Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 49, 9.0 pramaṃhiṣṭhīyena praṇayed ity āhuḥ pramaṃhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 7.2 na vaibādhapraṇuttānāṃ punar asti nivartanam //
AVŚ, 8, 8, 19.2 bṛhaspatipraṇuttānāṃ māmīṣāṃ moci kaścana //
AVŚ, 9, 2, 12.2 na sāyakapraṇuttānāṃ punar asti nivartanam //
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 18.1 yathā devā asurān prāṇudanta yathendro dasyūn adhamaṃ tamo babādhe /
AVŚ, 11, 9, 20.1 tayārbude praṇuttānām indro hantu varaṃ varam /
AVŚ, 11, 10, 19.2 pṛṣadājyapraṇuttānāṃ māmīṣāṃ moci kaścana //
AVŚ, 12, 1, 41.3 sā no bhūmiḥ praṇudatāṃ sapatnān asapatnaṃ mā pṛthivī kṛṇotu //
AVŚ, 12, 5, 73.0 sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 12.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 13.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 14.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
Kauśikasūtra
KauśS, 6, 2, 5.0 nāvi praiṇān nudasva kāmeti mantroktaṃ śākhayā praṇudati //
Kāṭhakasaṃhitā
KS, 8, 5, 7.0 stomapurogā vai devā ebhyo lokebhyo 'surān prāṇudanta //
KS, 8, 5, 10.0 stomapurogā evaibhyo lokebhyo bhrātṛvyaṃ praṇudate //
KS, 9, 14, 41.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 9, 14, 56.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 58.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
KS, 13, 3, 3.0 sa ebhyo lokebhyo 'surān prāṇudata //
KS, 13, 3, 5.0 ebhyo lokebhyo bhrātṛvyaṃ praṇudate //
KS, 13, 4, 53.0 tena vai sa tān varuṇenāsurān grāhayitvā viṣṇunā yajñena prāṇudata //
KS, 13, 4, 58.0 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
KS, 13, 5, 58.0 ubhayor evainaṃ varṇayoḥ praṇudate //
KS, 20, 6, 8.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas tam anayā praṇudate //
KS, 21, 2, 1.0 agne jātān praṇudā nas sapatnān iti purastād upadadhāti //
KS, 21, 2, 2.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tayā praṇudati //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 45.0 ya evainaṃ pūrvo 'tikrānto bhrātṛvyas taṃ tena praṇudate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho vā etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 2, 1, 7, 40.0 devatābhir evāsya devatāḥ praṇudate //
MS, 2, 5, 3, 8.0 tato devā asurān ebhyo lokebhyaḥ prāṇudanta //
MS, 2, 5, 3, 53.0 tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudata //
MS, 2, 5, 3, 58.0 varuṇenaivainān grāhayitvā viṣṇunā yajñena praṇudate //
MS, 2, 5, 9, 46.0 devā asurān hatvaibhyo lokebhyaḥ prāṇudanta //
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
MS, 3, 2, 10, 37.0 agne jātān praṇudā naḥ sapatnān iti //
MS, 3, 2, 10, 39.0 ya eva jātāḥ sapatnās tān etayā praṇudate //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 3.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudyemāṃl lokān abhyārohati //
PB, 9, 1, 3.0 tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam //
PB, 9, 1, 3.0 tān samantaṃ paryāyaṃ prāṇudanta yat paryāyaṃ prāṇudanta tat paryāyāṇāṃ paryāyatvam //
PB, 9, 1, 5.0 prathamair hi padaiḥ punar ādāya prathamarātrāt prāṇudanta //
PB, 9, 1, 16.0 madhyamāni padāni punarādīni bhavanti madhyamasya paryāyasya madhyamair hi padaiḥ punar ādāyaṃ madhyamarātrāt prāṇudanta //
PB, 9, 1, 19.0 uttamāni padāni punarādīni bhavanty uttamasya paryāyasyottamair hi padaiḥ punar ādāyam uttamarātrāt prāṇudanta //
PB, 9, 2, 11.0 asurā vā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 12.0 tad ya evaṃ vedaibhyo lokebhyo bhrātṛvyaṃ praṇudya sva āyatane sattram āste //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 5.8 jātān eva bhrātṛvyān praṇudate /
