psarasaḥ sarvāḥ praṇipatya punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 6.2 pitāmahamupāgamya praṇipatyedam abravīt //