Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 117, 17.1 śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā /
ṚV, 1, 129, 1.1 yaṃ tvaṃ ratham indra medhasātaye 'pākā santam iṣira praṇayasi prānavadya nayasi /
ṚV, 1, 169, 5.1 tve rāya indra tośatamāḥ praṇetāraḥ kasya cid ṛtāyoḥ /
ṚV, 2, 9, 2.1 tvaṃ dūtas tvam u naḥ paraspās tvaṃ vasya ā vṛṣabha praṇetā /
ṚV, 2, 20, 3.2 yaḥ śaṃsantaṃ yaḥ śaśamānam ūtī pacantaṃ ca stuvantaṃ ca praṇeṣat //
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 23, 1.1 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā /
ṚV, 5, 61, 15.1 yūyam martaṃ vipanyavaḥ praṇetāra itthā dhiyā /
ṚV, 7, 57, 2.1 nicetāro hi maruto gṛṇantam praṇetāro yajamānasya manma /
ṚV, 8, 56, 4.1 tatro api prāṇīyata pūtakratāyai vyaktā /
ṚV, 10, 4, 5.2 asnātāpo vṛṣabho na pra veti sacetaso yam praṇayanta martāḥ //