TB, 2, 2, 4, 6.8 triṇavena stomenaibhyo lokebhyo 'surān prāṇudata /
TB, 2, 2, 4, 7.4 triṇavena stomenaibhyo lokebhyo bhrātṛvyān praṇudate /
TB, 2, 3, 5, 2.4 kenaibhyo lokebhyo 'surān prāṇudanta /
TB, 2, 3, 5, 2.7 tenaibhyo lokebhyo 'surān prāṇudanta /
Taittirīyasaṃhitā
TS, 2, 1, 3, 5.4 sa evāsmāt pāpmānam abhimātim praṇudate /
TS, 2, 1, 4, 4.7 taṃ varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudantaindreṇaivāsyendriyam avṛñjata /
TS, 2, 1, 4, 5.2 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate aindreṇaivāsyendriyaṃ vṛṅkte /
TS, 5, 2, 4, 32.1 parācīm evāsmān nirṛtim praṇudate //
TS, 5, 3, 5, 1.1 agne jātān praṇudā naḥ sapatnān iti purastād upadadhāti //
TS, 5, 3, 5, 2.1 jātān eva bhrātṛvyān praṇudate //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 6, 2, 3, 13.0 sa tisraḥ puro bhittvaibhyo lokebhyo 'surān prāṇudata //
TS, 6, 2, 3, 19.0 parāca evaibhyo lokebhyo yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 3, 21.0 praṇudyaivaibhyo lokebhyo bhrātṛvyāñ jitvā bhrātṛvyalokam abhyārohati //
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 3, 24.0 yat sāyam prātar upasada upasadyante ahorātrābhyām eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 7, 39.0 yad evam uttaravedim prokṣati digbhya eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 4.5 paścāc caiva purastācca yajamāno bhrātṛvyān praṇudate /
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 31.0 paścāc caiva purastāc ca yajamāno bhrātṛvyān praṇudate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 30.2 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt //
VSM, 15, 1.1 agne jātān praṇuda naḥ sapatnān praty ajātān nuda jātavedaḥ /
VSM, 15, 2.1 sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
VSM, 15, 2.2 adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 1.3 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudātv asmāt /
VārŚS, 1, 3, 7, 20.34 agnir yaviṣṭhaḥ praṇudātu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 2.2 tvayā praṇuttān maghavann amitrān śūra riṣantaṃ maruto 'nuyantu //
Carakasaṃhitā
Ca, Sū., 3, 22.2 ghṛtaṃ ca siddhaṃ madhuśeṣayuktaṃ raktānilārtiṃ praṇudet pradehaḥ //
Mahābhārata
MBh, 3, 120, 13.1 etena bālena hi śambarasya daityasya sainyaṃ sahasā praṇunnam /
MBh, 3, 152, 23.1 tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
MBh, 3, 166, 17.1 tena teṣāṃ praṇunnānām āśutvācchīghragāminām /
MBh, 3, 170, 50.1 gāṇḍīvāstrapraṇunnāṃs tān gatāsūn nabhasaś cyutān /
MBh, 3, 190, 73.3 taṃ jahi tvaṃ madvacanāt praṇunnas tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ //
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 253, 23.1 tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam /
MBh, 4, 32, 2.1 tato 'ndhakāraṃ praṇudann udatiṣṭhata candramāḥ /
MBh, 4, 49, 1.2 sa śatrusenāṃ tarasā praṇudya gāstā vijityātha dhanurdharāgryaḥ /
MBh, 4, 49, 23.1 sa pārthamuktair viśikhaiḥ praṇunno gajo gajeneva jitastarasvī /
MBh, 4, 60, 13.2 gāṇḍīvamuktair viśikhaiḥ praṇunnās te yodhamukhyāḥ sahasāpajagmuḥ //
MBh, 4, 64, 28.1 tat praṇudya rathānīkaṃ siṃhasaṃhanano yuvā /
MBh, 5, 9, 23.2 parvatasyeva śikharaṃ praṇunnaṃ medinītale //
MBh, 5, 22, 10.1 sa hyevaikaḥ pṛthivīṃ savyasācī gāṇḍīvadhanvā praṇuded rathasthaḥ /
MBh, 5, 27, 8.2 vittakṣaye hīnasukho 'tivelaṃ duḥkhaṃ śete kāmavegapraṇunnaḥ //
MBh, 5, 32, 24.2 tāni prītānyeva tṛṣṇākṣayānte tānyavyatho duḥkhahīnaḥ praṇudyāt //
MBh, 5, 36, 50.1 buddhyā bhayaṃ praṇudati tapasā vindate mahat /
MBh, 5, 42, 16.3 dharmeṇādharmaṃ praṇudatīha vidvān dharmo balīyān iti tasya viddhi //
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 74, 15.2 mayā praṇunnānmātaṅgān rathinaḥ sādinastathā //
MBh, 5, 110, 6.1 pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām /
MBh, 5, 134, 15.2 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ /
MBh, 5, 145, 27.1 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya /
MBh, 6, 75, 4.2 draupadyāśca parikleśaṃ praṇotsyāmi hate tvayi //
MBh, 6, 76, 16.1 rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ /
MBh, 6, 94, 2.2 śvasamāno yathā nāgaḥ praṇunno vai śalākayā //
MBh, 6, 100, 33.1 vārṣṇeyabhujavegena praṇunnā sā mahāhave /
MBh, 6, 104, 48.2 avidhyata raṇe rājan praṇunnaṃ vākyasāyakaiḥ //
MBh, 7, 9, 7.1 yat tad udyann ivādityo jyotiṣā praṇudaṃstamaḥ /
MBh, 7, 21, 7.2 tān dṛṣṭvā calitān saṃkhye praṇunnān droṇasāyakaiḥ /
MBh, 7, 21, 11.1 paśya rādheya pāñcālān praṇunnān droṇasāyakaiḥ /
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 147, 8.1 vākpratodena tau vīrau praṇunnau tanayena te /
MBh, 8, 12, 38.1 te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ /
MBh, 8, 15, 26.2 cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ //
MBh, 8, 31, 40.1 cakranemipraṇunnā ca kampate karṇa medinī /
MBh, 8, 32, 50.1 kṣurapraṇunnaṃ tat tasya śiraś candranibhānanam /
MBh, 8, 32, 76.1 dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ /
MBh, 9, 8, 42.2 śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ //
MBh, 9, 8, 43.2 bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ /
MBh, 9, 19, 15.1 taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ /
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 10, 10, 25.2 putrakṣayabhrātṛvadhapraṇunnā pradahyamāneva hutāśanena //
MBh, 11, 8, 46.1 mahatā śokajālena praṇunno 'smi dvijottama /
MBh, 12, 139, 63.1 jīvan dharmaṃ cariṣyāmi praṇotsyāmyaśubhāni ca /
MBh, 12, 148, 27.1 kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā /
MBh, 12, 171, 33.1 tvayā hi me praṇunnasya gatir anyā na vidyate /
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 13, 1, 43.1 kālenāhaṃ praṇuditaḥ pannaga tvām acūcudam /
MBh, 13, 62, 13.1 nāvamanyed abhigataṃ na praṇudyāt kathaṃcana /
MBh, 13, 75, 11.1 gāvo mamainaḥ praṇudantu sauryās tathā saumyāḥ svargayānāya santu /
MBh, 14, 10, 11.2 bhayaṃ śakrād vyetu te rājasiṃha praṇotsye 'haṃ bhayam etat sughoram /
Rāmāyaṇa
Rām, Ki, 66, 9.1 bāhuvegapraṇunnena sāgareṇāham utsahe /
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Utt, 7, 46.2 dhāvanti naktaṃcarakālameghā vāyupraṇunnā iva kālameghāḥ //
Rām, Utt, 61, 38.2 vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ //
Daśakumāracarita
DKCar, 2, 6, 120.1 udañcayantaṃ ca taṃ kūpādapaḥ kṣaṇātpṛṣṭhato gatvā praṇunoda //
Kirātārjunīya
Kir, 4, 16.2 muhuḥ praṇunneṣu mathāṃ vivartanair nadatsu kumbheṣu mṛdaṅgamantharam //
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kir, 15, 13.2 praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva //
Kir, 17, 12.1 umāpatiṃ pāṇḍusutapraṇunnāḥ śilīmukhā na vyathayāṃbabhūvuḥ /
Kir, 17, 58.1 śivapraṇunnena śilīmukhena tsarupradeśād apavarjitāṅgaḥ /
Kāmasūtra
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
Kūrmapurāṇa
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
Nāṭyaśāstra
NāṭŚ, 2, 41.1 sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu /
Suśrutasaṃhitā
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Utt., 40, 6.1 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.3 parāpuro nipuro ye bharanty agniṣṭāṃllokāt praṇudāty asmāt /